________________ पवेसणय 763 - अभिधानराजेन्द्रः - भाग 5 पवेसणय लुयप्पभाए एगे पंकप्पभाए एगे धूमप्प भाए एगे तमाए होला / दो सक्करप्पभाए तिषिण वालुयप्पभाए होजा। एवं एएणं कमेणं अहवा-एगे सकरप्पभाए एगे वालुयप्पभाए एगे पंकप्पभाए एगे | जहा पंचण्हं तियसंजोगो भणिओ, तहा छण्हं वि भाणियव्वो, धूमप्पभाए एगे आहे सत्तमाए होजा। अहवा-एगे सक्करप्पभाए | णवरं एक्को अब्भहिओ उच्चरियव्वो, सेसं तं चेव / 350 / एगे वालुयप्पभाए एगे पंकप्पभाए एगे तमाए एगे अहे सत्तमाए / चउक्कसंजोगो वि तहेव / 350 / पंचसंजोगो वि तहेव, णवरं होजा। अहवा-एगे सक्करप्पभाए एगे वालुयप्पभाए एगे धूमप्पभाए / एक्को अब्भहिओ संचारेयव्वोजाव पच्छिमो भंगो। अहवा-दो एगे तमाए एगे अहे सत्तमाए होज्जा / अहवा-एगे सक्करप्पभाए एगे | वालुयप्पभाए एगे पंकप्पभाए एगे धूमप्पमाए एगे तमाए एगे अहे पंकप्पभाए एगे धूमप्पभाए एगे अहे सत्तमाहे होज्जा। अहवा-एगे सत्तमाए होज्जा / 105 | अहवा-एगे रयणप्पभाए एगे सक्करप्पभाए वालुयप्पभाए एगे पंकप्पभाए एगे धूमप्पभाए एगे तमाए एगे अहे एगे वालुयप्पभाए एगे पंकप्पभाए एगे धूमप्पमाए एगे तमाए होज्जा / सत्तमाए होज्जा। अहवा-एगे रयणप्पभाए० जाव एगे धूमप्पभाए एगे अहे सत्तमाए होजा / अहवा-एगे रयणप्प-भाए जाव एगे पंकप्पभाए एगे ''पंच भंते ! नेरइया 'इत्यादि पूर्वोक्तक्रमेण भावनीयम् नवरं संक्षेपेण तमाए एगे अहे सत्तमाए होज्जा / अहवा-एगे रयणप्पभाए०जाव विकल्पङ्ख्या दर्श्यते-एकत्वे सप्त विकल्पाः द्विकसंयोगे चतुरशीतिः। एगे वालुयप्पभाए एगे धूमप्पभाए एगे तमाए एगे तमाए एगे अहे कथम् ? द्विकसंयोगे सप्ताना पदानामेकविंशतिर्भङ्गा, पञ्चाना नारकाणां सत्तमाए होज्जा / अहवा-एगे रयणप्पमाए एगे सकरप्पभाए एगे व द्विधा करणेऽक्षसंचारणाऽवगम्याश्चत्वारो विकल्पा भवन्ति। तद्यथा पंकप्पभाए० जाव एगे अहे सत्तमाए होजा / अहवा-एगे एकश्चत्वारश्च द्वौ त्रयश्च द्वौ च चत्वार एकश्चेति / तदेवमेकविंशतिश्चतुर्भि रयणप्पभाए एगे वालुयप्पभाए० जाव एगे अहे सत्तमाए होज्जा। गुणिताश्चतुरशीतिर्भवन्तीति / त्रिकयोगे तु सप्तानां पदानां पञ्चत्रिंशद्वि अहवा-एगे सक्करप्पभाए एगे वालुयप्पभाए० जाव एगे अहे कल्पाः, पञ्चानां च त्रित्वेन स्थापने षट् विकल्पाः। तद्यथा-एक एकस्त्रयश्च सत्तमाए होजा।६२४। एको द्रौद्वौ च द्वा-वेको द्वौच एकस्त्रय एकश्च द्वौ द्वावेकश्च त्रय एक एकश्चेति / (छ भते! नेरइया इत्यादि) इह एकत्ये सप्त द्विकयोगे तु षण्णां द्वित्वे पक्ष तदेव पञ्चत्रिंशतः षड्भिर्गुणने देशान्तर भङ्गशतद्वयं भवति। चतुष्कसंयोगे विकल्पाः / तद्यथा- 15,24,33,42,51 / तैश्च सप्तपदद्विकसंयोगैदुसतानां पञ्चत्रिंशद्विकल्पाः, पञ्चानां च वतूराशितया स्थापने चत्वारो कविशतेगुणनात्पशोत्तर भङ्गकशतं भवति, त्रिकयोगे तुषण्णां त्रित्वे दश विकल्पाः , तद्यथा-१११२,११२१, 1211,2111 / तदेव पचत्रिंशत विकल्पाः / तद्यथा-११४,१२३,२१३,१३२,२२२,३१२,१४१,२३१, अतुर्भिगुणने चत्वारिंशदधिकं शतं भवतीति, पञ्चकयोगे त्वेकविशतिरिति / 321,411 / एतैश्च पञ्चविंशतः सप्तपद-त्रिकसंयोगानां गुणनास्त्रीणि स्वनीलने चचत्वारि शतानि द्विषष्ट्यधिकानि भवन्तीति। शतानि पञ्चाशदधिकानि भवन्ति, चतुष्कसंयोगे तु षण्णां चतूराशितया छ भंते ! णेझ्या गेरइयपवेसणएणं पवेसमाणा किं रयणप्पभाए स्थापने दश विकल्पाः / तद्यथा- 1113,1122,1212,2112, पुच्छा? गंगेया! रयणप्पभाए वा होजा जाव अहे सत्तमाए वा 1131,1221,2121,1311, 2211,3111 / पचत्रिंशतश्च होजा / अहवा-एगे रयणप्पभाए पंच सक्करप्पभाए वा होजा। सप्तचतुष्कसंयोगानां दशभिर्गुणनात् त्रीणि शतानि पञ्चाशदधिकानि अहवा-एगे रयणप्पभाए पंच वालुयप्पभाए वा होजा। एवं० जाव भवन्ति / पञ्चकसयोगे तु षण्णां पञ्चधा करणे पञ्चविकल्पा / तद्यथाअहवा-एगे रयणप्पभाए पंच अहे सत्तमाए होज्जा।६। अहवा- 11112,1121.11211, 12111.21111 / सप्तानां च पदानां दो रयप्पभाए चत्तारि सक्करप्पभाए होजा। एवं०जाव अहवा-दो पञ्चकसंयोगे एकविंशतिर्वि-कल्पाः / तेषां च पञ्चभिर्गुणने पञ्चोत्तरं स्यणप्पभाए चत्तारि अहे सत्तमाए होज्जा।६। अहवा-तिपिण शतमिति। षट्कसंयोगे तु सप्तव ते सर्वमीलने चनव शतानि चतुर्विशरयणप्पभाए तिपिण सक्करप्पभाए होजा। एवं एएणं कमेणं जहा त्युत्तराणि भवन्तीति। पंचण्हं दुयसंजोगो तहा छण्हं वि भाणियव्यो, णवरं एको सत्त भंते ! णेरइया णे रइयपवेसणएणं पवेसमाणा पुच्छा ? अब्भहिओ संचारेव्वो० जाव अहवा पंच तमाए एगे अहे सत्तमाए गंगेया ! रयणप्पभाए वा होजा० जाव अहे सत्तमाए वा होजा होजा। 105 / अहवा-एगे रयणप्पभाए एगे स-करप्पभाए चत्तारि / 7 / अहवा-एगे रयणप्पभाए छ सक्करप्पभाए होज्जा / एवं वालुयप्पभाए होजा / अहवा-एगे रयणप्प-भाए एगे सक्करप्पभाए एएणं कमेणं जहा छ ण्हं दुयसंजोगो तहा सत्तण्हं वि चत्तारि पंकप्पभाए होजा / एवं० अहवा-एगे रयणप्पभाए एगे भाणियव्वं / णवरं एगो अब्भहिओ संचारिज्जइ, सेसं तं चेव सक्करप्पभाए चत्तारि अहे सत्तमाए होञ्जा। अहवा-एगे रयणप्पभाए 126 / तियसंजोगो 525 / चउक्कसं जोगो 700 / पंच