________________ पविद्ध 786 - अभिधानराजेन्द्रः - भाग 5 पवेसणय रित्यज्य नश्यतोत्येतावतांऽशेन दृष्टान्त इति। प्रक०२ द्वार। बृ० आव० / पवुट्ट त्रि०(प्रवृष्ट) प्रकर्षण वृष्टिं कृतवति." एवुट्टदेवे ति वा निवुट्टदेवेत्ति वा पविद्धत्थ त्रि०(प्रविध्वस्त) भस्मसाद्भूते. जी०३ प्रति० 1 अधि०१ नो वएज्जा। " आचा०२ श्रु०१ चू० 4 अ०१ उ०। उ० / विध्वास्ताभिमुखीभूते, स्था०३ ठा०१ उ०। पवूढ त्रि०(प्रव्यूढ) निर्गत, ज० 4 वक्ष०। पविभत्ति स्त्री०(प्रविभक्ति) प्रविभजन प्रविभक्तिः / नं० / प्रकर्षण पवेइय त्रि०(प्रवेदित) प्रकर्षणाऽऽदौ वा सर्वस्वभाषानुगामिन्या वा स्वरूपसम्मोहाभावलक्षणेन विभागः पृथक्त्वम् / उत्त०२ अ०। पृथक् वेदितम्। आचा० 1 श्रु०२ अ०३ उ० / केवलज्ञानचक्षुषाऽवलोक्य पृथक् विभागे, उत्त० 2 अ०। प्रतिपादिते, आचा०१ श्रु०२ अ०५ उ० / प्ररूपिते, उत्त० 2 अ० / पवियक्खण त्रि०(प्रविचक्षण) प्रकर्षण अभ्यासातिशयेन विवक्षणः / आचा० / सूत्र० / प्रकर्षेण यथावस्थितार्थद्वारेण वेदिले, सूत्र० 1 श्रु०३ क्रियासहितज्ञानयुक्ते, उत्त० अ० / अभ्यासातिशयतः / क्रियां प्रति अ०३ उ० / आचा० / विद ज्ञाने / प्रकर्षण वेदितम् प्रचेदितम् / प्रावण्यवति, उत्त० 6 अ०। विज्ञाते, दश० 4 अ० / उत्त० 1 आचा० / स्वयं साक्षात्कारित्वेन पवियारपुं०(प्रविचार, अब्रह्मसेवायाम् प्रव०१द्वार। (देवपरिचा-रणा ज्ञाते. उत्त०१ अ०। 'देवपरियारणा ' शब्देऽस्मिन्नेव भागे 626 पृष्ठादारभ्योक्ता) पवेयण न०(प्रवेदन) कथने, सूत्र०१श्रु०१३ अ०। प्रकाशे, सूत्र०१ श्रु० पविरइअ (देशी) त्वरिते, दे० ना०६ वर्ग 27 गाथा। 8 अ० / अनुभावने, आचा०१ श्रु०६ अ० 2 उ० / ज्ञाने, परिच्छेदे, पविरंजिअ (देशी) स्निग्धे, कृतनिषेधे च / दे० ना० 6 वर्ग 74 गाथा। सूत्र०२ श्रु०१ अ०। प्रकर्षण हेतुदृष्टान्तैश्चित्तसन्ततावारोपणे, सूत्र०२ पविरज धा०(भञ्ज) आमईने, " भजेर्वेमय-मुसुमूर-मूरसूर श्रु० 1 अ० / प्ररूपणे, बृ०३ उ० ! पूत्करणे, बृ० 1 उ० 3 प्रक० / सूड-विर-पविरञ्ज-करञ्ज-नीरजाः " || 8 | 4|106 / / पवेस पुं०(प्रवेश) प्रवेशने, पञ्चा० 8 विव० / अन्तर्भाव, विशे० / प्रश्नः / इति भजेः पविरजादेशः। भनक्ति / प्रा०४ पाद / '' पवेसणिगमवारणजोग्गा " प्रवेशनिर्गमवारणान्येव वा योगा व्यापाराः पविरय न०(प्रविरत) प्रस्फुटिते, जी० 3 प्रति० 1 अधि० 2 उ०।। प्रवेशनिर्गमवारणयोगाः / पञ्चा०५ विव०। पविरल वि०(प्रविरल) प्रकर्षयविरले," पविरलपरिसडियदंतसेड़ी। | पवेसणय न०(प्रवेशनक) गत्यन्तरादुद्धृतस्य विजातीयगतौजीवस्यो 'प्रावेरला दन्तविरलत्वेन परिशटिता दन्तानां केषाञ्चित् पतितत्वेन | त्पादे, भ०। 'भगत्वेन वा दन्तश्रेणिर्येषां ते तथा। जी०३ प्रति०४ अधिः / प्रवेशनकवक्तव्यतापविरलफुसिय त्रि०(प्रविरलस्पृष्ट) प्रविरलानि धनभावे कर्दभसंभवात् काइविहे णं भंते ! पवेसणए पण्णत्ते ? गंगेया ! चउव्विहे पवेप्रकर्षण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेण स्पृष्टानि सणए पण्णत्ते / तं जहा-णेरइयपवेसणाए, तिरिक्खजोणियवत्र वर्षे तत्प्रविरलस्पृष्टम् / प्रविरलवर्षे भूमिस्थरेणुमात्ररोवके वर्षे, पवेसणए, मणुस्सपवेसणए देवपवेसणए / णेरइयपवेसणए णं "पविरलफुसिय दिव्यं सुरभिरयरेणुविणासणं गंधोदकवास वासंति।" भंते ! कइविहे पण्णत्ते ? गंगेया ! सत्तविहे पण्णत्ते / तं जहाजी०३ प्रति०४ अधि०। रयणप्पभापुढविणे रझ्यपवेसणए०जाव अहेसत्तमापुढवीणेपविसंत त्रि०(प्रविशत् ) अन्तर्विशति, सू०प्र०१ पाहु०। प्रा० / आचा० / रइयपवेसणए / एगे णं भंते ! णेरइए णेरइयपवेसणएणं पवेसपविसमाण त्रि०(प्रविशत् ) ' पविसंत - शब्दार्थ, सू० प्र० 1 पाहु० / माणे किं रयणप्पभाए होजा, सक्करप्पभाए होजा, एवं० जाव प्रा० / प्रक्षिपति, भ० 15 श०। अहे सत्तमाए होज्जा ? गंगेया ! रयणप्पभाए वा होताजाव अहे पविसिज्ज अव्य०(प्रविश्य) प्रवेशं कृत्वेत्यर्थ, दश० 8 अ०। सत्तमाए वा होजा। पविसितुकाम-त्रि०(प्रवेष्टुकाम) प्रवेशकरणेच्छौ, आचा०२ श्रु० 1 चू० 'एगेण भते ! नेरइए 'इत्यादौ सप्त विकल्पाः - 101 उ०। दो भंते ! णेरइया णेरइयपवेसणएणं पवेसमाणा किं रयणप्पपवीइय त्रि०(प्रवीजित) वाय्वर्थमान्दोलिते. "पवीइयचामरबालवीय- भाए होज्जा० जाव अहे सत्तमाए होजा? गंगेया ! रयणप्पभाए णियं / ' प्रवीजिता श्वेतचामरबालानां सत्का व्यजनिका यम् / वा होजा० जाव अहे सत्तमाए वा होजा। अहवा-एगे रयणप्पअथवा- प्रवीजिते श्वेतवामरे बालव्यजनिका च यं स तथा। भ०६ भाए एगे वालुयप्पभाए होज्जा० जाव एगे रयणप्पभाए एगे अहे रा० 33 उ० / औ०। सत्तमाए होज्जा / 6 / अहवा-एगे सक्करप्पभाए एगे वालुयप्पपवीलण न०(प्रपीडन) असकृदनीषद् वा पीडने, दश० 4 अ० 1 विकृष्ट भाए०जाव अहवा-एगे सक्करप्पभाए एगे अहे सत्तमाए होजा तपसा पीडने, आचा०१ श्रु०४ अ०४ उ०। / 5 / अहवा-एगे वालुयप्पभाए एगे पंकप्पभाए होज्जा, ए