________________ पवायदह 758 - अभिधानराजेन्द्रः - भाग 5 पविद्ध जहा-बहुसमतुल्ला० जाव गंगप्पवायदहे चेव सिंधुप्पवायबहे पविचरिय न०(प्रविचरित) इतस्ततो गमनेन सर्वतो व्याप्ते, रा०। चेव / एवं हेमवए वासे दो पवायदहा पण्णत्ता बहुसमतुल्ला / तं | पविजल त्रि०(प्रदीप्तजल) प्रतप्तजले, "सयाजला नाम नदीभिदुग्गा, जहा-रोहियप्पवायदहे चेव रोहियंसप्पवायदहे चेव / जंबू ! | पविजला लोहविलीणगत्ता।" (21) रुधिराऽऽविलत्वात पिच्छिला मंदरदाहिणेणं हरिवासे दो पवायदहा पण्णत्ता बहुसमतुल्ला।। विस्तीर्णगम्भीरजला वा। अथवा-प्रदीप्तजला था। सूत्रः 1 श्रु० 5 अ० तं जहा-हरिप्पवायदहे चेव, हरिकंतप्पवायबहे चेव / जंबू ! २उ०॥ मंदरउत्तरदाहिणेणं महाविदेहे वासे दो पवायदहा पण्णत्ता / तं पविट्ठ त्रि०(प्रविष्ट) अन्तर्गते, अनु० / सूत्र०। उत्त०। जहा-बहुसमतुल्ला० जाव सीयप्पवायबहे चेव, सीओदय पवित्त न०(पवित्र) "पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम्। अहिंसा प्पवायदहे चेव / जंबू ! मंदरउत्तरेणं रम्मए वासे दो पवायदहा सत्यमस्तेयबहाचर्याऽपरिग्रहाः / / 1 / / " उत्त० 12 अ० / दर्भे, पण्णत्ता बहुसमतुल्ला० जाव णरप्पवायद चेव णरकंदप्पवा पवित्रशब्दभवः / दे० ना०६ वर्ग 14 गाथा। यहहे चेवा एवं हेरन्नवए वासे दो पवायदहा पण्णत्ता। तं जहा पवित्तय न०(पवित्रक) अडगुलीयके, भ०२श०५ उ०। औ०। बहुसमतुल्ला० जाव सुवण्णकूलप्पवायदहे चेव रूपकूलप्पवायद्दहे चेव। जंबू ! मंदरउत्तरेणं एरवए वासे दो पवायद्दहा पण्णत्ता पवित्ति स्त्री०(प्रवृत्ति) प्रवर्त्तने, आचा०१श्रु०१ अ०१3०। आत्मेच्छाबहुसमतुल्ला० जाव रत्तप्पवायदहे चेव रत्तवइप्पवायबहे याम्, सूत्र०१ श्रु०१२ अ०। प्रथमाभ्यासे, द्वा०१८द्वा० / चेष्टायाम् . पञ्चा०६ विव० / प्रवर्तनं प्रवृत्तिः। अनुष्ठानरूपायां परिशुद्धप्रतिपत्त्यचेव / स्था०२ ठा०३ उ०१ नन्तरभाविन्या तत्त्वविषयायां विशिष्टक्रियायाम, षो) 16 विव० / (गङ्गाप्रपातहृदाऽऽदीनां व्याख्या स्वस्वस्थाने) (प्रवृत्तिलक्षणम् 'धम्म' शब्दे चतुर्थभागे 2670 पृष्ठे उक्तम् )न्यायसंमते पवाया स्त्री०(प्रवाता) प्रगतवातायां शय्यायाम् . या हि ग्रीष्मकालेऽप शुभाऽशुभ फले विंशतिविधे वाड्मनःकायव्यापारे, स्या०। राण्हे उपलेपनाऽऽदिकरणेन धर्म नाशयति। बृ० 1702 प्रक० / आचा० / पवित्तिजम स्त्री०(पवित्रिका) ताममये अङ्गुलीयके, ज्ञा० 1 श्रु०५ अ०। पवाल पुं०(प्रवाल) किशलये, "किसलयाई पल्लवा पवाला य।'' पाइo पवित्थरपुं०(प्रविस्तर) धनधान्याऽऽदिप्रविस्तारे, प्रश्न०५ आश्र० द्वार / ना० 138 गाथा।' विदुमं पवालं। "पाइ० ना० 228 गाथा। धनधान्यद्विपदचतुष्पदाऽऽदिविभूतिविस्तारे, उत्त० 1 अ० / प्रश्न / पवासपुं०(प्रवास) देशान्तरगमने, आव०१ अ०1" अतः समृद्ध्यादौ गृहोपस्करे, दशा०६ अ०। वा" ||8|1|44 // इति वैकल्पिको दीर्घः। प्रा० 1 पाद। पवित्थरिल्लय न०(प्रविस्तर) विस्तारवति, प्रश्न०५ आश्र0 द्वार। पवाह पुं०(प्रवाह) सन्तत्याम् , पं०व० 4 द्वार 1 आ० म० / आव०ा वशे, पविद्ध त्रि०(प्रविद्ध) यद्वन्दनं दददेव नश्यति तादृशेवन्दनदोषे, "पविद्धं विशे०। आव०। वंदणगं देंतओ चेव उद्वेत्ता णासति। “आ० चू०। पवाहणन०(प्रवाहण) प्रवाह्यते अनेनेतिप्रवाहणम्। जले, तस्य मलप्रक्षा पविद्धमणुवयारं, जं अप्पिंतो णिजंतिओ होइ। लनत्वात्। आ० म०२ अ०। जत्थ व तत्थ व उज्झइ, कियकिचोऽवक्खरं चेव / / 156 / / पविआस्त्री०(प्लविका)" सिरिद्दहो पविआ। "पाइ० ना०२१८ गाथा / पक्षिपानपात्रे, दे० ना०६ वर्ग 4 गाथा / " पविद्धमणुक्यार ति। " प्रविद्धं नाम यदुपचाररहितम् / एतदेव व्याचष्टयद्वन्दनकगुरुभ्योऽर्पयन् ददत् नियन्त्रितो भवति, अनवस्थित पविइण्ण त्रि०(प्रविकीर्ण) विक्षिप्ते, औ० / व्याप्ते, "नरवइपविइ इत्यर्थः / अनवस्थितत्वेन च यत्र वा तत्र वा स्थाने प्रथमप्रवेशाऽऽदिपणमहीवइपहा।' नरपतिना राज्ञा प्रविकीर्णा गमनाऽऽगमनाभ्यां व्याप्तो लक्षणेऽसमाप्तमपि वन्दनकमुज्झित्वा नश्यति। क इव यथा किमुज्झतीमहीपतिपथो राजमार्गो यस्यां सा तथा। ज्ञा०१ श्रु०१ अ०॥ त्याह-(कियकियोवक्खरं चेव त्ति) एतदुक्तं भवति-केनचित् भाटकिना पविकत्थण न०(प्रविकत्थन) आत्मश्लाघायाम् , स०३० सम० कुतश्चिन्नगरान्नगरान्तरेऽवस्कर भाण्डमुपनीतम्, अवस्करस्वामिना च पविकसिय त्रि०(प्रविकसित) प्रकर्षण विकसितमुद्बोधं गतम्। प्रोबुद्धे, स भाटकी भणितः प्रतीक्षस्व किञ्चित्कालं यावदस्यावस्करस्यावतारक० प्र० 10 प्रक०। णाय स्थानं किचिदन्वेष-यामि कुत्राऽपीति। स प्राहमयाऽस्मिन्नेव नगरे पविकिरमाण त्रि०(प्रविकिरत् ) मुश्चति, " जालासहस्साइं पविकिरमा- समानेतव्यमिदमित्येवोक्तमतः कृतकृत्यत्वान्नातः प्रतीक्षऽहमित्युक्त्वाऽणाई झियाइ। " स्था०८ ठा० / स्थाने एव तद्भाण्डमुज्झित्वा गच्छति। एवं साधुरप्यस्थान एव वन्दनकप