________________ पवह 787 - अभिधानराजेन्द्रः - भाग 5 पवायदह वाहो ! 0 1 पाद / प्रभावे, स्था० 10 ठा० / 'विमला, ण दिसा ल्पाऽराभवात. नित्यायाश्च प्रवृत्तिनिवृत्तभावात् पुरुषस्याप्यकर्तृत्वे रुयगादीया रुयगप्पवहा।" भ०१३ श०४ उ०। संसाराद्वेगमोक्षातसुक्यभोक्तृत्वाऽऽद्य भावः स्यादिति। उक्तश्च - पवहण न० (प्रवहण) वेसराऽऽदिषु वाहनेषु, औ० / पोते, "समुद्दे धवहणं " न विरक्ता न निर्विण्णो, न भीतो भवबन्धनात्। घासइ। आ० म०१ अ०। न मोक्षसुखकाक्षी वा, पुरुषो निष्क्रियाऽऽत्मकः / / 1 / / कः प्रव्रजति सांख्यानां, निष्क्रिये क्षेत्रभोक्तरि। पवहाइअ (देशी) प्रवृत्ते, दे० ना०६ वर्ग 34 गाथा। निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते ? / / २।।''इति। पवा स्त्री० (प्रपा) जलदानस्थाने, ज्ञा० 1 श्रु०८ अ०। प्रश्न० / दशा० / तथा-शौद्धोदनिशिष्यका यत् सत्तत्सर्वं क्षणिकमित्येवं व्यवस्थिताः। भ०। औ० पानीयशालायाम् . कल्प०१ अधि०४ क्षण। रा०व्य०। तत्रोत्तरम् / यदि निरन्वयो विनाशः स्यात ततः प्रतिनियतः कार्यकारणजल्दानमण्डपे, प्रश्न०१ आश्र० द्वार। आचा०। भाव एव न स्यात् , एकसन्तानान्तर्गतत्वात्स्यादिति चेद्, अशिक्षितपवाइय त्रि०(प्रवादित) आस्फालिते, औ०। आ० म० / प्रज्ञा० / रा०। स्योल्लापः, तथाहि-नसन्तानिव्यतिरेकेण कश्चित् सन्तानोऽस्ति, तथा पवाडेमाण त्रि० (प्रपातयत् ) अधःपातयति, भ०१७ 101 उ०। चे सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वमेवश्च सर्व सर्वस्य कारण पवाय पु०(प्रवाद) प्रकर्षणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति स्यात् सर्वस्य पूर्वकालक्षणावस्थायित्वाद्यत्किञ्चिदेतदितिः किं च - प्रवादाः दर्शनषु," अन्योन्यपक्षप्रतिपक्षभावात् , यथा परे मंत्सरिणः "यजातमात्रमेव, प्रध्वस्तं तस्य का क्रिया कुम्भे? प्रबादाः " स्या०। प्रकृष्टो वादः प्रवादः / आचार्यपारम्र्पोपदेशे." जे नोत्पन्नमात्रभग्ने, क्षिप्तं संतिष्ठते वारि॥१॥ मह अबहिमणे, पवाए पवायं जाणेजा।"(१६७) (जे मह इत्यादि) यः कर्तरि जातविनष्टे, धर्माधर्मक्रिया न सम्भवति। पुरस्कृतमोक्षो महन्महापुरुषोलधुकाममाऽभिप्रायान्न विद्यते बहिर्मनो | तदभावे बन्धः को, बन्धाभावे च को मोक्षः? ||2 // " यस्याराावबहिर्मनाः सर्वज्ञोपदेशवर्तीति यावत् , कुतः पुनस्तदुध- इत्यादि बार्हस्पत्यानां तु भूतवादेनाऽऽत्मपुण्यपापपरलोकाऽभाववादेशनिश्चय इति चेदाह-(पवाए इत्यादि) प्रकृष्टो वादः प्रवादः-आचार्य- दिना निम्मीदतया जनताऽतिगानां न्यक्कारपदव्याधानमनुत्तरमेवोपारम्पर्योपदेशः प्रवादः, तेन प्रवादेन सर्वज्ञोपदेशं जानीया परिछि- तरमिति। न्धादिति / यदि था-अणिमाद्यऽऽष्टविधैश्वर्यदर्शनादपि न तीर्थद्वच अपि च - नादहिर्मनी विधत्ते, तीर्थकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठान " अब्रह्मचर्यरत्तैमूढः परदारघर्षणाभिरतैः। तद्वादाक्ष पर्यालोचयति / कथमित्याह-(पवारण इत्यादि) प्रकृष्टो वादः माहेन्द्रजालविषयत् प्रवर्तितमसत्किमप्येतत्॥१॥'' प्रवादः सर्वज्ञवाक्यं, तेन मौनीन्द्रेण प्रवादेन तीर्थकप्रवादं जानीया तथात्परीक्षयेत् / तद्यथा-वैशेषिकास्तनुभुवनकरणाऽऽदिकमीश्वरकर्तृ " मिथ्या च दृष्टिर्भवदुःखधात्री, कमिति प्रतिपन्नाः। तदुक्तम्- " अन्यो जन्तुरनीशः स्यादात्मनः सुखदुः- मिथ्यामतिश्चापि विवेकशून्या। खयोः। ईश्वरप्रेरितो गच्छेत् , स्वर्ग वा सवभ्रमेव च // 1 // ' इत्यादिक धर्माय येषा पुरुषाधमानां, प्रवादमात्मीयप्रवादेन पर्यालोचयेत् / तद्यथा - अभेन्द्रधनुरादीनां तेषामधर्मो भुवि कीदृशोऽन्यः ? // 2 // " विश्रसापरिणामलब्धाऽऽत्मलाभानां तदतिरिक्तेश्वराऽऽदिकारण इत्यनया दिशा सर्वेऽपि तीथिकवादाः सर्वज्ञवादमनुसृत्य निराकायां परिकल्पनायामतिप्रसङ्गः स्यात् / तथा घटपटाऽऽदीनां दण्डचक्रची इति स्थितम्, तन्निराकरणं च सर्वज्ञप्रवादं निराकार्यं च तीर्थिकवरसलिलकुलालतुरीवेमशलाकाकुविन्दाऽऽदिव्यापारानन्तरावाप्ता प्रवादमेभिस्त्रिभिः प्रकारैर्जानीयात् / आचा० 1 श्रु० 5 अ०६ उ०। ऽऽत्मलाभानां तदनुपलब्धव्या पारेश्वरस्य कारणपरिकल्पनायां उत्त०। सूत्र०। आ० म०। रसभाऽऽदेरपि किं न स्यात् ? तनुकारणाऽऽदीनामप्यबन्ध्यस्वकृत * प्रपात पु० गते, ज्ञा०१ श्रु०१४ अ० / विपा० / भृगुषु , यत्र मुमूर्षवो कार्माऽऽपादितं वैचित्र्य, कर्मणोऽनुपलब्धः / कुत एतदिति चेत्,समानः जनाः भूम्यां पतन्ति / रात्रिधाट्या च / जं०१ वक्ष० / ज्ञा० / पर्यनुयोगः / अपिच-तुल्ये मातापित्रादिके कारणे अपत्यवैचित्र्यदर्शनात्त पर्वतात्प्रपतज्जलसमूह, स०७५ सम०। दधिकेन निमित्तेन भाव्यम् , तच्चेश्वराभ्युपगमेऽप्यदृष्टमेवेष्टव्यं, नान्यथा पवायंत त्रि० (प्रवात् ) प्रवहति, " जंसिप्पेगे पवेदंति सिसिरे मारुए सुखदुःखसुभगदुर्भगाऽऽदिजगद्वैचित्र्यं स्यादिति / तथा-साख्या पवायंते / " आचा०१ श्रु०६ अ०२ उ०। एवमाहुः-यथा-" सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महा स्ततोऽहकारस्तस्मादेकादशेन्द्रियाणि पञ्चतन्मात्राणि, तन्मात्रेभ्यः पञ्च | पवायग पुं०(प्रवाचक) प्रकर्षेण प्रधानः, आदौ वा वाचकः भूतानि, बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयतेः स चाकर्ता निर्गुणश्चेति।" प्रवाचकः / गणधरे, आ० म०१ अ०। आ० चू० / विशे०।। तथा प्रकृतिः करोति पुरुष उपभुङ्क्ते, ततः कैवल्यावस्थायां द्रष्टाऽस्मी- पवायदह पुं०(प्रपातहद) प्रपतनं प्रपातस्तदुपलक्षितो हदः प्रपातहदः / ति निवर्तते, इत्यादिकं युक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति। प्रपातकुण्डे, यत्र हिमवदादेर्नगात् गङ्गाऽऽदिका महानदी प्रणालेनाधो तथाहे-प्रकृतेरचेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात् ? निपतति / स्था०। कुतो वा दृष्टत्यात्मोपकाराय प्रवृत्तिर्न स्यात् ? अचेतनायास्तद्विक- जंबू ! मंदरदाहिणेणं भरहे वासे दो पवायदहा पण्णत्ता / तं