________________ पवयण 784 - अभिधानराजेन्द्रः - भाग 5 पवयणकुसल तत्र प्रवचनैकार्थिकान्याह - सुयधम्म तित्थ मग्गो, पावयणं पवयणं च एगट्ठा। श्रुतस्य धर्मः स्वभावः श्रुतधर्मः, श्रुतस्य बोधस्वभावत्वात् श्रुतस्य धर्मो बोधो बोद्धव्यः / अथवा-श्रुतं च तत् धर्मश्च सुगतिधारणात श्रुतधर्मः / यदिवा-जीवपर्यायत्वात् श्रुतस्य, श्रुतं च धर्मश्च श्रुतधर्मः। उक्तं च.." बोहो सुयस्स धम्मो, सुयं च धम्मो सजीवपज्जोतो। सुगईऍ संजमम्गि य, धरणातो वा सुयं धम्मो॥१॥"तथा तीर्यते संसारसमुद्रोऽनेनेति तीर्थ, तच संघ इत्युउक्तम् / इह तु तदुपयोगानन्यत्वात् प्रवचनं तीर्थमुच्यते आह च-तित्थं ति पुव्व भणिय, संघो जो नाणचरणसंघातो / इह पवयणमपि तित्थं, तत्तो णत्थंतरं जेण॥ 1 // " तथा मृज्यते शोध्यतेऽनेनात्मा इति मार्गः, मार्गण वा मार्गः, शिवस्यान्वेषणमिति भावः / उक्तं च-" मग्गिजइ सोहिजइ, जेणऽत्ता पवयणं ततो मग्गो। अहवा सिवस्स मग्गो मग्गणमन्नेसणं पथो॥१॥" इति। तथा प्रगतमभिविधिना जीवाऽऽदिषु पदार्थेषु वचनं प्रवचनमुक्तशब्दार्थम् (!) उक्तानि पञ्चप्रवचनेकार्थिकानि। आ० म०१ अ०। आ० चू०। नि० चू०। केचित्प्रवचनमतिक्रामन्ति - से भगवं ! अत्थि केइजेणमिणमो परमगुरूणं पि अलं घणिज्ज परमसरण्णं फुडं पयडं पयडपयडं परमकल्लाणं कसिणकम्मद्वदुक्खनिट्ठवणं पवयणं अइक्कमेज वा, पइक्कमेज वा, खंडेज वा विराहिज्ज वा, आसाइज वा, सेमणसा वा वयसा वा कायसा वा० जाव णं वयसि / गोयमा ! णं तेणं कालेणं पखित्तमाणेणं / सयं दस अच्छेरगे भविंसु, तत्थ णं असंखेने अभव्ये असंखेजे मिच्छादितु असंखेन्जे सासायणदव्वलिंगमासीयसद्धृताए उभेणं सक्कारिजंते एत्थ धम्मेगत्ति काऊणं बहवे अदिट्ठकल्लाणे जइ णं पवयणमन्भुवगमंति, तदन्भुवगमियं रसलोलुत्ताए विसयलोलुत्ताए दुद्दतियदोसेणं अणुदियहिं जहट्ठियं मग्गं निट्ठवंति, उम्मग्गं च ऊसप्पियंति, सव्वे तेणं कालेणं इमं परमगुरूणं पि अलंघणिज्जं पवयणं० जाव णं आसायंति / से भयवं ! कयरेणं तेणं कालेणं दस अच्छेरगे भविंसु ? गोयमा ! णं इमे तेणं कालेणं दस अच्छेरगे भवंति / तं जहा-तित्थयराणं उवसग्गे, गब्भसंकामणे,वामा तिच्छयरे, तित्थयरस्स णं देसणाए अभध्वसमुदाएणं परिसावंधि सविमाणाणं चंदाइचाणं तित्थयरसमवसरणे आगमणं वासुदेवाणं संखेज्जणीए अन्नयरेणं वा रायकडहेणं परोप्परमेलावगो, इहई तु भारहे खेत्ते हरिवंसकुलुप्पत्तीए चमरुप्पाए एगसमएणं अट्ठसयसिद्धिगमणं असंजयाणं पूयाकारगे ति / से भयंवे ! जे णं केइ कहिं कयाइ पमायदोसओ पवयणमासाएज से णं किं आयरियपलंभ लभेज्जा? गोयमा ! जेण केइ कहिं वि कयाइपमायदोसओ असइकोहेणं वा माणेणं वा मायाए वा। लोभेणं वा रागेण वा दोसेण वा भएण वा हासेण वा मोहेण वा अन्नाणदोसेण वा पवयणस्सणं अन्नयरहाणे वइमेत्तेणं पि अणगारं असमायारी परूवमाणे वा अणुमन्नेमाणे वा पवयणमासाएजा, से णं बोहिं पि णो पावे, किमंग ! आयरियपलंभं / से भयवं ! किं अभव्वे मिच्छादिट्ठी आयरिए भवेजा? गोयमा ! भवेजा। एत्थं च णं इंगालमद्दगाई नाए से भयवे ! किं मिच्छादिट्ठी निखमेजा ? गोयमा! निक्खमेज्जा से भयवं ! कयरेणं लिंगेणं से णं वियाणेजा जहा णं धुवमेयं मिच्छद्दिट्टी? गोयमा ! जे णं कयसामाईए सव्वसंविमुत्ते भवित्ता णं अफासुपायं परिभुजेज्जा जेणं अणगारधम्म पडिवजित्ताणं समई सोयरियं वा परोयरियं वा तेउकायं सेवेज वा, सेवाविज वा सेविज्जमाणं अन्नेसिं समणुजाणेज वा, तहा नवण्हं बंभचेरगुत्तीणं जे केइ साहू वा साहूणी या एक्कमविखंडिज्ज वा विराहेज वा, खंडिजमाणं वा विराहिज्जमाणं वा वंभचेरगुत्तिं परेसिं समणुजाणेज वा, मणेणं वा वायाए वा कारण वा से णं मिच्छट्ठिी , न केवलं मिच्छदिट्ठी अभिगहियमिच्छादिट्ठी वि जाणेजा। से भयवं ! जे णं केइ आयरिएइ वा मयहरएइ वा असई कहिं वि कयाइ तहाविहाणंगमासज्ज इणमो निग्गंथं पवयणमन्नहा पन्नवेजा, से णं किं पावेञ्जा ? गोयमा ! जं सावजायरिएणं पावियं / महा० 5 अ01 (प्रवचनान्यथाप्ररूपणायां सावद्याऽऽचार्यः। तद्वृत्तम् ' सावज्जायरिय' शब्दे वक्ष्यामि) पवयणउन्भावणया स्त्री०(प्रवचनोद्भावनता) प्रवचनस्य द्वादशाङ्गस्योदभावनं प्रभावन प्रावचनिकत्वधर्मकथावादऽऽदिलब्धिभिर्वर्ण - वादजननं प्रवचनोदावनम् , तदेव प्रवचनोद्भावना। शासनप्रभावनायाम्, स्था० 10 ठा०। पवयणकुसल पुं०(प्रवचनकुशल) सूत्रार्थोत्सर्गापवादभावव्यवहारकुशले, ध०। अथ प्रवचनकुशल इति षष्ठं भावश्रावकलक्षणं चेत्थम् - सुत्ते 1 अत्थे २अतहा, उस्सग्ग 3 ऽववाएँ 4 भावे 5 ववहारे 61 जो कुसलत्तं पत्तो, पवयणकुसलो तओ छद्धा / / 52 / / सूत्रे सूत्रेविषये यः कुशलत्वं प्राप्त इति प्रत्येक योजनीयम् / ध००२ अधि०६ लक्ष० / श्रावकपर्यायोचित्तसूत्राध्ये तेत्यर्थः 1 / तथाऽथे सूत्राभिधेये संविनगीतार्थसमीपे सूत्रार्थश्रवणेन कुशलत्वं प्राप्त इत्यर्थः शउत्सर्गे सामान्योक्तौ 3 / अपवादे विशेषभणिते कुशलः / अयं भावःकेवलं नोत्सर्गमेवावलम्बते, नापि केवलमपवादं, किं तूभयमपि यथायोगमालम्ब इत्यर्थः 4 / भावे विधिसारे धर्मानुष्ठाने करणस्वरूपे कुशलः / इदमुक्तं भवति-विधिकारणमन्य बहु मन्यते, स्वयमपि सामग्रीसद्भावे यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने प्रवर्तते / सामग्या अभावे पुनर्विघ्याराधनमनोरथान्न मुञ्चत्येवेति व्यवहारेगीतार्थाऽऽचरितरूपे कुशलः देशका