________________ पवयणकुसल 785 - अभिधानराजेन्द्रः - भाग 5 पवयणमाउआ लाऽऽापेक्षयोत्सर्गापवादवेदिगुरुलाघवपरिज्ञाननिपुणगीतार्थाऽऽचरितं अत्रैव कतिपयपदव्याख्यानार्थमाह - व्यवहारं न दूषयतीति भावः 6 / 'एसो पवयणकुसली, छप्पओ नयभंगाऽऽउलयाए, दुद्धर इव सद्दो त्ति ओवम्मे। मुणिवरहिनिहिहो / किरियागयाइँ छविहलिंगाई भावसद्दस्स / / 1 / / " धारियमविग्घणटुं, गुणियं परियत्तियं बहुसो।। 141 / / एतानि भावभावकस्य क्रियोपलक्षणानि षडेव लिङ्गानि।ध०२ अधिक। पुव्वावरबंधेणं, समीहियं वाइयं तु निजवियं / दर्श बहुविहवायणकुसलो, पवयणअहिए य निग्गिण्ही / / 142 / / संप्रत्यस्यैवषष्ठलक्षणस्य भावार्थ विवरीषुराद्यभेदं गाथाप्रथमपादेनाऽऽह - गाथाद्वयमपि गतार्थ, नवरं वाचितमाक्षेपपरिहारपूर्वकतया सम्यक् गुरुपादान्तिके निर्णीतार्थीकृतं, निर्यापित विपुलवाचनासमृद्ध इत्यस्या उवियमहिज्जइ सुत्तं, .........................| व्याख्यान, बहुविधया वाचनया कुशलो दक्षो बहुविधया वाचनया कुशलो ................. // 53 // दक्षो बहुविधवाचनाकुशलः। उक्तः प्रवचनकुशलः। व्य०३ उ० / रचित योग्यं श्रावकभूमिकायामधीते पठति सूत्रं प्रवचनमात्रादि- | पवयणखिंसा स्त्री०(प्रवचनखिसा) जिनशासनापभ्राजनायाम् पञ्चा० षड़जीवनिकान्तम्। उक्तं च-"पवयणमाईछजी-वणियंता उभयओ वि 12 विव०। पूजाविधानाऽप्रतिपादनपर जिनशासनभन्यथा कथमार्हताः इयर!" (ग्रहण शिक्षति तत्र प्रकृतम् ) उभयतः सूतोऽर्थतश्च इतरस्य शौचाऽऽदिव्यतिरकणाऽपि जिनं पूजयन्ति इत्यादिरूपायां जिनशासनाश्राधकरयेति सूत्रग्रहणमुपलक्षणं, तेनान्यदपि पञ्चसंग्रहकर्मप्रकृतिक ऽश्लाघायाम , पञ्चा० 12 विव०। शारतसं घोहं गुरुप्रसादीकृतं निजप्रज्ञाऽनुसारेण जिनदासवत्पठतीति / पवयणगहियत्थ पु०(प्रवचनगृहीतार्थ) प्रवचनस्य गृहीतोऽर्थः सर्वसारों 80 2 202 अधि० , लक्ष। येन स तथा। गीतार्थे, व्य० 10 उ०। प्रवचनकुशलमाह - पवयणगुरु पु०(प्रवचनगुरु) प्रधानाऽऽचार्य, पञ्चा० 6 विव०। सुत्तत्थेहेउकारणवागरणसमिद्धचित्तसुयधारी। पवयणणिण्हव पुं० (प्रवचननिहव) प्रवचनमागमं निवतेऽपलपन्त्यपोराणदुद्धरधरो, सुयरयणनिहाणमवि पुण्णो / / 136 / / था प्ररूपयन्तीति प्रवचननिहवाः / बहुरताऽऽदिषूत्सूत्रप्ररूषकेषु, धारियगुणियसमीहिय, निजवणा विउलवायणसमिद्धो। स्था०७टा०। (तेच' णिण्हव' शब्दे चतुर्थभागे 2064 पृष्ठेव्याख्याताः) पवयणकुसलगुणनिही, पवयणहियनिग्गहसमत्थो / / 140 / / पवयणदेवया स्त्री०(प्रवचनदेवता) शासनदेव्याम्, स्था० 10 ठा०। सूत्राऽऽत्मकत्वात्सूत्रार्थों, यदि वा-सूत्रयुक्तोऽर्थोऽस्मिन्निति सूत्रार्थः, पवयणपचणीय त्रि०(प्रवचनप्रत्यनीक) शासनप्रत्यनीके,पं०व०१ द्वार। नत्वक्षरानारूढार्थमिति भावः / हेतुरन्वयव्यतिरेकाऽऽत्गकः, कारण पवयणवत्ता त्रि०(प्रवचनवक्त) सूत्रार्थवक्तरि, पं०व०१द्वार। मपपत्तिमात्रम्, हेतुकारणे व्याक्रियते प्रतिपाद्यतेऽनेनेति, हेतुकारणव्याकरणं समृद्धम , अनेकातिशयाऽऽत्मकत्वात, चित्रमाश्वर्यभूतम्, पवयणमाउआ स्त्री०(प्रवचनमातृ) प्रवचनस्य द्वादशाङ्गस्य मातर इव अनन्तारमपर्यायाऽऽत्मकत्वात् / एवंरूपं श्रुतं धारयतीत्येवंशीलः सूत्रार्थ तत्प्रसूतिहेतुत्वान्मातरो जनन्यः प्रवचनमातरः / पा० / प्रवचनस्य हतुकारणव्याकरणसमृद्धचित्र श्रुतधारी। तथा पौराणमिव पौराणं यादृश द्वादशाङ्गस्य तदाधारस्य वा संघस्य मातर इव प्रवचनमातरः / स०८ नततिद्वयोर्मासात् तादृशमिदानीमप्यतिबहुलत्वेनेति भावः / दुर्द्धर सम० / आव०। आ० म०। प्रवचनाऽऽधारेषु समितिगुप्तिषु, नयभङ्गाऽऽकुलतया प्राकृतजनैारयितुमशक्यं धरतेऽर्थात् प्रवचनमिति अट्ठ पवयणमायाओ पण्णत्ताओ। तं जहा-इरियासमिई,भापौराणदुर्द्धरधरः। तथा श्रुतरत्नस्य निधानमिव पूर्णः प्रतिपूर्णोऽर्थ- सासमिई, एसणासमिई, आयाणभंडमत्तनिक्खेवणासमिई, निर्णयप्रदानाऽऽदिना। तथा धारितं सम्यग्धारणाविषयीकृत, न विनष्ट- उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिई, मणमिति भावः / गुणितं च बहुशः परावर्तितम् / तथा राम्यक ईहित गुत्ती, वयगुत्ती, कायगुत्ती। पूर्वापरसंबन्धेन पूर्वापराव्याहतत्वेनेत्यर्थः / मीमासित समीहितम् / एतानि रस० 8 सम०। आ० चू०।३० / एतदर्थप्रतिपादके चतुर्विशे उत्तराध्ययने, वचनविशेषणानि इत्थंभूतेन प्रवचने तस्य निर्यापणा मीमांरिततया उत्त०। निर्दोषत्वन निश्चयतया विपुला विशोधनार्थ बहूनामाचार्याणां सकाशे सप्रति नामावथमाह - गहणात्, वाचना विपुलावाचना, तया च समृद्धो धारितगुणितसमीहि अट्ठसु वि समिईसुं , दुवालसंगं समोयरइ जम्हा। तनिर्यापणाविपुलवाचनासमृद्धः। तथा प्रवचनपरिज्ञानानुगतानां गुणानां निधिरिय गुणनिधिः / किमुक्तं भवति ? प्रवचनमाधाल्यात्मनोहित तम्हा पवयणमाया, अज्झयणं होइ नायव्वं / / 456 / / वहत्यन्येषां च हितमुपदिशतीति तया प्रवचनस्याहिता अवर्णभाषिण- अष्टास्वप्यष्टसंख्यास्वपि समितिषु द्वादशाङ्गं प्रवचनं समवतरति स्तन्निग्रहे समर्थः प्रवचनाहितनिग्रहसमर्थः / पाठान्तरम्-"पवयणहिय- संभवति यस्मात , ताश्वेहाभिधीयन्त इति गम्यते। तस्मात् प्रवचनमाता निगमसमत्थो।' प्रवचनायहितः स्वशक्त्या निगृहनेन प्रभावक प्रवचनभातरो वोपचारत इति / इदमध्ययनं भवति ज्ञातव्यमिति इत्यर्थः निर्गमे आत्मनः परस्य च संसारान्निस्तारणे समर्थः। गाथाऽर्थः / गतो नामनिष्पन्नो निक्षेपः।