SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ पवत्तिणी 782 - अभिधानराजेन्द्रः - भाग 5 पवय कारण व्याकुलना। सा च ' धम्मकहि महिड्डीए।" इत्यादिना प्रकारेण तस्याऽप्यलाभे पुरुषा ये भाविताः संबन्धिनोऽपि ये अविकारिणः यथा प्राक् तृतीयाद्देशकेऽभिहिता तथैवात्रापि भावनीया, पुनरुक्तदोष- पुरुषास्तैः कामम् अथ सप्रत्यपायाः पन्थानस्तर्हि यत् यत्र देशे पूजितं भयान्नाऽभिधीयते। ततः सूत्रार्थस्मरणनिमित्तमात्मतृतीयायाः प्रवर्तिन्या लिङ्ग तेन गृहीतेन व्रजन्ति / एतच सुगमत्वान्न व्याख्यातम्। अत्र शिष्यः आत्मचतुर्थायाश्च गणावच्छेदिन्या गमनम् / तथा षष्ठे अड़े ज्ञाताधर्म- प्राह-यद्यप्याचार्येण प्रवर्तिनी स्थापयितव्या, तर्हि ये एते द्वे सूत्रे कथाऽऽख्ये बहवः सदृशाऽऽगमाः। तथा च तत्रानेकाः कथानककोटयः "प्रवत्तिणी गिलायमाणी वएजा मए णं कालगयाए समुफसियव्वा / ' सदृशमाठाः, विसदृशपाठास्त्वर्धचतुर्थककोटयः, तदभिनवगृहीतं वर्तते, इत्यादि। तथा "पवत्तिणी ओहायमाणी वएना मए णं ओहावियाए इय पुनः पुनरस्मृतं च विस्मृतमुपयाति, ततस्तत्स्मरणार्थमुक्तपरिवाराया समुक्कसियव्वा।' इत्यादि, ते कथं नीयते ? अपि गमनम्। तथा अशिवाऽऽदिभिरशिवावमौदर्याऽऽदिभिरुक्तसंख्या - तत आह - कपरिवाराया गमनम् / तथा षष्ठप्रभृतीन्यङ्गानि संयतीनां (सागर ति) असिवाइएसु फिडिया, कालगए वा वि तंसि आयरिए। स्वयंभूरमणसागरतुल्यानि, तान्यभिनवगृहीतानि परावर्तनीयानि सन्ति, अपरावर्तितानि नश्यन्ति, ततस्तेषां पराधर्तनाय यथोक्तसंख्याकपरि तिगथेराण य असती, गिलाणओहाणिसुत्ताओ॥६॥ वाराया अपि गमनमा तदेवमधिकृतसूत्रकदम्बकप्रवृत्तौ कारणान्यभिहि अशिवाऽऽदिभिः कारणेः गाथायां सप्तमी तृतीयाथै प्राकृतत्वात्। तानि। अधुना शेषवक्तव्यतामाह-(जाते ति) जाताऽऽदिरूपः कल्पो यस्याऽऽचार्यस्य समीपे आसीरन् तस्मात् स्फिटिताः / ततः सा वक्तव्यः / स च ऋतुबद्ध सप्तकः समाप्तकल्पः, तदूनोऽसमाप्तकल्पो ग्लानीभूता अवधावनप्रेक्षिका अन्यास्याऽऽचार्यस्य परिज्ञानकरणार्थ वर्षाकाले नवकः समाप्तकल्पस्तदूनोऽसमाप्तकल्पश्च / एकैको द्विधाजा- सूत्राऽभिहित वदति (तिगथेराण य असती इति) त्रिकं कुलगणतोऽजातश्च गीतार्थोऽगीतार्थश्चेति / तत्र च भगवतुष्टये प्रथमवर्जेषु शेषेषु संघस्तस्य स्थविरास्त्रिकस्थविरास्तेषामसति / किमुक्तं भवति ? त्रिषु भङ्गेषु प्राग्वत् यतना कर्त्तव्या। तथा ऋतुबद्ध काले निरन्तर साध्वी- कुलस्थविराणां गणस्थविराणां संघस्थविराणां वा प्रत्यासन्नानामभावे प्रेषणतोऽवलोचना कर्तव्या भणिता / तदेवमभिहितानि कारणा-येतेः शेषस्थविरपरिज्ञानकरणाय यत्सूत्रेऽभिहित तद्वदति; ततो ग्लानावकारणैरायातस्यास्य सूत्रकदम्बकस्य व्याख्या। सा च तथैव / धानसूत्रे उपपन्ने तथा चाऽऽह - साहीणम्मि वि थेरे, पवत्तिणी चेव तं परिकहेइ। जह भणियं च चउत्थे, पंचमम्मि तह चेविमं तु नाणत्तं / एसा पवत्तिणी भे!, जोग्गा पच्छे बहुमता य / / 7 / / गमणित्थिमीससंबं-धिवजए पूजिते लिंगें।। 4 / / अथवा स्वाधीनेऽपिस्थविरे आचार्य सा प्रवर्तिनी ग्लायन्ती अवधावनयथा चतुर्थे उद्देशके निर्गन्थसूत्राणां व्याख्यानं भणितं, तथा पञ्च प्रेक्षिका वा तां परिकथयति / यथा(भे) भगवन् ! एषा प्रवर्तनी योग्या मेऽप्युद्देशे निर्गन्धीसूत्राणामपि वक्तव्यं, नवरभिदं नानात्वम्। तदेवाऽऽह- प्रवर्तनीत्वस्याऽर्हा, सूत्रार्थतदुभयनिष्पन्नत्वात् गच्छेबहुमता च। एवमपि (गमणित्थीत्यादि) विष्वगभूताया प्रवर्तिन्यां गमनं सर्वाभिरार्यिका ते सूत्रे उपपन्ने। भिराचार्यसमीपे कर्तव्यं, तच्च स्त्रीभिः सह तदभावे मिश्रः स्त्रीपुरुषः, अन्भुजयपरिहारं, परिवजिउका दुस्समुक्कटुं / तेषामप्यभावे संबन्धिपुरुषः तेषामप्यभावे सम्बन्धवर्जितरधिकारिभिः जह होती समणाणं, भत्तपरिण्णा तहा तासिं||८|| पुरुषैः / अथ सप्रत्यपायाः पन्थानस्तर्हि यत् यत्र पूजितं लिङ्ग तस्मिन् यथा प्राक् श्रमणानामभ्युद्यतविहारं प्रतिपत्तुकामे दुःसमुत्कृष्टो भवति, लिड़े गृहीते गमनम्। दुःसमुत्कृष्टं प्रतिपादितं, तथा तासां श्रमणीनां भक्तपरिज्ञा प्रतिपत्तुएतदेव सुव्यक्तमाह - कामानां दुःसमुत्कृष्ट भावनीयम्। व्य०५ उ०। वीसुमियाएँ सव्वासि गमणं अद्धद्ध जाव दोण्हेक्का। पवत्तिय त्रि०(प्रवत्तित) जनिते. उत्त०२० अ०। संबंधिइत्थिसत्थे, भावितमविकारितेहिं वा / / 5 / / पवत्थय त्रि०(प्रत्यवस्तृत) आच्छादिते, "केसरपवत्थयाऽभिरामे।" रा०। विष्वम्भूतायां शरीरात्पृथग्भूतायां, मृतायामित्यर्थः / प्रवर्तिन्यामा पवदमाण त्रि०(प्रवदमान) प्रवादं कुर्वति, आचा०१ श्रु०५ अ० 1 उ०। चार्यसमीपे सर्वाभिर्गन्तव्यम्। तत्र च गतानामाचार्येण प्रवर्तिनी स्थापयि पवद्ध (देशी) घने लोहकुट्टनोपकरणे, दे० ना०६ वर्ग 11 गाथा। तव्या, यदि तरुणीनां सर्वासा पथि प्रत्यपायस्तर्हि अर्द्धा याः परिणतवयसस्ता व्रजन्ति / अथ सस्तिरुणप्रायाः कतिपयाः स्थविरास्ततो या पवमाण त्रि०(प्लबत् ) जलोपरितरति, आचा०२ श्रु०१चू०३ अ०२ उ०। मन्दरूपास्तरुण्यो याश्च स्थविरास्ताः समुदायस्य चतुर्भागमात्रा व्रजन्ति / *प्लवमान त्रि० / उत्प्लुर्ति कुर्वति, भ०२५ श०७ उ०। एवं तावद्वाच्यं यावत् द्वे जने गच्छतः, द्वयोरप्यसंभवे एका व्रजति। ताः | पवय त्रि०(प्लवक) प्लवतीतिप्लवकः। उत्प्लवनकारिणि, भ० 25 श० पुनः केन सार्थेन सह व्रजन्ति ? तत आह-(सबंधीत्यादि) संबन्धिना | 7 उ०प्लवकः कोऽपि तथा शिक्षामधिगतः (आ०म०२ अ०) आकाशस्त्रीसार्थन सह गन्तव्यं, तदला असंबन्धिनाऽपि स्त्रीसार्थेन, स्थितानि करणानि करोति। नं०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy