________________ पदत्तिणी 781 - अभिधानराजेन्द्रः - भाग 5 पवत्तिणी सव्वन्नुदेसियमिणं, पयं पहाणफलजणयं / बंभीसुंदरिचंदणपभिईहिँणिसेविय समंता॥ अह समणीओ तुम्भं, सरणागया भवभयाओ। सारणवारणचोयणमाईहिं रक्खियव्याओ / / साहुणीणं एसा सिक्खियव्वाओ, साहुणीणं एसा सिक्खा गुरवो दिति"कुलबहुदिटुंतेणं, कजे णिभत्थियाहिँ वि कहं वि। एयाए पयमूलं, आमरणंतं ण मुत्तव्वं / / 1 / / ण य पडिकूलेयव्वं, वयणं गुरुणीऐं णीणमाईए। एवं गिहिवासचाओ, जं सफलो होइ तुम्हाणं // 2 // " पवत्तिणीए भगवईए महत्तपयट्ठवणा / लहुबद्धमाणविज्जामंतप्पयट्ठाणं एसा पयट्टवणविही सम्मत्ता। अङ्ग०। णो कप्पइपवत्तिणीए अप्पवितियाए हेमंतगिम्हासु चारण // 1 // कप्पइ पवत्तिणीए अप्पततियाए हेमंतगिम्हासु चारए॥२॥णो कप्पइ गणावच्छेइणीए अप्पततियाए हेमंतगिम्हासु चारए॥३॥ कप्पइगणावच्छेइणीए अप्पचउत्थाए हेमंतगिम्हासु चारए।। 4 || णो कप्पइ पवत्तिणीए अप्पततियाए वासावासं च वत्थए।। 5 / / कप्पइ पवत्तिणीए अप्पचउत्थीए वासावासं वत्थए / / 6 / / णो कप्पइ गणावच्छेइणीए अप्पचउत्थाए वासावासं वत्थए।।७।। कप्पइगणावच्छेइणीए अप्पपंचमाए वासावासं वत्थए।।८||से गामंसि वा० जाव संनिवेसंसि वा बहूणं पवत्तिणीणं अप्पततियाणं बहूर्ण गणावच्छेइणीणं अप्पचउत्थीणं कप्पति हेमंतगिम्हासु चारए अन्नमन्नणिस्साए।। || से गामंसि वा० जाव संनिवेसंसि वा बहूणं पवत्तिणीणं अप्पचउत्थीणं बहूणं गणावच्छेदिणीणं अप्पपंचमाणं कप्पइ वासावासं वत्थए अण्णमण्णणिस्साए / 10 // गामाणुम्गामं दूइज्जमाणी णं अजिया जं पुरओ कट्ट विहरिजा से य आहच वीसंभेज्जा अजिया! इत्थ काइ अणाउवसंवज्जणारिहा कप्पइ सा उवसंपञ्जियव्वा सिया इत्थ काइ अणाउवसंपजणारिहा अप्पणो कप्पाए असमत्ता एवं से कप्पइ एगरातियाए पडिमाएजंणं जंणं दिसं अण्णाओ साहम्मिणीओ विहरंति,तंणं तं णं दिसं उवलित्तए णो से कप्पइ तत्थ विहारवत्तियं तत्थ य कप्पइ से तत्थ कारण वत्तियं वत्थए तंसि च णं कारणंसि णिट्ठियंसि परो वएज्जा-वसाहि णं अजे ! एंगरायं वा दुरायं वा, एवं कप्पइ एगराय वा दुरायं वा वत्थए / णो से कप्पड़ एगरायाओ वा दुरायाओ वा परं वत्थए, जं तत्थ एगरायाओ वा दुरायाओ वा परं वसति छेए वा परिहारे वा // 11 // वासावासं पञ्जोसवेइ णिग्गंथीय पुरा कट्ट विहरतिसाय आहच्च वीसंभेजा अज्जिया इत्थ काइ अणाउवसंपजणा-रिहा सा उवसंपज्जियव्वा० जाव छेए वा परिहारे वा / / 12 पवत्तिणीय गिलायमाणी अन्नतरं वदिजा अजे ! मए णं कालगयाए इयं संमुक्कसियव्वा सा य समुक्कसणारिहा संमुक्कसियव्वा सिया, सायणो समुक्कसणारिहा णो समुक्कसियव्वा सिया, अज्जिया इत्थ काइ अणासमुक्कसिणारिहा सा समुक्कसणारिहा सा चेव समुफसियव्वा तेसिंच णं समुक्कटुंसि परो वएज्जा-दुसमुक्कट्ठाए अज्जे ! निक्खिवाहितीसे णिक्खिवमाणीए वा णत्थि काइ छेए वा परिहारे वा जा तओ साहमाणीओ अहाकप्पणाणा उवट्ठायंति तासिं सव्वासिं छेए वा परिहारे वा।।१३।। पवत्तिणीय ओहायमाणी एगतरं वएजाममंसि णं अजे ! ओहाइयंसि एसा समुक्कसियव्वा सिया सा समुक्कसिणारिहा समुक्कसियव्वा सिया, सा य णो समुक्कसिणारिहा सा चेव समुक्कसियव्वा सिया, तंसिचणं समुक्कट्ठसि परो वएज्जादुसमुक्कट्ठ ते अज्जे ! णिक्खि-वाहि, तीसे णिक्खिवमाणीए वा तत्थ काइ छेए वा परिहारे वा तं जओ साहम्मिओ अहाकप्पेणं णो उवट्ठायंति तासिं सव्वासिं तप्पत्तियं छैए वा परिहारे वा।। 14 / / " नो कप्पति पवत्तिणीए" इत्यादि तावत् यावदभिधानसूत्रम्। . अर्थसम्बन्धप्रतिपादनार्थमाह - उद्देसम्मि चउत्थे, जा मेरा वण्णिया उ साहूणं / सा चेव पंचमं संजतीण गणणाए णाणत्तं // 1 // चतुर्थे उद्देशके या मर्यादा वर्णिता साधूनां सैव पञ्चमे उद्देशे संयतीनां वर्ण्यते, केवलं गणनायां नानात्वं, तदपिच सूत्रे साक्षादुक्तमिति प्रतीतमतः प्रथमत एव संयतीसूत्रकदम्बकोपनिपातः। प्रकारान्तरेण संबन्धमाह - उत्तमहवा बहुत्तं, पिंडगसुत्ते चउत्थचरमम्मि। अपहुत्ते पडिसेहं, काउमणुण्णा बहूणं तु / / 2 // अथवा चतुर्थस्योद्देशकस्य चरमे पिण्डसूत्रे बहुत्वमुक्तं, ततो बहुत्वप्रस्तावात् पञ्चमे उद्देशके संयतीनामबहुत्वे प्रतिषेधं कृत्वा बहूनामनुज्ञा कृता / ननु बहूनामपि त्रिप्रभृतीनां विहारो न कल्पतेअसमाप्तकल्पत्वात्। तथाहि-जघन्यतोऽपि ऋत्तुब काले संयतीनां सप्तकः समाप्तकल्पो वर्षाकाले नवकस्ततः कथं नाधिकृत-सूत्रकदम्यकविरोधः? उच्यते-नैष दोषः, कारण :शतः सूत्रकदम्बकस्य प्रवृत्तिः। तात्येव कारणान्युपदर्शयति - संघयणे वाउलणा, छठे अंगम्मि गमणमसिवादी। सागरजाते जयणा, उउबद्धाऽऽलोयणा भणिया / / 3 / / प्रवत्तिन्या गणा वच्छे दिन्या वा उसमे न सहन ने न, उपलक्षणमेतत् - उत्तमया च धृत्या, सूत्रमर्थश्च भूयान् गृहीतो, गच्छ च व्याघातः, स च व्याकु लवशात् तत उक्तं द्वितीय