________________ पवण्ण 778 - अभिधानराजेन्द्रः - भाग 5 पवत्तिणी (अरया गाथाया व्याख्या ' गोयमकेसिज्ज 'शब्दे तृतीयभागे 660 पृष्ठे / ___ रूपम् / व्य०१3०1 गता) पवत्तिणी स्त्री०(प्रवर्तिनी) गणमहत्तरिकायाम् आचार्यस्थानीयायां पवत्तग पुं०(प्रवर्तक) प्रशस्तयोगेषु साधून प्रवर्त्तयतीति प्रवर्तकः / गणे सकलसाध्वीनां नायिकायाम् बृ०३ उ०। व्य०। पं०व०नि० चू०। प्रवृत्तिनिवृत्तिविधायके, ध०। अथ प्रवर्तिनीगुणानाह - अथ प्रवर्तकगुणानाह - गीतार्था कुलजाऽभ्यस्तसत्क्रिया पारिणामिकी। तपःसंयमयोगेषु, योग्यं यो हि प्रवर्त्तयेत्। गम्भीरोभयतो वृद्धा, स्मृताऽऽऽपि प्रवर्तिनी।। 126 / / निवर्तयेदयोग्यं च, गणचिन्ती प्रवर्तकः / / 143 // गीतार्था श्रुतविभागमधिकृत्य, तथा कुलजा विशिष्टकुलजाता, तथा गणचिन्तीति गणचिन्ताकारकः / शेष सुगमम् / प्रशस्तयोगेषु साधून अभ्यस्ता सत्क्रिया यया सा तथा, तथा परिणामामिकी उत्सर्गापप्रवर्तयतीति प्रवर्तकः / प्रवर्तकपदयोग्य इत्यर्थः / / 143 / / ध०३ वादविषयज्ञा। तथा गम्भीरा अलब्धमध्या। तथा उभयतो दीक्षावयोभ्यां अधि० / आव० / प्रयोजके, सूत्र०१ श्रु०१५ अ०। रा०। ज्ञानाऽऽदिषु वृद्धा स्थविरा, चिरदीक्षिता परिणतेत्यर्थः / ईदृशी आर्माऽपि संयत्यपि प्रवर्तयितरि, कल्प०३ अधि०६ क्षण / प्रवर्त्तयतीत्येवं शीलः प्रवर्तकः / प्रवर्तिनी स्मृता प्रोक्तति संबन्धः / ध०३ अधि०। धर्मे विषीदता प्रोत्साहके. व्य०१ उ०। अथवृत्तद्वयेन गणिनीस्वरूपं दर्शयति - पवत्तचक्क त्रि०(प्रवृत्तचक्र) योगिभेदे, द्वा०। समा सीसपडिच्छीणं, चोअणासु अणालसा। प्रवृत्तचक्रास्तु पुनर्यमट्टयसमाश्रयाः। गणिनी गुणसंपन्ना, पसत्थपुरिसाणुगा।। 127 // शेषद्यार्थिनोऽत्यन्तं,शुश्रूषाऽऽदिगुणान्विताः।।२३।। स्वशिष्याणां प्रातीच्छिकानां च समा तुल्या, तथा चोदनासु अनलसा (प्रवृत्तचक्रास्त्विति) प्रवृत्तचक्रास्तु पुनर्यमद्वयस्य इच्छायमप्रवृ कृतोद्यमा, प्रशस्तपुरुषाऽनुगा प्रशस्तपुरुषानुसारिणी, एवं-विधा गणिनी त्तियमलक्षणस्य समाश्रया आधारीभूताः / शेषद्वयार्थिनः स्थिरय महत्तरिका गुणसंपन्ना ज्ञानादिगुणसहितेति। अउप्छन्दः / / 127 // मसिद्धियमद्वयार्थितः, अत्यन्तं सदुपायप्रवृत्त्यिा, सुश्रूषाऽऽदयो गुणाः संविग्गा भीयपरिसाय, उग्गदंडा य कारणे। सुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहलक्षणास्तैरन्यितायुक्ताः // 23 // सज्झायज्झाणजुत्ता य, संगहे अविसारया / / 128 / / द्वा०१६ द्वा०। संविना संवेगवती, तथा भीतपर्षद्, यतः कारणे उग्रदण्डा, तथा स्वापवत्तण न०(प्रवर्तन)"तस्याऽधूर्ताऽऽदौ " ||8|2 / / / इति ध्यायध्यानयुक्ता, तत्र स्वाध्यायः पञ्चधा, ध्यानं च धर्म शुक्लल सूत्रेणाऽधूर्ताऽऽदाविति पर्युदासात् तस्य टो न / प्रा०२ पाद / उद्यमे, क्षणमिति, चकारः समुचयार्थः / तथा संग्रहे शिष्याऽऽदिसंग्रहणे, उत्त०३१ अ०। चकारादुपग्रहे च, विशारदा कुशलेति। विषमाक्षरेतिगाछन्दः // 128 // पवत्तय न०(प्रवर्तक) प्रथमरामारम्भादुर्ध्वमाक्षेपपूर्वकं प्रवर्त्तमाने, जं० ग०३ अधि०। (प्रवर्तिनीरहिताभिर्निग्रन्थीभिर्न स्थातव्यमिति ' उद्देस 'शब्दे द्वितीयभागे 808 पृष्ठे गतम्) (निर्ग्रन्थ्या नवडहरतरुण्या नोद्देष्टव्यम् १वक्ष। इति' आयारपकप्प शब्दे द्वितीयभागे 353 पृष्ठे उक्तम्) (निर्ग्रन्थ्याः पवत्ति(ण) पुं०(प्रवर्त्तिन ) प्रवर्त्तयति साधूनाचार्योपदिष्टषु वैयावृत्याऽऽदिषु क्षताऽऽचारायाः प्रवर्तिनीत्वं न कल्पते इति खयायार 'शब्देतृतीयभागे प्रवर्ती / प्रवर्तके, स्था०४ ठा०३ उ०। 718 पृष्ठे उक्तम्) प्रवर्तिस्वरूपमाह - अयोग्यप्रवर्तिनी - तवनियमविणयगुणनीहिपवत्तया नाणदंसणचरित्ते। अहुणा पवत्तिणी तासिं, अजोग्गा तु इमा भवे / संगहुवग्गहकुसला, पवत्ति एयारिसा हुति॥ 336 / / वासग्गामविहारे य, वीयाराऽऽदेक्क दीहिया / / तपो द्वादशप्रभदं, नियमा विचित्रा द्रव्याऽऽद्यभिग्रहाः, विनयो ज्ञानाऽ5- अजुत्तोवहि अणाउत्ता, अप्पछंदा य काहिया। दिविनयः, तपोनियमविनयानां गुणानां निधय इव तपोनियमविनय - पडिणी थद्धसुहसीला, गिहिवेयावचकारिया।। गुणनिधयस्तेषां प्रवर्तकाः / तथा ज्ञानदर्शनचारित्रषु उद्युक्ताः सततोप संसत्तटवियभत्ता, पाउसी अप्पणट्ठया। योगवन्त इति वाक्यशेषः / तथा सग्रहः शिष्याणा संग्रहणम, उपग्रहस्तेषामेव ज्ञानाऽऽदिषु सोदतामुणकरणे, तयोः संग्रहोपग्रहयोः कुशलाः, अणायतणगवेसी य, छण्हंगाणं पलोइया / / एतादृशा एवंरूपाः प्रवर्तिनो भवन्ति / यथोचितप्रशस्तयोगेषु साधून जाऽऽयऽण्णा एवमादीया, अज्जा अण्णेण कड्डिया। प्रवर्तयन्तीत्येवं शीलाः पवर्तिन इति व्युत्पतः। आहारे उवहिम्मि य, गतीऍ सयणाऽऽसणे सरीरे य। तथा चाऽऽह - भासाएँ पाउसाणं जा जहिँआरोवणा भणिता / / (दाएं) तवसंजमनियमेसु , जो जुग्गो तत्थ तं पवत्तेइ। वासा वासं वसती, तु एक्किया तह य गामअणुगाम। असहू य नियत्तेती, गणतत्तिल्लो पवत्तीओ।। 340 / / दूइज्जती वियारं, विहारभिक्खादि एक्का य॥ तपःसंयमयोगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्त्तयन्ति, असहांश्चा- दीहं करेति गोयरमुक्कस्संदोचगाणि मग्गेति। समर्थाश्व निवर्तयन्ति / एवं गणतप्तिप्रवृत्ताः प्रवर्तिनः / उक्त प्रवत्तिस्य- चित्तलगाइ णिवंसण, अजुत्तउवही भवति एसा / /