________________ पवज्जा 777 - अभिधानराजेन्द्रः - भाग 5 पवण्ण अग्रपरकमात्रणे उत्तिष्ठति, निविसति, सकृत्करणाऽऽदौ च यस्मात (24) प्रव्रजितस्याऽऽर्यिकाभिर्वन्दनम् / गजानाशो भवति तस्मात्तकं संयतं द्विविधमपि शिक्षा ग्राहयति, सकटी (25) परीक्ष्य प्रव्राजनम्। पट्टवं स्न्तं कटीपट्टकपरिधानोपेत सन्तम्। (26) एकादशप्रतिमाप्रतिपन्नस्य श्रावकस्य प्रव्रज्या। आयरिएँ उवज्झाओ, तइया य पवत्तिणी उसमणीणं / (27) पण्डक-वातिक-क्लीवप्रव्रज्यानिषेधः। अण्णेसिं अट्ठाए, त्ति होइ एएसि तिण्हंपि / / 116 / / (28) पण्डकादीनां प्रव्राजने प्रायश्चित्तम्। श्रमणी-नाचार्य उपाध्यायस्तृतीया च प्रवर्तिनी भवति, श्रमणानां त्वाचा (26) नायकम् , अनायकं वा अनलं वा प्रव्राजयति। तत्र प्रायश्चित्तम्। योपाध्यायौ / ततोऽन्येषामर्थायेति यदुक्तं सूत्रद्वयेऽपि व्याख्यातम्। व्य० (30) निर्गन्थी निन्थैरात्मार्थ न प्रव्राजनीया। 7 उ० "कषाया यस्य नोच्छिनाः यस्य नाऽऽत्मवशं मनः। इन्द्रियाणि पवजियव्व त्रि० (प्रतिपत्तव्य) स्वीकर्त्तव्ये,'' एया पवजियव्वा, एयासिं, न गुप्तानि, प्रव्रज्या तस्य जीवनम्॥१॥" सूत्र० 1 श्रु०८ अ०। येन वाज्यायाः पूर्व लघुधान्यानि प्रत्याख्यातानि भवन्ति. तस्य तदग्रहणे जोग्गय उवगएणं।" पञ्चा०१६ विव०। तानि कल्पन्ते, न वेति? प्रश्ने, उत्तरम्-अत्र पूर्व येन लघुधान्यानि पवट्ट त्रि०(प्रवृत्त)" वृत्त-प्रवृत्त-मृत्तिका-पत्तन-कदर्थिते टः " प्रत्याख्यातानि तस्य प्रव्रज्याग्रहणे सति अन्यान्नाप्राप्तौ तानि कल्पन्ते / / 8 / 2 // 26 / / इति तस्य टः / उपक्रान्ते, प्रा० 2 पाद। इति।। 118 // ही०३ प्रका०। ('मूलगुणपडिसेवणा'शब्दे कल्यिकाप- पवट्टण न०(प्रवर्तन) प्ररूपणे, विशे०। पुनःपुनर्देहमलने, नि० चू० 3 उ०। रिग्रहप्रतिषेवणाप्रस्ताव कुष्ठप्रव्राजनाविचारः) (पर्युषणायां दीक्षादानम् पवट्टय पुं०(प्रवर्तक) प्रवर्त्तयतीति प्रवर्तकः / प्रवर्त्तमानस्य प्रेरके, प्रव० 'पजुसवणाकप्प' शब्देऽस्मिन्नेव भागे 250 पृष्ठेगतम) २द्वार। विषयसूची - पवट्ठ पुं०(प्रकोष्ठ)" ओतोऽद्वाऽन्योऽन्य-प्रकोष्ठाऽऽतोद्यशिरोवे(१) भेदतः प्रव्रज्याव्याख्यानम्। दना-मनोहर-सरीरुहे क्तोश्च चः।।" ||1 / 156 // इति सूत्रण को इति भागस्य वः / गृहद्वारपिण्डे, प्रा०१पाद। (2) प्रव्रज्यापर्यायाः। पवडत त्रि०(प्रपतत् ) प्रकर्षेणाधः पतिते,"पवडते व सेतत्थ, पक्खलंते (3) त्रिविधा प्रव्रज्या। व संजए।" दश०५ अ०१ उ०॥ (4) धर्मश्रवणतोऽभिसमागमतश्च दीक्षाया एव स्वरूपता निरूपणम्। पवडण न०(प्रपतन) भूमौ पाते, स्था०५ ठा०२ उ० / "पवडणं भूमीए (5) योग्येन गुरुणा। गत्तेहिं / ' भूमौ प्राप्तं सर्वगात्रैश्च यत् पतनम् / बृ०६ उ०। (6) कभ्य प्रव्रज्या दातव्या, के पुनस्तदर्हा इति निरूपणम्। पवडणया स्त्री०(प्रपतनता) प्रपतनशब्दप्रवृत्तिनिमित्ते, प्रज्ञा०१६ पद। (7) कस्मिन् क्षेत्राऽऽदौ प्रव्रज्या दातव्या / आ० म०। (8) यतिरेकप्राधान्यतः कालनिरूपणम्। पवडणा स्त्री०(प्रपतना) भूमौ पाते, स्था०५ ठा०२ उ०। (E) चरमपुद्गलपरावर्ते विशुद्ध्यमानस्य च दीक्षा भयवतीत्येवमस्याः पवडमाण त्रि० (प्रपतत्) प्रकर्षण भूमौ सर्वैरपि गात्रैः पतति, बृ०६ उ०। सामान्यतो विशेषतश्चाधिकारिनिरूपणम्। पवडण न०(प्रवर्धन) प्रकर्षण वर्धन प्रवर्धनम् / सूत्र० 1 श्रु०२ अ०१ (10) समवसरणान्तः पुष्पाते योग्यतानिर्णयाद्दीक्ष्यतेऽसौ, बहिस्त- | उ० / विवर्धने, सूत्र० 1 श्रु०६ अ०। त्पाते तु यो विधिस्तन्निरूपणम् / पवण पु०(पवन) पवते पुनातीति वा पवनः। पिं०। वायौ, आव०४ अ०। (11) कथं केन प्रकारेण दातव्या। प्रश्नः / स्वातीनक्षत्रदेवतायाम् , स्था०२ ठा०३ उ०। आ० म० / 'अणिलो गंधवहो मारुओ समीरो पहंजणो पवणो।" पाइ० ना०२५ (12) कथामधिकृत्य। गाथा। (13) परीक्षा। *प्लवननातरणे,ज्ञा०१ श्रु०१४ अ० जलोपरि गमने, सूत्र०१ श्रु० (14) सामायिकाऽऽदिसूत्रदानम् / 14 अ० उत्प्लवने, उत्त०२ अ०।"लंघणजवणपमद्दणसमत्थे।' (15) शेषविधिः / जी०३ प्रति०१ अधि०२ उ०। (16) वन्दनविधिः। पवणकिचन०(प्लवनकृत्य)प्लवनं तरणं कृत्यं कार्य यस्येति। तरकाण्डे, ज्ञा०१श्रु०१४ अ०। (17) लिङ्गदान एव विधिः। (18) अप्रमार्जनदोषाः। पवनकुमार पु०(पवनकुमार) वायुकुमारे भवनपतिविशेष, स्था० 10 ठा०॥ पवणबलसमाहय त्रि०(पवनबलसमाहत) वातसामथ्यात्प्रेरिते, ज्ञा०१ (16) साधुधर्मे परिभाविते यत्कर्तव्यं तन्निरूपणम्। श्रु०८ अ०। (20) पालनासूत्रम्। पवणाहय त्रि०(पवनाऽऽहत) वायुप्रेरित, औ०। (21) प्रव्रज्याविधिः / पवण्ण त्रि०(प्रपन्न) अभ्युपगते, प्रश्न०३ आश्र० द्वार। उत्त० / (22) गुरखे आत्मनिवेदनम्। "अवेलगों य जो धम्मो, जो इमो संतरुत्तरो / एक कजप(२३) प्रव्रज्याफलम। वन्नाणं, विसे से किं नु कारण ? / / 13 / / ' उत्त०२३ अ०।