________________ पवत्तिणी 776 - अभिधानराजेन्द्रः - भाग 5 पवत्तिणी इरियाभासेसणादाणणिक्खेवसमिईअनाउत्ता। अणपुच्छाए गच्छति, जत्थिच्छाए य सच्छंदा।। गेहेसु गिहत्थाणं, गंतूण कहा कहेति काहीया। तरुणादि अहिपडते, अणुजाणति जा उ सा पडिणी।। थद्धा जबादिमयादिएहिँ सुहसील दुट्ठसील त्ति। सिव्वणबंधणमादिसु, वेयावच्चं गिहीण करे।। उक्कस्सवत्थपत्तादिएहिँसंसत्त भावसंसत्ता। अहवा वि गिहत्थेसु, पाउरणादीसु अविभत्ती।। भत्तं वा पाणं वा, णिक्खिवती पाउसी उ जा धुवति। अमिक्खं तु हत्थपादे, कक्खंतरगुज्झमादीणि / / सण्हिहि सणिव्वए चेव कुणति जा अप्पणो अणट्ठाए। अणं वा वि अणट्ठा, संचययं जा करेती तू॥ जंतादिसाल तह वदृकोट्ठए में ठसालठाणाणि / जा गच्छति एतेसिं, अणायतणगवेसिता सा तु॥ गुज्झंगाणि पलोए अप्पणो अहवा वि जा तु पुरिसाणं / उक्कोसगमाहारं, एसति उवहिं च उक्कोसं / / गच्छति सविलासगती, सयणिज्ज सतूलियं सविव्वोयं / उव्वट्टेति सरीरं, सिणाणमादी व जा कुणति / / भमुहुक्खेवादीहिं, सविकारं भासती सवीलासं। एमादि अणरिहा तू , पच्छित्तं वावि सट्ठाणं / / तच पुण तवो इणमो, पच्छित्तं भण्णए समासेणं / देंतगधरेंतगाणं, अगीतमादीण दोण्हं पि।। अवहुस्सुते ऽगीतत्थे, णिसिरिज्जगाणं तु अवधारेज्जा। तं देवसियं तस्स तु, मासा चत्तारि भारीया।। सत्तरत्तं तवो होति, ततो छेदो पहावती। छेदेण छिण्णपरियाए, ततो मूलं तओ दुगं / / एक्ककं सत्तदिणे, दातुं तवे तिगिच्छए ततो छेदो। जत्तो तवॉ आरद्धो, पणगादिकडो व जहिँकेइ॥ तुल्ला चेव य ठाणा, तवछेदाणं हवंति दोण्हं पि। पणगादि पणगयड्डी, दोण्ह विछम्मास णिट्ठवणा।। किं कारणं न कप्पति, गणहारिऽबहुस्सुते अगीतत्थे। भण्णति सो पच्छित्तं, जयणं च ण जाणए काउं।। दिट्ठतो णट्टेणं, अजाणमाणेण जाणएणं च। कायव्वों इत्थ इणमो, परूवणा तस्सिमा होति / / गीयम्मि अभिणयम्मि य, सरगाममुच्छणासु सव्वासु / कुणति विवचासं खलु, जह णट्टमसिक्खितो णट्टो / / तह कुणति विवचासं, अग्गीतो सव्वकरणजोगेसुं। सुत्तत्थमजाणतो, णाणे तह दंसणे चरिते / / जह नट्टगीतवाइय, विजाणतो झुंजए समं तालं। सुत्तं तु विजाणंतो, तह कुणती सम्मकरणं तु / / किं पुण सो ण विजाणति, जं कुणती सव्वहिं विवद्यासं / भण्णति सुणसूइणमो, जं कुणती सो विवचासं / / ठाणणिसीयतुयट्टणपेइणपप्फोडणे तहा सयणे। भासासुद्धग्गहणे, जेऽन्ने य परूविया धम्मा।। उवदिसिउन वियाणति, सामायारिं तु ठाणमादीयं / अज्जा विजा अगीता, ण जाणए सा वि तह चेव / / अप्पच्छंदिओ लुद्धो, परिभूतो इत्थ पत्थणिज्जो उ। बहुलोहमोहछण्णो, अजावग्गो दुरणुकड्ढो / / पाएण अप्पछंदा, महग्घदाणे तु लोभित अकिच्चं / कुव्वंति छगलिया विव, परिभूताओ व सव्वस्स / / मंसादिपेसिया विव, संजतिवग्गो हु पत्थणिज्जो तु। धिज्जाइयदिट्ठीसुं, बहुं च बहुमोहसण्णाओ। मज्जायविप्पहूणा, मज्जादासंपउत्तम्मि (?) / पडिसेहें अणुण्णाया, मग्गधरविलोमता चउरो॥ जम्हा तु दुपरियट्टो, अज्जावग्गो तु तेण पडिसेहो। परियट्टण अजाणं, मज्जायाविप्पहूणस्स। मजायसंपउत्तो, अज्जापरियट्टओ अणुण्णातो। परिअट्टए अजोग्गे, उवट्ठिए चउगुरू सोही।। मग्गधरो आयरिओ, सो पुण सिढिलेइजो तु मज्जादं / तस्सुवदेसो कीरति, मज्जादाए दढो होहि।। उपदेससारपडिसा-रणे य ते णवरि तिण्णि मासलहुँ। छंदे अ वड्डमाणं, अपच्छंदं विवञ्जिए ............ / / दिट्ठता य इमेसिं, पढमा मासलहुगादि दिज्जंति। छगणोल्लपट्टरुंवणअवराहेसु तिसु कमेणं / / आयरणे उवदेसो, अकप्पपडिसेवणे य उवदेसो। विकथादिपमाएसुय, मा वट्टइ एस उवदेसो।। णिहाइपमादाइसु , सई तु खलियस्स सारणा होति। णणु कहित ते पमादा, मा सीयसु तेसु जाणंतो।। तद्दिवसं वीए वा, सीदंतो वुच्चए पुणो तइयं / अण्णं वेलं ण सज्झं, भिक्खुपहादीहिँ संसत्तं / / फुडरुक्खे अवियत्तं, गोणे तुदितु व्व मा हु पेलेजा। सज्झ अतेणे भण्णति, पसंतचित्तं ततो सारे।। भण्णति दिस्सुवदेसो, तुझं पि नियं च साहि तुम्हेहिं। एगवारं तु होती सढो, वितियं पुण ते ण विसहामो / ताहे पुणोऽवराहे, कयम्मि पच्छित्त देंति मासलहुँ। भण्णइ य सुणेहेत्थं, दिद्वंतं तेणएणं तु / / गोणादिहरणगाहिओ, मुक्को य पुणो सहोढसंगहितो। उल्लोल्लछगण्णहारी, ण मुञ्चती जायमाणो वि / / पुणरवि कयावराहे, मासलहुंचेव देंति से सोहिं। भण्णति पट्टिखंति य, मुक्कं सुद्धं तह तुमं पि।।