________________ पवज्जा 774 - अभिधानराजेन्द्रः - भाग 5 पवज्जा ड्डो उम्मत्ता शरीरजुगिती अयंसणो / एते सव्वे पव्वाविया संता एरिसा जाता। एतेसिं संवासो एक्कतो चेव, न पुढो जदि ते अन्नवसहीए छविजंति, तो ते विषादं गच्छन्ति। तम्हा गच्छगता चेव विधीए परिविजति / गुठ्विणी कह वि अण्णाता पव्वाविता, जहा करकंडुमाता पउमावती। पडिणीएण वा, जहा पेढाले जिट्ठा, सा विहीए भावितसङ्घकुलेसुसंगुप्पति, सञ्जणिससव्व वट्टमाणिं च वहति, अंतरंतरे सेहोवायं। जिणवयणपडिकुटे, जो पव्वावेति लोभदोसेणं। चरियट्ठी य तवस्सी, सो लोपनि तमेव तु चरित्तं / / 451 / / अड्यालीसं पडिकुट्टा सिस्सलोभेण अप्पणो चरित्तवुविनिमित्त परो पव्वाविवति, ते पुण पव्वाविता अप्पणो वि चरितघायं करेंति। इमं वितियपदं - पव्वाविओ सिय त्तिय, सेसं पणगं अणायरणजोग्गं / अहवा समायरंते, पुरिमपदनिवारिता दोसा / / 452 / / जति अणलो पव्वावितो सिअ त्ति अजाणया जाणया कारणेणं सेस पणगं णायराविति, तं च इमं-मुंडावणसिक्खावणउट्टावणसं जणसंवासे त्ति, सो एयरूस पणगस्स णायरणजोग्गो, अथ आयरावेति, तो पव्वावणपदे पुव्ववण्णिए दोसे पावति / नि० चू० 11 उ० / (अङ्गारदाहकाऽऽदीन न प्रव्राजयेत्। इति ' आयरिय ' शब्दे द्वितीयभागे 322 पृष्ठे गतम्) (अवग्रहे यदि कश्चिद् गृहस्थः प्रवव्रजिषुरागच्छेत् तत्प्रतिबोधः 'अवग्गह' शब्दे प्रथमभागे 704 पृष्ठे उक्तः) (30) निर्ग्रन्थी निर्ग्रन्थैरात्मार्थ न प्रव्राजनीया - णो कप्पति णिग्गंथाणं णिग्गंथिं अप्पणो अट्ठाए पव्वावित्तएवा मुंडावित्तए वा सिक्खावित्तए वा सेहावित्तए वा उवट्ठावित्तए वा संभुंजित्तए वा संवसित्तए वा तीसे इत्तिरियं दिसंवा अणुदिसंवा उदिसित्तए वा धारित्तए वा / / 4 / / कप्पति निग्गंथाणं निग्गथिं अण्णेसिं अट्ठाए पव्वावित्तए वा मुंडावित्तए वा सिक्खावित्तए वा सेहावित्तए वा उवट्ठावित्तए वा संभुंजित्तए वा संवसित्तए वा तीसे इत्तिरियं दिसंवा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा / / 5 / / णो कम्पति निग्गंथीणं निग्गंथं अप्पणो अट्ठाए पव्वावित्तए वा मुंडावित्तए वा० जाव धारित्तए वा॥ 6 // कप्पति निग्गंथीणं णिग्गंथं अण्णस्स अवाए पव्वावित्तए वा० जाव धारित्तए वा / / 7 / / न कल्पते निर्ग्रन्थानां निर्ग्रन्थीमात्मनोऽर्थाय प्रव्राजयितुं सामायिकाऽऽरोपणतो, मुण्डापयितु लोवकारापणतः, शिष्यापयितुमासेवनाशिक्षाग्रहणप्रदानतः, उपस्थापयितुमुत्थापनाकरणतः, संभोक्तुं षण्णां सांभोगिकानामन्यततेन, यथायोग संभोगेन वस्तुंवा, तथा तस्या इत्वरदिशमाचार्यलक्षणामनुदिशं वा उपाध्यायाऽऽदिरूपामुद्देष्टुं वा / कल्पते निर्ग्रन्थानां निन्थीनामन्यार्थमित्यादि प्राग्वन्नवरमन्येषामित्याचार्यस्योपाध्यायस्य वा प्रवर्तिन्या अर्थाय ते एतस्या उपसंग्रह करिष्यन्तीत्यभिप्रायेण / शेषं सुगमम्। अण्णट्ठमप्पणो वा, पव्वावणे चउगुरू च आणादी। मिच्छत्त तेणसंकट्ठ मेहुणे गाहणे जं च / / 67 / / शिष्यस्य मे च सर्वकार्येषु सहायिनी भविष्यतीत्येवमन्यार्थमेवमात्मनो वाऽर्थाय यदि प्रव्राजयति निर्ग्रन्थी तदा तस्य प्रायश्चित्तं चतुर्गुरु, आज्ञाऽऽदयश्च दोषाः, तथा मिथ्यात्वं तीर्थकरवचनातिक्रमात् / तथा स्तैन्यार्थ शङ्कायां किं मन्ये प्रव्राज्याऽऽहरिष्यति, उत धर्मश्रद्धया प्रव्राजयतीत्येवंरूपायां यत्प्रायश्चित्तं चतुर्लघुकम् / उपलक्षणमेतत्निःशङ्कितमेष प्रव्रज्याऽऽहरिष्यतीति निश्चयेऽपि यत्प्रायश्चित्तं चत्वारो गुरुकाः / तथा-मैथुने शङ्किते यथा कि मैथुनार्थमेष प्रव्राजयति, उत धर्मश्रद्धयेति यत्प्रायश्चित्तं चतुर्गुरुकम्। नूनमेष मैथुनार्थ प्रव्राजयतीत्येवं निःशङ्किते यन्मूलं प्रायश्चित्तम् / यच्च ग्रहणे कञ्चकाऽऽदिसंधाटपावरणोपदेशदाने कक्षान्तराऽऽदिदृष्ट्वाऽऽत्मपरोभयसमुत्थदोहाचर्यविराधना तन्निमित्तमपि प्रायश्चित्तमापद्यते / एतदेवोत्तरार्ध व्याचिख्यासुराह - तेणट्टे मेहुणे वा, हरइ अयं संकऽसंकिए सोही। कक्खादभिक्खदंसणमथक्कमाऽऽतोभए दोसा / / 68 / / अयं प्रव्राजनाव्याजेन हरतीत्येवं शङ्कायामशविते वास्तैन्यस्यार्थे, तथा मैथुनशङ्कायामशविते वा मैथुन, वा शोधिः प्रायश्चित्तं तदापद्यते। तथा कक्षाऽऽदीनामथक्रम प्रस्तावमभीक्ष्णदर्शने आत्मोभयदोषाः। उपलक्षणमेतत्-परदोषाश्चायतनेऽपि प्राप्नोति। एतदेव सविशेषमाह - हरति त्ती संकाए, लहुगा गुरुगा य होति नीसंके। मेहुणसंके गुरुगा, निस्संकिएँ होइ मूलं तु / / 66 || अथ प्रव्रज्या दातव्या येन हरतीत्येवं शङ्का प्रायश्चित्तं चत्वारो लघुकाः निःशङ्कहरणे नूनमेष निश्चित्तं हरिष्यतीत्येवं निश्चये भवन्ति चत्वारो गुरुकाः / तथा मैथुनाऽऽशङ्कायां चत्वारो गुरुकाः, निःशङ्किते मैथुने वा भवति मूलम्। अमुमेवार्थ सूत्रकृतागालापकेन संवादयति - ' अवि धूयराहिँ वासो, पडिसिद्धो तह य वासें सतिहिक्का ? वीसत्थादी दोसा, विजहट्ठा एव पुवुत्ता / / 100 / पूर्व सूत्रकृताङ्गे 13 गाथा। 4 अ०१ उ०। एवोक्ता अभिहिताः पूर्वोक्ताः। पव्वावणा सपक्खे, परिपुच्छिऍ दोसवजिए दिक्खा। एवं सुत्तं अफलं, सुत्तनिवातो व कारणिओ / / 101 / / यरमादेते दोषा स्वस्मात् सपक्षे प्रव्राजना कर्त्तव्या / तद्यथा-पुरुषाः संयतैः प्रव्राजनीयाः, स्त्रियः संयतीभिः संयतैरनुज्ञाताभिः। सा च दीक्षा परिपृच्छ्य किं प्रव्रजसि इति पृष्टा यद्यभ्युपगच्छति तदा दातव्या, पर दोषवर्जिते " अट्ठारस पुरिसेसु " इत्येवमादिदोषरहिते। अत्र पर आहयद्येतत्तत्त्वं तहिं सूत्रमफलं, सूत्रे परपक्षेऽपि दीक्षाया अभ्यनुज्ञानात्त - स्याश्वासंभवात्। आचार्यः प्राह-सूत्रनिपातः कारणिकः कारणमपेक्ष्येदं सूत्रं प्रवृत्तमिति भावः। अत्र भाष्यम्