________________ पदज्जा 773 - अभिधानराजेन्द्रः - भाग 5 पवजा (षड्वर्षस्य अतिमुक्तककुमारस्य प्रव्रज्या ' अइमुत्तय शब्दे प्रथमभागे 6 पृष्ठादवगन्तव्या) षड्वर्षजातस्य तस्य प्रव्रजितत्वम् / आह च-" व्यरिसो पव्वइओ, निगाथ रोचिऊण पावयणं / " एतदेव चाऽऽश्चर्यमिहान्यथा वर्षाष्टकादारान्न प्रव्रज्या स्यादिति। भ०५ श०४ उ०। षड्वर्षप्रव्रज्या कारणिकीयो देशोनपूर्वकोट्यायुश्चारित्रं प्रतिपद्यते, तदपेक्षमिति। ऊनता च पूर्वकोट्या अष्टाभिर्वरष्टवर्षस्यैव प्रव्रज्याईवात्। यच्चषड्वर्षस्त्रिवर्षों वा प्रव्रजितोऽतिमुक्तको वैरस्वामी वा, तत्कादाचित्कमिति न सूत्रावतारीति। भ० १२श०६ उ०। (26) नायकमनायकं या प्रव्राजयति, अनलं वा प्रव्राजयति - जे मिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासगं पव्वावेइ, पव्वावंतं वा साइज्जइ / / 160 / / जे भिक्खू अणलं पव्वावेइ, पव्वावंतं वा साइज! 161 / / णायगो स्वजनः, अथवा नातगो प्रज्ञायमानः, अनायगो अप्रज्ञायमानः, उपासकः श्रावकः, अनुपासकः मिथ्यादृष्टिः; न अलं पर्याप्तः अनल अपर्याप्तः, अयोग्य इत्यर्थः / पव्वावेतस्स चउगुरु आणादिया य दोसा। इमा निजुत्ती न सुत्तक्कमेण अणाणुपुटवीए वक्खाणेति - साहू वा समणो वा, उवासओ वती व अवती वा। सो पुण णायग इतरो, एवडणुवासे वि दो भंगा / / 220 / / काम खलु अलसद्दो, तिविहो पज्जत्तमत्तहिं पगतं / अनलो अपचलो त्ति य, होति अजोग्गो व एगहुँ / / 221 // उवासगो दुविहां-वती, अवती वा। अवती सो परदेसण संपन्नो। एक्कक्को पुणो दुविहोणायगो, अणायगी वा। अणु वासगे विनायगमनायगो य एते चेव दो वि। तथा अनलमित्यपर्याप्तः / चोदकाऽऽह-ननु अलंशब्दः त्रिष्वर्थेषु दृष्टः / तद्यथा-पर्याप्त, भूषणे, वारणे। आचार्याऽऽह-यद्यपि त्रिष्वर्थेषु दृष्टः तथापि अर्थवशादत्र पर्याप्त द्रष्टव्यः, न अलो अनलः, अपचल अयोग्य एकार्थाः। तेय पव्वजाए अजोग्गा इने - अवारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु / पव्वावणा अणरिहा, इति अणलो इत्तिया भणिया / / 222 // सब्वे अडयालीसं। जे ते अट्ठारस पुरिसेसु ते इमे - बाले बुड्ढे णपुंसे य, जडे कीवे य वाइए। तेणे रायावकारी य, उम्मत्ते य अदंसणे // 223 / / दोसे दुढे य मूढे य, अणभे जुंगिए इय। उव्वद्धए तरुयए, सेहणिप्फडिया इअ॥ 224 / / जो पुरिसणसगो सो पडिसेवति पडिसेवावेति जातं वीसं। इत्थीसुता इमाबाला पुड्डी० जाव सेहणिप्फडिया, एते अट्ठारस। इमाओ य दो गाहा - गुढिवणी बालवच्छा य, पव्वावेउं न कप्पती। एएसिँतु परुवणा, कायव्वा दुपयसंजुत्ता / / 225 / / णपुंसदारे विसेसो-इत्थी णपुंसिया इस्थिवेदो वि से, नपुंसगवेदमपि वेदेति एतेसि गाहापच्छद्धं' दुपदनपुंस त्ति। अस्य व्याख्या - कारणमकारणे वा, जयणेतरा पुणो दुविहा। एस परूवण दुविहा, गयं तु दप्पेणिमं सुत्तं / / 226 / / कारणे णिक्कारणे वा पव्वावेति, कारणे जयणाए, अजयणाए वा जो दप्पेण पटवावेति तस्स चउगुरुगं, आणादिया य दोसा / नि० चू०११ उ०। (बालभेदान् ' बाल शब्दे वक्ष्यामि) इयाणि नपुंसया दस, ते पुरिसेसु चेव वुत्ता नपुंसगदारे जे जति पुरिसेसु वुत्ता ते चेव इहं पि। किं कतो भेदो? भन्नति-तेहिं पुरिसाकिती इह गहणं, सेसया ण भवे। इयाणिं बीस इत्थीओ, तस्स वालादी अट्ठारस इथीओ जहा पुरिसा। इयाणिं गुठ्विणी बालवच्छा य - जे केइ अणलदोसा, पुव्वं भणिता मए समासेणं / ते चेव अपरिसेसा, गुव्विणि तह बालवच्छाए।। 444 // जे एते हेट्ठा अनलाणं बालादी दोसा वन्निया ते गुम्विणी बालच्छाए भाणियव्वा / कहं? उच्यते-गुविणीए बालदोसा भविस्सा,बालवच्छाए पुण वट्टमाणो चेव बालदोसो, नपुंसगा वि ते होज्जा, सेसा वि भइयव्वा। इमो मोत्तुं - मोत्तूण णवरि बुद्धं, सरीरजडुं च चोरमवगारिं। दोसमणत्तं च तहा, उव्वद्दाती यजे पंच।। 445 // उव्वद्दाई पंच इमे-उवद्दगो, सेहनिप्फेडिया, गुम्विणी, बालवच्छा थ। एतेसुसब्वेसु बालेसुन भवन्ति। अवसेसा पुण अणला, भइअव्वा तह य गुठ्विणीऐं भवे / कायभवत्थो विवं, विकितं पसवम्मि व मरेज्जा / / 446 / / अविसेसा सिय अस्थि सिय नत्थि इमे गुविणीए चेव दोसा स्त्रीकाये न भवन्ति, अथवा कायभवस्थो उक्कोसेण द्वादशवर्षाणि गर्भत्वेन तिष्ठतीत्यर्थः / हस्तपादकर्णनासाक्षिविवर्जितं विंवं मृगावतिपुत्रवत् , विकृतं सप्पाऽऽदिवद्भवेत्। प्रसवकाले वेदणाए वा मरेज्ज। एतेसामण्णतरं, अणलं जो णाइगाइ पव्वावे। सो आणा अणवत्थं, मिच्छत्तविराहणं पावे / / 447 // . अणलं पव्वार्वेतस्स इमं पच्छित्तं - तेणे कीवे रायावगारि दुढे य जुंगितादी य / सेहे गुव्विणि मूलं, सेसे चउरो सवित्थारा / / 448 / / कंठा, नवर सेहि त्ति सेहणिप्फेडियाइएसु जहुद्दिढेसु मूलं, सेसेसु सव्वेसु चउगुरुगा सवित्थारा। अहवा अन्नपरिवाडीए इमं भन्नइ - कीवे दुढे तेण्णे, विगुव्विणि रायावगारि सेहे य। मूलं तू पारंची, मूलं वा होति चउगुरुगा / / 446 / / कीवे मूलं, दुहादिएसु चउसु पारंचियं, अहवा दुट्ठादिएसु गुरुगा सव्वित्थारा। अहवा अन्नपरिवाडीए इमं भन्नइ - बाले वुड्ढे कीवे, जडुमत्ते य जुंगियसरीरे। गच्छे पव्वइयाणं, संवासो एगतो भणितो / / 450 / / बाल बूढा कारणे पव्वाविया, कीवो अभिभूतो शरीरजे