________________ पंचहत्थुत्तर 54 - अभिधानराजेन्द्रः - भाग 5 पंचिंदिय ल्गुनीतां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु गर्भाऽऽधानसंहर- | सम्मत्ताई भावत्थसंगयं सुतणीईए / / 1 / / " पञ्चा० 1 विव० / णजन्मदीक्षाज्ञानोत्पत्तिरूपेणु संवृता अतः पञ्चहस्तोत्तरः / आचा०१ ('सावगधम्म' शब्दे अस्या व्याख्या) श्रु० 4 अ० ४उ०। भगवति वीरे तस्य हि गर्भाऽऽधानाऽऽदिषु पञ्चसु "यस्मिन्नतीते श्रुतसंयमश्रियास्थानेषु उत्तरफाल्गुन्याः सत्त्वात्। कल्प०१ अधि०१क्षण। स्था०। वप्राप्नुवत्यावपरं तथाविधम्। पंचाणण पुं०(पञ्चानन) सिंहे, "पंचाणणो मयारी, मयाहिवो केसरी स्वस्याऽऽश्रयं संवसतोऽतिदुस्थिते, सीहो।'' पाइ० ना०४३ गाथा। श्रीवर्द्धमानः स यतीश्वरोऽभवत्।।१।। पंचामे लियपरिमंडियामिराम त्रि०( पञ्चापीडिकपरिम-एिण्ताभि शिष्योऽभवत्तस्य जिनेश्वराऽऽख्यः, राम) पञ्चभिरापीडिकाभिश्चूडाभिः परिमण्डिते अभिरामे रम्ये च / भ० सूरिः कृतानिन्द्यविचित्रशास्त्रः। ७श०६ उ०। सदा निरालम्बविहारवर्ती, पंचायाम पुं०(पञ्चयाम) पञ्च यामा व्रतानियत्र सपञ्चायामः। "दीर्घ चन्द्रोपमश्चन्द्रकुलाम्बरस्य।।२।। हस्वौ मिथो वृत्तौ"||८|१४इति प्राकृतलक्षणवशाधकारस्य अन्योऽपि वित्तो भुवि बुद्धिसागरः, दीर्घत्वम् / पूर्वान्तिमतीर्थकरयोः पञ्चमहाव्रतिके धर्मे , "पंचायामो पाण्डित्यचारित्रगुणैरनूपमैः (?) धम्मो, पुरिमस्सय पच्छिमस्स य जिणस्स।" बृ०६ उ०। शब्दाऽऽदिलक्ष्मप्रतिपादकानघपंचाल पुं०(पञ्चाल) काम्पिल्यपुरराजधानीप्रतिबद्धेषु आर्यजनपदेसु, | ग्रन्थप्रणेता प्रवरः क्षमावताम्॥३|| प्रज्ञा० 1 पद। पञ्चाला यत्र काम्पिल्यं नगरम् / ज्ञा०१ श्रु०८ अ०।। तयोरिमां शिष्यवरस्य वाक्याद्, आव०। सूत्र०। स्था०। पञ्चालदेशराजे, आव० 1 अ०। आ० चू०। वृत्तिं व्यधात् श्रीजिनचन्द्रसूरेः। ती० / प्रश्र० / स्वनामख्याते लौकिकपण्डिते, येन स्त्रीमार्दवार्थकं शिष्यस्तयोरेव विमुग्धबुद्धिश्लोकलक्ष रचितम्। "जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दयाम्। ग्रन्थार्थबोधेऽभयदेवसूरिः॥४॥ बृहस्पतिरविश्वासं, पञ्चालःस्त्रीषु मार्दवम् / / 1 / / " आ० चू०१ अ०। बोधो न शास्त्रार्थगतोऽस्ति तादृशो, आ० म०1 न तादृशी वाक्यटुताऽस्ति मे तथा। पंचालराय पुं० (पञ्चालराज) काम्पिल्यनगरनायके पञ्चालजनपद न चास्ति टीकेह न वृद्धनिर्मिता, राजे, स्था०७ ठा०। हेतुः परं मेऽत्र कृतौ विभोर्वचः / / 5 / / पंचावण स्त्री० (पञ्चाशत्) "गोणाऽऽदयः" चाश१७४।। इति यदिह किमपिदृब्धं बुद्धिमान्द्याविरुद्धं, तथारूपो निपातः / पञ्चाधिकपञ्चाशति, प्रा०२ पाद। दे० ना० मयि विहितकृपास्तद्धीधनाः शोधयन्तु। पंचासं स्त्री० (पञ्चाशत् ) पञ्चावृत्ततायां दशसंख्यायाम्, तत्संख्येये निपुणमतिमतोऽपि प्रावेशः सावृतेः स्याद्। च। "पंचासं अज्जियासाहस्सीओ।" स०४६ सम०। पंचासग न० (पञ्चाशक) पञ्चाशद्गाथापरिमाणतया स्वनामख्यातेषु न हि न मतिविमोहः किं पुनर्मादृशस्य ? ||6|| हरिभद्रसूरिरचितेषुग्रन्थेषु, तानि चैकोनविंशतिर्हरिभद्रसूरिरचितान्य चतुरधिकविंशतियुते, वर्षसहस्त्रेशतेच सिद्धेयम्। भयदंवसूरिटीकितानि। पञ्चा०। धवलकपुरे वसतौ, धनपत्योर्वकुलवन्दिकयोः / / 7 / / "सदृष्टीनां समस्तार्थाः, गोभिर्यस्य प्रकाशिताः। अणहिलपाटकनगरे, संघवरैर्वर्तमानबुधमुख्यैः। तं नत्वा श्रीमहावीरं, तिग्मरश्मि तमोऽपहम् / / 1 / / श्रीद्रोणाऽऽचार्याऽऽद्यैर्विद्वद्भिः शोधिता चेति // 5 // " वृद्धवाक्यानुसारेण, वृत्तिं वक्ष्ये समासतः। पश्चा०१६ विव०) पञ्चाशकाऽऽहशास्त्रस्य, धर्मशास्त्रशिरोमणेः / / 2 / / पंचासवपरिणाय त्रि०(पञ्चाऽऽश्रवपरिज्ञात) पञ्चाऽऽश्रवाहिंसाऽऽदयः इह हि विस्फु रन्निखिलातिशयतेजोधामनि दुःषमाकालविपुल परिज्ञाता द्विविधया परिज्ञया परि समन्ताच ज्ञाता यैस्ते पश्चाऽऽश्रवजलदपटलावलुप्यमानमहिमनि नितरामनुपलक्षीभूतपूर्वगताऽऽ परिज्ञाताः,आहिताभ्यादेराकृतिगणत्वाद् निष्ठायाः पूर्वनिपात इति दिबहुतमग्रन्थ सार्थतारकानिकरे पारङ्गतगिदिताऽऽगमाम्बरे प- समासो युक्तः। परिज्ञाताऽऽश्रवपञ्चकेषु, दश०३ अ०) टुतमबोधलोचनतया सुगृहितनामधेयो भगवान् श्रीहरिभद्रसूरिस्तथा- पंचासीइ पुं०(पञ्चाशीति) पञ्चाधिकायामशीतौ, स०५ सम०। विधपुरुषार्थसिद्धयर्थिनामपटुदृष्टीनामुन्नमितजिज्ञासाबुद्धिकन्धराणा- पंचाहन०पञ्चाह- पञ्चानामहां समाहारे, आचा०१ श्रु०२ 103 उ०॥ मैदंयुगीनमानवानामात्मनोपलक्ष्यमाणान् विवक्षितार्थसार्थसाधव- पंचिंदिय पुं० (पञ्चेन्द्रिय) पञ्च स्पर्शनरसनघ्राणचक्षुः श्रोत्रसमर्थान् कतिपयप्रवचनार्थतारतारकाविशेषानुपदिदर्शयिषुः पञ्चाशद्गा- रूपाणीन्द्रियाणि येषां ते पञ्चेन्द्रियाः। जी०१ प्रति०। प्रश्न।पं० स०। थापरिमाणतया पञ्चाशकाभिधानानि प्रकरणानि चिकीर्षुरभ्यस्त- मत्स्यमकरकलभसारसहंसनरसुरनारकाऽऽदिषु जीवभेदेषु, कर्म०४ श्रावकधर्मो यतिधर्मयोग्यो भवतीति न्यायमाश्रित्य श्रावकधर्मप्रकरणं कर्म०विशे०। आव०॥ तं०।। तावदादितो विभणिषुर्मङ्गलसम्बन्धाभिधेयप्रयोजनाभिधायिकामिमां पञ्चेन्द्रियवक्तव्यतामाहगाथामाह.. "न मिऊण वद्धमाणं, सावगधम्म समासओ वोच्छं / पंचिंदिआ उजे जीवा, चउविहाते वियाहिया।