________________ पंचसंगह 53 - अभिधानराजेन्द्रः - भाग 5 पंचहत्थुत्तर नामर्थाधिकाराणां योगोपयोगविषयमार्गणाबन्धकबद्धव्यबन्धहेतु- | ना०७ गाथा। बन्धविधिलक्षणाना संग्रहः पञ्चसंग्रहः / यद्वा-पजना ग्रन्थानामधि- | पंचसिह पु०(पञ्चशिख) पञ्चसु स्थानेषु रक्षितशिखे कुमारे, सूत्र०१ काराणां वा संग्रहो यत्र ग्रन्थे स पञ्चसंग्रहस्तम्। कथंभूतमित्याह-महार्थ श्रु०७०। महान् गम्भीरोऽर्थो यरिंमन्तं, यथार्थ च, यथावस्थितः प्रवचनाविरोधी | पंचसीस न० (पञ्चशीर्ष) द्वीप समुद्रविशेषाधिपतौ, द्वी०।। अर्थो यस्मिन् तम् / यदा- अर्थस्य प्रवचनोक्तस्यानतिक्रमणेन, न पंचसुण्ण न० (पञ्चशून्य) पञ्चानां शूनानां समाहारः पञ्चशून्यम् / स्वमनीषिकया यथार्थ, चः समुचये, इह पञ्चसंग्रहोऽभिधेयः, तत्परिज्ञानं समाहारविवक्षया एकत्वम् / शूनापञ्चके, प्रव० 35 द्वारा गृहस्थाना श्रोतुरनन्तरं प्रयोजनं कर्तुः परानुग्रहः, परम्पराप्रयोजनं तूभयोरपि चुल्ल्यादिकाः पञ्च शूनाः प्राणिवधस्थानानि सूत्र०१ 01 अ०४ उ०। निःश्रेयसावाप्तिः, संबन्धस्तूपायोपेयलक्षणः / तथाहि-वचनरूपाऽऽपन्न पंचसुत्तग न० (पंचसूत्रक) पापप्रतिघातगुणवीजाऽऽधानसूत्राऽऽदीना प्रकरणमुणगस्तत्परिज्ञानं चोपेयमिति // 1 // पञ्चानां समूहे, पं०सू०। 'प्रणम्य परमाऽऽत्मानं, महावीरं जिनेश्वरम्। संग्रति प्रकरणस्य यथार्थाभिधानतामावेदयति सत्पञ्चसूत्रकव्याख्या, समासेन विधीयते॥१॥" आह-किमिदं पञ्चसयगाइपंच गंथा, जहारिहं जेण एत्थ संखित्ता। सूत्रकं नाम?। उच्यते-पापप्रति-घातगुणबीजाऽऽधानसूत्राऽऽदीनि पञ्च दाराणि पंच अहवा, तेण जहत्थाभिहाणमिणं // 2 // सूत्राण्येव। तद्यथा-पापप्रतिघातगुणबीजाऽऽधानसूत्रम्१, साधुधर्मपरिशतकाऽऽदयः पञ्च ग्रन्थाः पूर्वोक्ता यथार्ह यथायोग येन कारणेनाऽत्र भावनासूत्रम्, प्रव्रज्याग्रहणविधिसूत्रम् 3 प्रव्रज्यापरिपालनासूत्रम् 4 प्रकरणे संक्षिप्ताः संगृहीताः। अथवा-वक्ष्यमाणस्वरूपाणि पञ्च द्वाराणि प्रव्रज्या-फ्लसूत्रम्५,इति। आह-किमर्थमेवमेतेषामुपन्यासः? इत्यत्रोच्य यथाभित्र संक्षिप्तानि, तेन कारणेन इदमभिधानं पञ्चसंग्रहलक्षण यथार्थ ते-एतदर्थस्यैवमेव तत्त्वतो भाव इतिख्यापनार्थ , न हि प्रायः पापप्रतिसान्वयगिति / / 2 / / पं०सं०१द्वार घातेन गुणबीजाऽऽधानं विना तत्त्वतस्तच्छ्रद्धाभावप्ररोहः, नचासत्यसंप्रति यथेद प्रकरण समाप्तिमुपगत तथोपदर्शयन्नाह स्भिन्साधुधर्मपरिभावना, न चापरिभावितसाधुधर्मस्य; प्रव्रज्याग्रहणसुयदेविपसायाओ, पगरणमेयं समासओ भणियं / विधावधिकारः, न चा प्रतिपन्नस्तां तत्पालनाय यतते, न चापालनेएतत्फ समयाओ चंदरिसिणा, समईविभवाणुसारेणं // 151 / / लमाप्नोतीति प्रवचनसार एष सजज्ञानक्रियायोगात् / अन्यथाश्रुतं द्वादशाङ्ग, तद्रूपा देवी श्रुतदेवी, तस्याः प्रसादतस्तद्विषयभक्ति- अनादिमति संसारे यथाकथञ्चिदनेकश एतत्प्राप्त्यादेः स्यादेवत्सर्वबहुमानवशसमुच्छलितविशिष्टकर्मक्षयोपशमभावत एतत्पञ्चसंग्रहा- सत्त्वानामेव न चैतदेवं, सर्वसत्वानां सिद्ध धभावात् / सिद्धिश्च प्रधान ऽऽयं प्रकरणं मया चन्द्रर्षिनाम्ना साधुना, समयात सिद्धान्तात्, तत्र फलं प्रव्रज्यापरिपालनस्य, आनुषङ्गिकं तु सुदेवत्वाऽऽदि। यथाकथयहापि सिद्धान्तेऽनेकेऽर्थाः प्रपञ्चतः प्ररूपितास्तथापि न तेऽस्मादृशा शिदनेकश एतत्प्राप्त्यादिवचनप्रामाण्यात्, सर्वसत्त्वानामेव प्रायो साकल्येनोद्वर्तुं शक्यन्ते, इत्या- वेदनार्थमाह-स्वमतिविभवानुसारेण ग्रैवेयकेष्वनन्तश उपपातश्रुतेः, न च तेषु साधुक्रियामन्तरेणोपपातः, न समासतः राक्षेपतः संक्षि-तरुचिजनानुकम्पया भणिताः॥१५१॥ च सम्यग्दृष्टरपार्द्धपुद्गलपरावर्ताभ्यधिको भव इति भावनीयमेतत् / "जयति सकलकर्मक्लेशसंपर्कमुक्तः, तस्मान्नि/जस्यैव क्रियामात्रस्यसा प्राप्तिरिति प्रतिपत्तव्यम्। सबीजायां स्फुरितदिततशुद्धज्ञान संभारलक्ष्मीः / तुतस्यां न दीर्घदौर्गत्यम, अतएतदर्थस्यैवमेव तत्त्वतो भाव इति स्थितम् / प्रति निहतकुतीर्थाशेषमार्गप्रवादः, अयं चातिगम्भीरो न भवाभिनन्दिभिः क्षौद्रयाद्युपघातात्प्रतिपत्तुमपि शिवपदमधिरूढो बर्द्धमानो जिनेन्द्रः / / 1 / / शक्यते, आस्ता पुनः कर्तुमिति, न सर्वेषामेवैतत्प्राप्त्यादि, अतो गणधरदब्ध जिनभा-षितार्थभखिलाऽऽगमभङ्गनयकलितम्। यथोक्तदोषाभाव इति। अलविस्तरेण / पं० सू०१ सूत्र। सभाप्त पञ्चसूत्रक परतीर्थानुमतमा-दृतिमभिगन्तुं शासन जैनम् / / 2 / / व्याख्यानतोऽपि, नमः श्रुतदेवतायै भगवत्यै, सर्वनमस्काराभ्यो नमः बह्वर्थमल्पशब्द, प्रकरणमेतद् विवृण्वता त्वखिलम्। सर्ववन्दनानि वन्दे / सर्वोपकारिणामिच्छामो वैयावृत्यं सर्वानुभावारादवापि मलयांगेरिणा, सिद्धिं तेनाश्नुतां लोकः / / 3 / / दौचित्येन मेधर्मे प्रवृत्तिर्भवतु. सर्वे सत्त्वाः सुखिनः सन्तु।पञ्चसूत्रकटीका अर्हन्तो मङ्गलं सिद्धाः, मङ्गलं मम साधवः। समाप्ता / 'कृति : सिताम्बराऽऽचार्यहरिभद्रस्य धर्मतो याकिनीममङ्गलं मङ्गलं धर्म-स्तन मङ्गलमशिश्रियम्॥४॥" हत्तरासूनोः।" पं० स०५ सूत्र। इति श्रीमलयगिरिविरचिता। पञ्चसंग्रहटीका समातेति। 50 सं०५ द्वार।। पचंसेलग पुं०(पञ्चशैलक) लवणोदधिमध्यस्थे व्यन्तराऽऽवासभूते पंचसंवरसंवुड त्रि०(पक्षसंवरसंवृत) प्राणातिपाताऽऽदिपशमहा शैलपञ्चकविभूषिते लघुद्वीपे, यत्र कुमारनन्दी स्वर्णकारः स्त्री लोलुपो व्रतोपेतत्वात् पञ्चप्रकारसम्वरसंवृते, सूत्र० 1 श्रु०१ अ० 4 उ०। व्यन्तर्यर्थं गतः। यत्र विद्युन्माली यक्ष आसीत्, येन देवाधिदेवप्रतिमा पंचसमिय त्रि० (पंञ्चसमित) ईसिमित्यादिभिः पञ्चभिः समितिभिः / वीतिभयनगर नीता। बृ० 4 उ०। नि० चूला आ० म० / उत्त० / समिते, आव० 3 अ० / पं० सू०।। पंचसोगंधिय त्रि० (पञ्चसौगन्धिक) पञ्चभिरेलालवङ्गकर्पूरकङ्कोलपंचसर पु० (पञ्चशर) कामदेवे, 'मयरद्धओ अणंगो, रइणाहो वम्महो जातीफललक्षणैः सुगन्धिभिर्द्रब्यरभियसंस्कृते, उपा० 1 अ० कुसुमवाणो / कंदप्पो पंचसरो,मयणो संकप्पजोणी य' // 7 // पाइ० | पंचहत्थुत्तर पुं०(पञ्चहस्तोत्तर) हस्त उत्तरो ग्रासामुत्तरफा