SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पचवत्थुय 52 - अभिधानराजेन्द्रः - भाग 5 पंचसंगह व्रजितानामेव चक्रबालसामाचारीति भावः। तथा-व्रतषु स्थापना चेति। कुशलमिह मया तेन। मात्सर्यदुःखविरहादुणानुरागी भवतु लोगः / / 1 / / '' हिंसाऽनृतस्तेयाबह्मपरिग्रहेभ्यो विरतयः ब्रतानि, तेषु स्थापना इति पञ्चवस्तुकटीका सपूर्णा / पं०व०५ द्वार। सामायिकसंयतस्य उपस्थापनेत्यर्थः / ननु कथं व्रतानां स्थापनेतियुक्तं, पंचवडी स्त्री० (पञ्चवटी) पञ्चानां वटानां समुदाये, नासिक्यमुरान्तिके तत्र तेषामारोप्यमाणत्वात्? उच्यते-सामान्येन व्रतानामनादित्वात्तेषु गोदावरीतीरे रामसीताभ्यामावासीकृते वटपञ्चके, ती० 27 कल्प। तस्योपस्थाप्यमानत्वादित्थमप्यदोष एव / तथा-अनुयोगगणानुजेति, पंचवरिस पुं०(पञ्चवर्ष) पञ्चवर्षपर्याये, व्य०३ उ०। अनुयोजनभनुयोगः सूत्रस्य निजेनाभिधेयेन संबन्धनं, व्याख्यान पंचविह त्रि० (पञ्चविध) पञ्चेति संख्यावाचनः, विधानानि विधा भेदाः / मित्यर्थः। गणस्तु गच्छोऽभिधीयते,अनुयोगश्च गण श्वानुयोगगणी, पञ्च विधा अस्येति पञ्चविधम्। पञ्चप्रकारे, अनु० / प्रश्न० नं। तयोरनुज्ञा प्रवचनोक्तेन विधिना स्वातन्त्र्यानुज्ञानमिति / संलेखना पंचसंग्रह पुं० (पसङ्ग्रह) पञ्चानामर्थाधिकाराणां संग्रहो यत्र ग्रन्थे चेतिसंलिख्यते शरीरकषायाऽऽदियया तपःक्रियया सा संलेखना,यद्यपि स पञ्चसङ्ग्रहः / शतकाऽऽदिपञ्चग्रन्थानां सङ्ग्रहान्थे, पं००। सर्वैव तपःक्रियेयं तथाऽप्यत्र चरमकालभाविनी विशिष्टेव रालेखनोच्यत "अशेषकर्मद्रुमदाहदावं, समस्तविज्ञातजगत्स्वभावम्। इति। 'मो' इति पूरणाथों निपातः / इति पञ्चेति-इति एवमनेनैव क्रमण विधूतनिः शेषकुतीर्शिमानं, प्रणम्य देवं जिनवर्द्धमानम् / / 1 / / पञ्च वस्तूनि / तथाहि-प्रव्रज्याविधाने सति सामायिकसंयतो भवति, संसारकूपोदरमग्नजन्तु-स्तोमोद्धृतो हस्तमिवावल्म्ब्यम्। संयतस्य प्रतिदिनं क्रिया क्रियावतश्च ब्रतेषु स्थापना, व्रतस्यस्य जैनाऽऽगम वाहितशेषशास्त्र-न्यम्भावमापूर्णयथार्थवादम्।।२।। वाऽनुयोगपणानुज्ञे संभवतश्चरमकाले च संलेखनेति गाथाऽर्थः / / 2 / / विवृणोमि पञ्चसंग्रह-मतिनिपुणगभीरमल्पबुद्धिरपि। साम्प्रतममीषामेव वस्तुत्वप्रतिपादनार्थमाह शास्त्रान्तरटीकातो, गुरूपदेशाच्च सुखबोधम्॥३।" एए चेव य वत्थू, संती एएसु नाणमाईया। इह शिष्टाः कचिदिष्ट वस्तुनि प्रवर्तमानाः सब्त इष्टदेवतानमस्कार. जं परमगुणा एआ-णि हेउफलभावओ टुति / / 3 / / पुरस्सरमेव प्रवर्तन्ते, नचायमाचार्यो न शिष्ट इति शिष्टसमयपरिपालनाय। तथा-'श्रेयांसि बहुविघ्नानि भवन्ति / उक्तं च- ''श्रेयांसि बहुविघ्नानि, एतान्येवप्रव्रज्याविधानाऽऽदीनि शिष्याऽऽचार्याऽऽदीनि जीवद्रव्याऽऽश्रयत्वात्ततस्तद्रूपत्वाद्वस्तूनि, एतेष्वेवे भावशब्दार्थोपपत्तेः।तथा भवन्ति महतामपि / अश्रेयसि प्रवृत्ताना, कापि यान्ति विनायकाः॥१॥" इदं च प्रकरण सम्यग्ज्ञानहेतुत्वात् श्रेयोभूतमतो मा शूदत्र विघ्न इति चाऽऽह-वसन्ति एतेषु प्रव्रज्याविधानाऽऽदिषु ज्ञानाऽऽदयःज्ञानदर्शन वि-प्रविनायकोपशान्तये चेष्टदेवतानमस्कारम् / तथा - न प्रेक्षापूर्वचारित्रलक्षणाः / यद्यस्मात्परमगुणा प्रधानगुणा एवमप्येतान्येवेत्यव कारिणः प्रयोजनाऽऽदिविरहे प्रवर्तन्ते, ततः प्रेक्षावतां प्रवृत्यर्थ प्रयोजधारणमयुक्तम्, अविरतसम्यग्दृष्ट्यादिविधानाऽऽदीनां विशिष्टस्वर्ग नाऽऽदिक च प्रतिपिपादयिषुरादाविमा गाथामाहगमनसुकुलप्रत्यायातिपुनर्वाधिलाभाऽऽदीनामपि च वस्तुत्वादित्येत नमिऊण जिणं वीरं, सम्म दुट्ठट्ठकम्मनिट्ठठगं / दाशङ क्याऽऽह-शिष्याण्यविरतसम्यगदृष्टयादिविधानाऽडीनि हेतुफ वोच्छामि पंचसंगह-मेय महत्थं जहत्थं च / / 1 / / लभावतो भवन्ति। अविरतसम्यग्दृष्ट्यादीनि हेतुभावतः कारणभावेन, सम्यक् त्रिकरणयोगेन नत्वा नमस्कृत्य, शूर वीर विक्रान्तौ वीरयात विशिष्टस्वर्गगमनाऽऽदीनि तु फलभावतः कार्यभावेन वस्तूनि भवन्ति / स्म कषायोपसर्गपरीषहेन्द्रियाऽऽदिशत्रुगणजय प्रति विक्रामते स्मेति तथा- ह्यविरतसम्यगदृष्ट्यादिविधानाऽऽदिकार्याणि प्रव्रज्यावि वीरः / अथवा-ईर गतिप्रेरणयोः, विशेषेण ईरयति गमयति स्फेटयति धानाऽऽदीन्यतो वस्तुकारणत्वात्तेषामपि वस्तुत्वमेव। विशिष्टरव गंगम कर्म, प्रापयति वा शिवं, प्रेरयति शिवाभिमुखमिति वा वीरः / अथवानाऽऽदीनि तु प्रव्रज्याविधानाऽऽदिकार्यण्यतो वस्तुकार्यत्वादमीषामेव ईरिगतौ। विशेषेण अपुनविन ईर्ते स्म याति स्म शिवमिति वीरः,त. वस्तुतापत्तिः / व्यवहारनयदर्शनसूत्रतस्त्वधिकृतानाणेध वस्तुत्वमिति स च नामतोऽपि कश्चिद्भवति, ततस्तद्व्यवच्छेदर्थ विशेषणमाह-जिन गाथार्थः ।।१५०व०१ द्वार। रागाऽऽदि शत्रुजेतृत्वाग्जिनस्त, सोऽपि श्रुतावधिजिनाऽऽदिकोऽपि इय पंचवत्थुगमिणं, उद्धरिअंसुअसमुद्दाओ संभवति, तस्यापि यथासंभवं रागाऽऽदिशत्रुजयनात, ततस्तद्व्यवच्छेआयाणुसारणत्थं, भवविरह इच्छमाणेणं / / 1713|| दार्थं विशेषणान्तरमाह-दुष्टाऽष्टकर्मनिष्टापकं दुष्टानामष्टानां कर्मणा: (इय) एवमुक्तेन प्रकारेण पञ्चवस्तुकमिदमुक्तलक्षणमुद्धृत निष्टापको विनाशकः, तं, केवलिजिनमित्यर्थः / नन्वेतदेव विशेषणमास्ता पृथगवस्थापितं श्रुतसमुद्राद्विस्तीर्णात् श्रुतोदधेः / किमर्थमित्याह- पुष्टत्वादलं जिन ग्रहाणेन ? उच्यते- इह संसारमोचकाऽऽदयो आत्मानुस्मरणार्थमात्मानुस्मरणाय प्रव्रज्याऽऽदिविधानाऽऽदीनां हिंसामैथुनाऽऽदिभ्योऽपि दुष्टाष्टकर्मविनाशमिच्छन्ति, संसारमोचकस्याभवविरह संसारक्षयमिच्छतातस्य भगवद्वचनो पयोगाऽऽदिसाध्यत्वात्। ऽपि हिंसा यन्मुक्तिसाधनमित्यादिवचनश्रवणात् ततस्तद्व्यवच्छेदार्श इति गाथार्थः / / 1713 // जिनग्रहणम्। जिन एव रागद्वेषाज्ञानाऽऽदिशत्रूनजयन्नेव सन्यो दुष्टाष्टकसाहग्गं पुण इत्थं, णवरं गणिऊण ठाविअंए। भिविनाशको, बान्यथा, तनत्वा। किमित्याह-वक्ष्यामि (एयत्ति) विभक्तिदोष सीसाण हिअट्ठाए, सत्तरस सयाणि माणेणं / / 1714 / / आर्षत्वात्, एत मन्तस्तत्वनिष्पन्न पञ्चसंग्रह, संगृह्यलेऽने-नेति संग्रहः समाप्ता चेयं पञ्चवस्तुकसूत्रटीका शिष्यहिता नाम, कृतिर्धमतो "पुनाम्नि०" // 5 / 3 / 130 // इति करणे घप्रत्ययः, पंञ्चाना शतकसप्तति याकिनीमहत्तरासूनोरावार्यहरिभद्रस्य / "कृत्वा टीकामेना, यदवाप्तं | काकषायप्राभृतसत्कर्मप्रकृतिलक्षणानां ग्रन्थानाम्, अथवा पक्षा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy