________________ पंचमी 51 - अभिधानराजेन्द्रः - भाग 5 पंचवत्थुय पंचमी स्त्री०(पञ्चमी) प्रतिपदातः पञ्चसंख्यापरिमितायां तिथी, द० प० / ज्या० / डसिभ्यांभ्यसितिविभक्तिभेदे, "अवायाणे पंचमी।" अनु० स्था। पंचमुहिलो य पुं० (पञ्चमुष्टिलोच) पञ्चभिर्मुष्टिभिः शिरःके-शापनयने, (ऋषभः) 'सयमेव चउहि अट्ठाहिं मुट्टिहिं लोयं करे।' स्वयमेव चतसृभिः / अट्टाहिं ति) मुष्टिभिः करणभूताभिलुशनीयके शाना पक्षमभागलुचिकाभिरित्यर्थः / लोच करोति अपराङ्गालड़ाराऽऽदिमोचनपूर्वक मेद शिरोऽलड्वाराऽऽदिमोचन विधिक मायेति पर्यन्तं गस्तकालङ्कारकेशमोचन तीर्थकृता पञ्चमुष्टिकलोचसंभवेऽपि अस्य भगन्तश्चतुष्टिकालाचगोचरःश्रीहमाऽऽचार्यकृत ऋषभचरित्राद्यभिप्रायोऽयम्-प्रथम कथा मुट्या श्मश्रुकूर्चयोर्लोचे, तिसृभिश्च शिरोलोचे कते , एका मुष्टिमवशिष्यमाणा पवनाऽऽन्दोलिनां कनकावदातयोः प्रभुस्कन्धयारपरि लुठन्ती गरकतोपमानमाविभ्रती परमरमणीयां वीक्ष्य प्रमोदमानेन शक्रेण भगवन! मय्यनुग्रहं विधाय ध्रियतामेवमि-त्थमेवेति विज्ञाप्टे भगवताऽपि सा तथंव रक्षितेति / न ह्येकान्तभक्तानां यात्रामनुगृहीतारः खण्डयन्तीत्येवेदानीमपि श्रीऋषभमूर्ती स्कन्धोपरि वेलरिकाः क्रियन्ते इति लुचिताश्च केशाः शक्रेण हंसलक्षणपटे क्षीरोदधौ क्षिप्ता इति / ज०२वक्षः। पंचरत्त पुं० (पात्र) "रात्रंतु ज्ञानवचनं, ज्ञानं पक्षविध स्मृतम्।पशरानमिति ख्यातम् " इत्युक्ते पशज्ञानसाधने नारदाऽऽयुक्तेश्यों वे, आचा० 1 श्रु.१ अ०१ उ०। पंचरय त्रि० (पञ्चरत) पशमहाव्रतशक्ते, ''मुणी पंचर। तिगुत्तो चरकसायावयए स पुजो।" दश०६ अ०४ उ०। पंचरासियन० (पञ्चराशिक) पञ्चराशिगणिते, स्था० 4 ठा०३ उ०। पंचरुविय पु० (पञ्चरूपिक) पक्षानां रूपाणां गर्जिलविद्युजलवाताभलक्षणानां समाहारः पञ्चरूपं, तदन्ति येषां ते पशरुपिकाः / उदकगर्भभेदेषु, स्था० 4 ठा०४ उ०। पंचलिंगी स्त्री० (पञ्चलिङ्गी) ग्रन्थभेदे, स्था०। तथा च भगवान् पशलिङ्गीकारः।द्वा०१द्वा०। पंचलोइया स्त्री० (पञ्चलौकिका) भुजपरिसप्पिणीभेदे, जी०२ प्रति०। पंचवग्ग पुं० (पञ्चवर्ग) पशाना समुदाये, आचा० 1 श्रु० 2 अ० 170 / पंचवणि(य)तिपंचखरपुं० (पञ्चवणित्रिपञ्चखर) पञ्चानां वणिजां पञ्चदशसु गर्दभेषु, "पंचदणितिपंचखरअतुल्लमुल्ला य आहरणं।" व्य० 1 उ०। पंचवण्ण पुं०(पञ्चवर्ण) दशार्द्धवणे,“पञ्चवण्णसरससुर-भिमुक्कपुप्फ गुंजोवधारझलिए त्ति / ' पञ्चवर्णेन सरसेन सुरभिणा च मुक्तंन क्षिप्तेन पुष्पाञ्जलक्षणेनोपचारेण पूजया कलितं यत्तत्तथा तत्र / भ०११२० 1170 / रा० / औ० 1 जी०। पंचवण्णा स्त्री० (पञ्चवर्णा ) चतुर्दशतीर्थकरस्य निष्क्रमणशि विकायाम्, स०। पंचवत्युय नं० (पञ्चवस्तुक) प्रव्रज्याविधानाऽऽदिवस्तुपशकाभिधायके आचार्यहरिभद्रसूरिकृते प्रकरणग्रन्थे, पं० 10 / "प्रणिपत्य जिन वीरं, नृसुरासुरपूजितम् / व्याख्या शिष्यहिता पशायर तुकस्य विधीयत / / 1 / / '' इह हि पलवस्तुकाऽऽरख्यं प्रकरणमारल्धुकाम आचार्य: शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयाजनाऽ: दिप्रतिपादनार्थमादावेवेद गाथासूत्रमुपन्यस्तवान् - णमिऊण वद्धमाणं, सम्म म णवयणकायजोगेहिं / संघं च पंचवत्थुग-महक्कम कित्तइस्सामि / / 1 / / तत्र शिष्टानामयं समयः- यदुत शिष्टाः क्वचिदिष्ट वस्तुनि प्रवर्त्तमानाः रान्तः इष्टदेवतानमस्कारपूर्वकं प्रवर्त्तन्त इत्ययमप्याचार्यों न हि न शिष्ट इत्यतः तत्समयप्रतिपालनाय, तथा- श्रेयांसि बहुविघ्नानि भवन्तीति। उक्तं च - "श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि। अश्रेयसि प्रवृत्ताना, क्वाऽपि यान्ति विनायकाः / / 1 // इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छे योभूतमतो मा भूद्विष्न इति विघ्नविनायकोपशान्तये 'नमिऊण बद्धमाण, राम्म मणवयणकायजोगेहिं। संथंच।" इत्यनेनेष्टदेवतास्तवमाह। प्रेक्षापूर्वकारिणश्च प्रयोजनाऽऽदिशून्येन प्रवर्तन्त इति। उक्तं च - "सर्वस्यैव हि शास्त्रस्थ, कर्मणो वाऽपि कस्यचित्। यावत्प्रयोजनं नोक्तं, तावत्तत्केन गृहात? ||1 // " इत्यादि। अतः प्रयोजनाऽऽदिप्रतिपादनार्थ च - 'पञ्चवत्थुगमहक्कम कित्तइस्सामि'' इत्येतदाह। प्रकरणार्थकथनकालोपस्थित-परसंभाव्यमानोपन्यासहेतुनिराकरणार्थ च / तथाहिपशवरतुकाऽऽख्य प्रकरणमारभ्यत इत्युक्ते संभवत्येवं वादी परानारसायवेद प्रकरण, प्रयोजनरहितत्वा दुन्मत्तकविरुतवत् / तथा निरभिधेयत्वात्काकदन्तपरीक्षावत्, तथा- असंबद्धत्वाद्दश दाडिमानीत्यादि वाक्यं वदतोऽमीषा हेतूनामसिद्धतो-द्विभावयिषयेत्येतदाह'पंचवत्थुगमहम कित्ताइस्सागि।" एष तावद्गाथाप्रस्तावः, समुदायार्थश्च / अधुनाऽवयवार्थोऽभिधीयतेनत्वा प्रणम्य, कमित्याहवर्द्धमानं वर्तमानतीर्थाधिपति तीर्थकरं, तस्य हि भगवत एतन्नाम / यधोक्तम्- "अम्मापिएइ संतिए वद्धमाणे" इत्यादि / कथं नत्वेत्यत आह-सम्यग मनोवाकाययोगः, सम्यगिति प्रवचनोक्तेन विधिना मनोवाक्कायोगैर्मनोवाक्कायव्यापारः, अनेनैवंभूतमेव भाववन्दनं भवतीव्येतटाह। इह च मनोवाकाययोगैरसम्यगपि नमनं भवतीति सम्यग्ग्रहणम् / आह-एवमपि सम्यगित्येतदेवास्त्वलं मनोवाक्कायोगग्रहणेन, सभ्यग्नगनेऽस्य तदव्यभिचारित्वात्, तदेवमेकपदव्यभिचारेऽयव द्रव्यं पृथिवी द्रव्यमित्यादौ विशेषणविशेष्यभावदर्शनादिति। न केवलं वर्द्धमानं नत्वा किं तु सङ्घ च सम्यगदर्शनाऽऽदिसमन्वितप्राणिगणं चनत्वा। किमित्याहपञ्चवरतुकं यथाक्रम कीर्तयिष्यागि / प्रव्रज्याविधानाऽऽदीना पञ्च वस्तूनि यरिंगन प्रकरणे तत्पशवस्तु पञ्चवरत्वेव पञ्चवस्तुकं ग्रन्थ, यथाक्रममिति या यः क्रमो यथाक्रम यथा- परिपाटी कीर्तयिष्यामि संशब्दयिष्यामि / इति गाथार्थः / / 1 / / अधिकृतानि पञ्चवस्तून्युपदर्शयन्नादपवजाएँ बिहाणं, पइदिणकिरिया वएसु ठवणा य। अणुयोगगणाणुण्ण, संलेहण मो अ इइ पंच / / 2 / / प्रज्यायाः वक्ष्यमाणलक्षणाया विधानमिति विधिः / तथाप्रतिदिन क्रियेति, प्रतिदिन प्रत्यह क्रिया चेष्टा प्रतिदिनक्रिया, प्र