________________ पवज्जा 767 - अभिधानराजेन्द्रः - भाग 5 पवज्जा अभयं च कयं ताहिं, किं लद्धं पुच्छिए अभयं / / 224 / / अनयोरर्थः कथानकेनैवोच्यते-"वसंतउरे नयरे जियसत्तू राया पियपत्तीहिं सद्धिं निजूहगराओ चिट्ठइ। इओय तेणगो वज्झो निजइ। सोय / मचुभएण विद्वाणगो रायपत्तीहि दिहो। कारुणिगाहिं विण्णत्तो रायामहाराय ! कुणिमो एयरस एयावत्थगस्स य किं पि उवगारंति। राइणाऽ - गुण्णाया ते / ताओ एगाए मिल्लावेऊण एवं पि ताव पावओ तिव्वं पागतिल्लाइणाऽभंगावेऊण ण्हविओ परिहाविओ विलित्तो य। दससाहस्सीए णीअपरिवएणं अण्णाए भूसिऊणाराऽऽदिणा भुंजाविओ अद्वारस वि खंडप्पगारे वीससाहस्सीएणं परिवएणं / अण्णाए भणियं-महाराए ! स्थि मे विहवे जेण एयरस उवगरेमि / राइणा भणिय-मएं हवति कि तुज्झ नत्थि, देह ज रोयतीति। तीए भणियं-जह एवं ता अभयं एयस्स। इयरीहि भणियं-मोग्गडा एसा। तीए भणिय-जं भए दिन्नं संतन तुज्झेहि। एत्थ एसो पमाणं / पुच्छिओ तेणगोभण किमेत्थ लद्धं ति? तेण भणियंसेसं ण याणामि, अभवदाणे मे वेयणापसमुत्ति।" अतोऽभयकरणमेव परोपकार इति गाथाद्वयाऽर्थः / गृहिणस्ते तदविकलं न भवतीत्याह - गिहिणो पुण संपज्जइ, भोअणमित्तं पि निअमिओ चेव। छजीवकायधारण ता तओ कह णु लद्धो ति? // 225 / / गृहिणः पुनः संपद्यते भोजनमात्रमप्यारतां तावदन्यद्रागादि नियमत एव। केनेत्याह-षट्जीवकायघातेन यतश्चैवंततस्तस्मादसौ गृहाऽऽश्रमः कथं नु लब्धो, नैव शोभनः / इति गाथाऽर्थः।। अनेन वादस्थानान्तरमपि परिहृतं द्रष्टव्यमित्येतदाह - गुरुणो वि कह न दोसो, तवाइदुक्खं तहा करितस्स। सीसाणभेदमाइ वि, पडिसिद्ध चेव एएण // 226 // गुरोरपि प्रव्राजकस्य कथन दोषः तपआदिना दुःखं तथा तेन प्रकारेणानशनाऽऽदिना कुर्वतः, केषामित्याह-शिष्याणा मेवमाद्यपि, कुतोऽयमादिशब्दात् स्वजनवियोगाऽऽदिपरिग्रहः / प्रतिषिद्धमेव एतेनान्तरोदितेन ग्रन्थेनेति गाथाऽर्थः। कथमित्याह - परमत्थओ न दुक्खं, भावम्मि वितं सुहस्स होउत्ति। जह कुसलविजकिरिआ, एवं एअंपि नायव्वं / / 227 / / 'कह व ति दारं गयं।' परमार्थतो न दुःखं तप इत्युक्तं भावेऽपि दुःखस्य तत् तथा दुःखं सुखस्य हेतुरिति / निर्वृतिसाधकत्वेनात्र दृष्टान्तमाहयथा कुशलवैद्यक्रिया दुःखदाऽप्यातूरस्य न वैद्यदोषायेवमेतदपि सांसारिकदुःखमोचकं तपोऽनुष्ठानं ज्ञातव्यमिति गाथाऽर्थः / पं०व०१द्वार। (दीक्षाषोडशकम् दिक्खा ' शब्दे चतुर्थभागे 2506 पृष्ठे उक्तम्) (25) परीक्ष्य प्रव्राजयतिसे भयवं ! कहं परिक्खा ? गोयमा ! णं जे केइ पुरिसे इवा, इत्थियाओ वा सामन्नं पडिवजिउकामे कंखेज वा, निसीएज्ज वा, छडिं वा पकरेज वा, सगेण वा परगेण वा आसंतेइ वा सनिएइ वा, ते बहुत्तं गच्छेन्ज वा, अनालोइज्ज वा, पलोइज्ज वा, वेसग्गहणे ठाइज्जमाणे कोइ उप्पाएइ वा असुहे दुन्निमित्ते इ वा भवेज्जा; से णं गीयत्थे गणी अन्नइयरेइ वा मयहरादी महयाऽनेणं निरूविज्जा, जस्स णं एयाइंपरकज्जा, सेणं णो पव्वावेज्जा, से णं गुरुपडिणीए भवेजा, से णं निद्धम्मसवले भवेजा, से णं सव्वहा सव्वपयारेसुणं केवलं एगतेणं अइज्जकरणुज्जए भवेजा, से णं जेणं वा तेणं वा सुएण वा विन्नाणेण वा गारवेए भवेज्जा, से णं संजइवग्गस्स चउत्थवयखंडणसीले भवेज्जा, से णं बहुरूवे भवेजा। से भयवं! कयरेणं से बहुरूवे वुचइ? जे णं ओसन्नविहारीणं ओसन्ने उज्जुयविहारी णं निद्धम्मसवलाणं निद्धम्मसवले बहुरूवी रंगगए वारणे इव, णडे खणेणं रामो खणेण लक्खणे खणेणं दसग्गीवरावणे खणेणं दप्परयत्तुदंतुरजराजुत्तगत्तपंडुरकेसबहुपवंचभरिए विदूसगे खणणं तिरियंचजाती वाणरहणुमंतकेसरी; जहा एस गोयमा! तहाणं से बहुरूवे। एवं गोयमा ! जे णं असई कयाइ चुक्कखलिएणं पव्वावेज्जा से णं दूरहाणववहिए करेजा, सेणं सन्निहिए णो धरेञ्जा, सेणं आयारेणं नो आलवेजा, से णं भंडमत्तोवगरणेणं नो पडिलाहावेजा, से णं तस्स गच्छसत्थं नो उदिसेजा, सेणं गंथसत्थं नो अणुजाणेजा, से णं तस्स सद्धिं गुज्झरहस्सं वाणो मंतिज्जा / एवं गोयमा ! जे केइ एयदोसविप्पमुक्के से णं पव्वावेजा। तहा णं गोयमा ! मिच्छद्देसुप्पन्नं अणारियं णो पवावेजा, एवं वेस्सासुयं नो पव्वावेजा, एवं गणिगं नो पव्वावेजा, एवं चक्खुविगलं, एवं विगप्पियकरचरणं, एवं छिन्नकन्ननासोटुं, एवं कुट्ठवाहीए गलमाणं सडहडंतं, एवं पंगुं अयंगमं भूयं वहिरं, एवं अच्चुकडकसायं, एवं बहुपासंडसंसटुं, एवं धणरागदोसमोहमिच्छत्तमलखवलियं, एवं अज्जियउत्तयं, एवं पोराणनिक्खुडं, एवं जिणालयाइबहुदेववलीकरणभोइयं चक्कायरं, एवं णडणट्टच्छत्तवारणं, एवं झयजडु चरणकरणजडुं जड्डुकायं णो पव्वावेज्जा, एवं तु जाव णं नामहीणं थामहीणं कुलहीणं जाइहीणं बुद्धिहीणं पन्नाहीणं गामउडमयहरं वा गामउडं मयहरसुयं वा अन्नरयरं वा निंदियाणमहीणजाइयं वा अविनायकुलसहावं गोयमा ! सव्वहा णो दिक्खे, णो पव्वावेजा। महा०५ अ०। (26) एकादशप्रतिमाप्रतिपन्नस्य श्रावकस्य प्रव्रज्या अथ तदनन्तरं यत्तस्य विधेयं स्यात्तदभिधित्सुराह - भावेऊणऽत्ताणं, उवेइ पव्वजमेव सो पच्छा। अहवा निहत्थभावं, उचियत्तं अप्पणो नाउं / / 36 / / भावयित्वा वासयित्वा प्रतिमाऽनुष्ठानेनाऽऽत्मानं स्वमुत्युपगच्छति, प्रव्रज्यामेवानगारत्वमेव, तदुचितमात्मानं ज्ञात्वेत्यु