________________ पवजा 766 - अभिधानराजेन्द्रः - भाग 5 पवज्जा तथावाहिस्स य खयहेऊ, सेविजंता कुणंति धिइमेव / कडुगाई वि जणस्सा, ईसिं दंसिंतगाऽऽरोग्गं / / 211 / / व्याधेरपि कुष्ठाऽऽदेः क्षयहेतवः सेव्यमानाः कुर्वन्ति घृतिमेव, कटु. काऽऽदयोऽपि जनस्य ईषद्दर्शयन्त आरोग्यमनुभवसिद्धमेतदिति गाथाऽर्थः / एष दृष्टान्तः। अयमर्थोपनयःइअ एए वि अ मुणिणो, कुणंति धिइमेव सुद्धभावस्स। गुरुआणासंपाडण-चरणाइ सयं ति दंसित्ता।। 212!! (इय) एवमेतेऽपि च क्षुदादयो सुनेः कुर्वन्ति घृतिमेव, न तु दुःखं, शुद्धभावस्य रागाऽऽदिविरहितस्याकिंदर्शयन्तः सन्त?..........! (?) | इति गाथाऽर्थः। ण य ते वि होंति पायं, अविअप्पं धम्मसाहणमइस्स। न य एगंतेण वि अ, ते कायव्वा जओ भणियं / / 213 / / न चे तेऽपि भवन्ति प्रायः क्षुदादयः अविकल्प मातृस्थानविरहेण धर्मसाधनमतेः प्रव्रजितस्य धर्मप्रभावादेवान चैकान्तेनेव तेक्षदादयः कर्त्तव्या मोहोपशमाऽऽदिव्यतिरेकेण यतो भणितमिति गाथाऽर्थः / किं तदित्याह - सो हु तवो कायव्यो, जेण मणोऽमंगलं न चिंतेइ। जेण न इंदियहाणी, जेण य जोगा ण हीयते / / 214 / / तद्धि तपः कर्त्तव्यमनशनाऽऽदियेन मनोऽमङ्गलमसुन्दरं न चिन्तयति, शुभाध्यवसायनिमित्तात्कर्मक्षयस्य / तथा येन नेन्द्रियहानिः, तद्भवि प्रत्युपेक्षणाऽऽधभावात्। येन च योगाः चक्रवालसामाचार्यन्तर्गता व्यापारा न हीयन्ते। इति गाथाऽर्थः। देहे वि अपडिबद्धो, जो सो गहणं करेइ अन्नस्स। विहियाणुट्ठाणमिणं, ति कइ तओ पावविसउ त्ति / / 215 / / देहेऽप्यप्रतिबद्धो यः विवेकात्स ग्रहण करोत्यन्नस्यौदनाऽऽदेर्विहितानुष्ठानमिति, नतुलोभाद्यतश्चैवमतः कथमसौ पापविषय इति नैव पापविषयः / एतेन कथं न पापविषय इत्येतत्प्रत्युक्तमिति गाथाऽर्थः / किञ्चतत्थ वि अधम्मझाणं,नय आसंसा तओ असुहमेव। सव्वं इय अणुठाणं, सुहावहं होइ विन्नेअं / / 216 // तत्राऽपि चान्नग्रहणाऽऽदौध्यिानं, सूत्राऽऽज्ञासंपादनात्। न चाऽऽशंसा, सर्वत्रैवाभिष्वगनिवृत्तेः / यतश्चैवं ततश्च सुखमेव तत्राऽपि सर्व वस्त्रपात्राऽऽदि (इय) एवमुक्तेन न्यायेन सूत्राऽऽज्ञासंपादनाऽऽदिना अनुष्ठानं साधुसंबन्धि सुखाऽऽवहं भवति विज्ञेयमिति गाथाऽर्थः। एवंभावयतः सूत्रोक्ता चेष्टा सुखदैव, तदन्यस्य तु दुः खदेति सिद्धसाध्यता। तथा चाऽऽह - चारित्तविहीणस्सा, अभिसंगपरस्स कलुसभावस्स। अण्णाणिणो अजा पुण, सा पडिसिद्धा जिणवरेहिं / / 217 / / चारित्रविहीनस्य द्रव्यप्रव्रजितस्याभिष्वङ्गपरस्य भिक्षाऽऽदावेव कलुषभावस्य यो द्वेषाऽऽत्मा तस्याऽज्ञानिनश्च मूर्खस्य या भिक्षाऽटना ऽऽदिचेष्टा सा प्रतिषिद्धा जिनवरैः, प्रत्युत बन्धनिबन्धनमसाविति गाथाऽर्थः। तथा च - मिक्खं अडति आरंभसंगया अपरिसुद्धपरिणामा। दीणा संसारफलं, पावाओ जुत्तमेअंतु // 218 / / भिक्षामटन्त्युदरभरणार्थमारम्भसङ्गतास्तथा षड्जीवनिकायोपमईनप्रवृत्त्या अपरिशुद्धपरिणामाः उक्तानुष्ठानगम्यमहामोहाऽऽदिरञ्जिताः, दीना अल्पसत्त्वाः संसारफला भिक्षा, नतुसुयतिवद्दातृगृहीघोरपवर्गफला, पापाद्युक्तमेव तदिति / एतदित्थंभूतमकुशलानुबन्धिना पापेन भवतीति न्याय्यमेतदिति गाथाऽर्थः / ___ कस्य पुनः कर्मणः फलमिदमित्याह - ईसं काऊण सुह, निवाडिया जेहिंदुक्खगहणम्मि। मायाएँ केइ पाणी, तेसिं एआरिसं होइ।। 216 / / ईषत्कृत्वा सुखं गलप्रव्रजिताऽविधिपरिपालनाऽऽदिना निपातिता यैर्दुःखगहने दुःखसङ्कटमायया केचित्प्राणिन ऋजवस्तेषां सत्वानामीदृश भवति ईदृक्फलदायि पापं भवतीति गाथाऽर्थः / तथा च - चइऊण धरावासं, तस्स फलं चेव मोहपरतता। ण गिही ण य पव्वइआ, संसारविवडगा भणिआ।। 220 / / त्यक्त्वा गृहवासं दीक्षाऽभ्युपगमेन, तस्य फलं चैव गृहवासत्यागस्य फलं प्रव्रज्या, तां च त्यक्त्वा विरुद्धासेवनेन, मोहपरतन्त्राः सन्तो न गृहिणः, प्रकटवृत्त्या तस्य त्यागान्न च प्रव्रजिताः, विहिता-नुष्ठानाकरणात्। त एवम्भूताः (संसारपवड्डग त्ति) संसाराऽऽकर्षकाः, दीर्घसंसारिण इत्यर्थः / भणितास्तीर्थकरगणधरैतिति गाथाऽर्थः। उपसंहरन्नाह - एएणं चिअ सेसं, जं भणिअंतं पि सव्वमक्खित्तं / सुहझाणाइअमाका, अगारवासम्मि विणणेअं।। 221 // एतेनैवानन्तरोदितेन शेषमपि शुभध्यानाद्धर्म इत्यादि यद्भणितं तदपि सर्वमाक्षिप्तमागृहीतं, विज्ञेयमितियोगः / कुतः ? इत्याह-शुभध्यानाऽ5द्यभावात् आगारवास इति। न हागारवासे उक्तवत्कदा सिद्ध्यति दुर्गमित्यादिना शुभध्यानाऽऽदिसम्भव इति गाथाऽर्थः / यद्योक्तं परहितकरणैकरतिरित्यत्राऽऽह - मुत्तूण अभयकरणं, परोवयारो वि नत्थि अण्णो त्ति। ' दंडिगतेणगणायं, न य गिहिवासे अविगलं तं / / 222 / / मुक्त्वाऽभयकरणमिहलोकपरलोकयोः परोपकारोऽपि नास्त्यन्य इति अत्र दृष्टान्तमाह-दण्डिकस्तेनकज्ञातमत्र द्रष्टव्यम्। न च गृहवासे अविकलं तदभयकरणमिति गाथाऽर्थः। यच्चोक्तं परहितकरणैकरतिरित्यत्र दण्डिकीस्तेनो दाहरणमाह - तेणस्स वज्झनयणं, विद्वाणग रायपत्तिपासणया। निवविण्णवणं कुणिमो, उवयारं किं पि एअस्स / / 223 / / रायाणुण्णा एहवणग, विलेवणं भूसणं सुहाऽऽहारं /