________________ पवजा 765 - अभिधानराजेन्द्रः - भाग 5 पवज्जा च्छाः केवलिनो भणिताः "अमनस्काः केवलिनः' इति वचनात। इति च तस्मिन सतीयं भवतीति विरोधादिति गाथाऽर्थः / गाथाऽर्थः। एतदेवाऽऽह - एवं तर्हि प्रथममपि प्रव्रज्याऽऽदौ तदिच्छाऽशोभना प्राप्नोतीत्येतदा- आरंभपरिग्गहओ, दोसान य धम्मसाहणे ते उ। शङ्कयाऽऽह तुच्छत्ताऽपडिबंधा, देहाहाराइतुल्लत्ता / / 205 / / पढम वि जा इहेच्छा, सा वि पसत्थ त्ति नो पडिकुट्ठा। आरम्भपरिग्रहतो दोषाः संक्लेशाऽऽदयः, अगारवासे चाऽवश्यंभावी सा चेव तहा हेऊ, जायइ जमणिच्छभावस्स / / 166 / / आरम्भपरिग्रह इति। अत्रान्तरे लब्धावसरः परः क्षपणकः कदाचिदेव प्रथममपि प्रव्रज्याऽऽदिकाले या इच्छा मुक्तिविपया साऽपि त- बूयात-उपकरणग्रहणेऽपि तुल्यमेतदित्याशङ्कयाहन च धर्मसाधने स्यामवस्थायां प्रशस्तेति कृत्वा नो प्रतिकुष्टा न प्रतिषिद्धा। किमित्यत वस्त्रपात्राऽऽदौ त एव दोषाः / कुतः? तुच्छत्वादसारत्वात्तस्य / तथा आह-सा चेच्छा तथा तेन प्रकारेण सामायिकसंयताऽऽद्यनुष्ठानरूपेणा अप्रतिबन्धात्प्रतिबन्धा भावात् देहाऽऽहाराऽदितुल्यत्वात्स्वल्पा भवभ्यस्यमाना हेतुजार्यत यद्यस्मादनिच्छभावस्य केवलित्वस्येति गाथाऽर्थः / न्तोऽपि दोषाः संमूच्र्छनजाऽऽदयो देहाऽऽहा-राऽऽदितुल्यत्वाद् बहुगुणा एवेति गाथाऽर्थः। इतश्च प्रव्रजितस्यैव सुखमित्यावेदयन्नाह - तम्हा अगारवासं, पुन्नाउ परिचयंति धीमंता। भणिअंच परममुणिहिं, मासाइदुवालसप्परीआए। सीओदगाइभोग, विवागकडुअंति न करिति / / 206 / / वंतरअणुत्तराणं, वीईवइ तेअलेस्सं ति / / 200 // यस्मादेवं तरमादगारवासं निगडबन्धबन्धवत्पुण्यात्परित्यजन्तिधृतिभणित परममुनिभिः, किमित्यत्राऽऽह-महाश्रमणो महातपस्वी मासा मन्तः / परित्यक्ते तस्मिन् सुखभावाच्छीतोदकाऽऽदिभोग विषान्नऽऽदिद्वादशपर्याय इति। मासाऽऽदिकं कृत्वा द्वादशमासपर्याय इत्यर्थः / भोगवद्विपाककटुकमिति कृत्वा न कुर्वन्ति तपस्विन इति गाथाऽर्थः / व्यन्तराऽऽद्यनुत्तराणामिति व्यन्तराऽऽदीनामनुत्तरोपपातिकपर्यन्तानां एतदेव समर्थयतिव्यतिक्रामति तेजोलेश्या सुस्वप्रभावलक्षणामनुक्रमेणेति गौतमपृष्टन यथोक्तं भगवता-"जे मे अज्जत्ताए समणा णिग्गंथा विहरति० जाव अंत केइ अविजागहिआ, हिंसाईहिं सुहं पसाहिति। करेइ।" (इति पाठोऽस्मिन्नेव शब्दे 752 पृष्ठे गतः) नो अन्ने ण य एए, पडुच्च जुत्ता अपुण्ण त्ति / / 207 / / "जाव अंतं करेइ।" एतदेवाऽऽह - केचित्प्राणिनोऽविद्यागृहीता अज्ञानेनाभिभूता हिंसाऽऽदिभिः करण - तेणं परं सुक्केसु-कभिजाई तहा य होऊण / भूतैः, आदिशब्दादनृतसंभाषणाऽऽदिपरिग्रहः / सुखं विषयो पभोगलक्षण प्रसाधयन्त्यात्मन उपभोगतया नान्य इति / न पुनरन्ये प्रसाधयन्न्यपि पच्छा सिज्झइ भयवं, पावइ सव्वुत्तमं ठाणं / / 201 / / तु तेन विनैव तिष्ठन्ति। न च त एवंभूता क्वेिकिनः सुखभोगरहिता अपि तेन इति द्वादशभ्यो मासेभ्य ऊर्द्धमप्रतिपतितचरणपरिणामः सन्नसौ तान् हिंसाऽऽदिभिः सुखप्रसाधकान् प्रतीत्याऽऽश्रित्य युक्ता अपुण्या शुक्लः कर्मणा शुक्लाभिजात्य आशयेन तथा च भूत्वा समाप्रशम- इति / तेषां हि विपाकदारुणे प्रवृत्तत्वात्परस्यापि सिद्धमेतदिति गाथाऽर्थः / सुखसमन्वितः पश्चात्सिद्ध्यति भगवानएकान्तनिष्ठितार्थो भवतिप्राप्नोति एतेन बहुदुःखेत्याद्यपि परिगृह्यता गृहवासस्य वस्तुतोऽनसर्वोत्तमं स्थानं, परमपदमिति गाथाऽर्थः / र्थत्वादिदानीं त्यक्ते गृहवारस इत्यादि परिहरन्नाह - प्रकृतयोजनां कुर्वन्नाह - चइऊणगारवासं, चरित्तिणो तस्स पालणाहेउं। लेसा य सुप्पसत्था, जायइ सुहियस्स चेव सिद्धमिणं / जं जं कुणंति चिहूं, सुत्ता सा सा जिणाणुमया / / 208 / / इअ सुहनिबंधणं चिअ पावं कह पंडिओ भणइ ? / / 202 / / त्यक्त्वा अगारवासं द्रव्यतो भावतश्च चारित्रिणः संयतस्य तस्य चारित्रस्य लेश्या च सुप्रशस्ता जायते सुखितस्यैव नेतरस्येति सिद्धमिदं विपश्चि- पालनहेतोः पालननिमित्तं यां यां कुर्वन्ति चेष्टा देवकुलवासाऽऽदिलक्षणां ताम् इति एवं सुखनिबन्धनमेवागारवासपरित्यागं पापं कथं पण्डितो सूत्रादागमानुसारेण सा सा जिनानुभता, गुर्वनुमतपालने च सुखायैवेति विपश्विद्भणति। अतोऽयुक्तमुक्तम्-"अगारवासं पावाओ परिचयंति।" गाथाऽर्थः।। इति गाथाऽर्थः। किचतम्हा निरभिस्संगा, धम्मज्झाणम्मि मुणिअतत्ताणं / अवगासो आय चिय, जो वा सो व त्ति मुणिअतत्ताणं। तह कम्मक्खयहेऊ, विअणा पुन्ना उ निद्दिट्ठा / / 203 / / निअकारिओ उ मज्झं, इमो त्ति दुक्खस्सुवायाणं / / 206 / / तस्मान्निरभिष्वङ्गा, सर्वप्रशंसाविप्रमुक्ता धर्मध्याने तथाऽऽह्लादक सति अवकाशोऽपितष्वत आत्मैव 'जो वा सो व त्ति 'ज्ञाततत्त्वाना देवकुलाज्ञाततत्त्वाना मोहरहितानां तथा तेन प्रकारेणान्यानपादानलक्षणेन ऽऽदिः निजकारितस्तु ममायमिति जीवस्वाभाच्याद् दुःखस्योपादानकर्मक्षयहेतुः वेदना तथाविधाऽऽत्मपरिणामरूपाऽऽपादिनी पुण्या मिति गाथाऽर्थः। निर्दिष्टा तत्त्वतः पुण्यफलमेवंविधमिति गाथाऽर्थः / तवसो अपिवासाई,संतो वि ण दुक्खरूवगाणेआ! तइ एसा संजायइ, अगारवासम्मि अपरिचत्तम्मि। जं ते खयस्स हेऊ, निद्विट्ठा कम्मवाहिस्स / / 210 / / नाभिस्संगेण विणा, जम्हा परिपालणं तस्स / / 204 / / तपसश्च पिपासाऽऽदयः सन्तोऽपि भिक्षाटनाऽऽदौन दुःखरूपा ज्ञेयाः। तथैषा वेदनोक्तलक्षणा संजायते अगारवासे गृहवासेऽपरित्यक्तं भावतः / किमित्यत्राऽऽह-यद्यस्मात्ते पिपासाऽऽदयः क्षयस्य हेतवो निर्दिष्टा किमिति ? नाभिष्वङ्गेण विना यस्मात्प्रतिपालनं तस्यागारवासस्य; न | भगवद्भिः कर्मव्याधेरिति गाथाऽर्थः /