SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ पवज्जा 751 - अभिधानराजेन्द्रः - भाग 5 पवज्जा प्रपन्नः सुक्रियां परिपाचनाऽऽदिरूपां, निरुद्धयदृच्छाचारः सन् प्रत्य- चित्तस्थैर्येण हेतुना। तथा धर्मोपयोगात् इतिकर्तव्यताबोधात् कारणात पायभयात्तथा तुच्छपथ्यभोजी व्याध्यानुगुण्यतः। अनेन प्रकारेण मुच्य- सदा स्तिमितः भावद्द्वन्द्वविरहात् प्रशान्तः / किम्? इत्याह- तेजोलेश्यया मानो व्याधिना खसराऽऽद्यपगमेन, निवर्तमानवेदनः कण्डाद्यभावात्, शुभप्रभावरूपया वर्द्धते बृद्धिमनुभवति, गुरुंच बहु मन्यते भाववैद्यकल्पम्। समुपलभ्याऽऽरोग्यं सदुपलम्भेन / प्रवर्द्धमानतद्भावः प्रवर्द्धमानाऽऽरो - कथम ? इत्याह यथोचितमौचित्येन, असङ्गपतिपत्त्या स्नेहर.. ग्यभावः, तल्लाभनिवृत्त्या आरोग्यलाभनिवृत्या, तत्प्रतिबन्धात् आरोग्य हिततद्भावप्रतिपत्त्या / किमस्या उपन्यास? इत्याह-निसर्गप्रवृत्तिभावेन प्रतिबन्धाद्धेतोः शिराक्षाराऽऽदियोगेऽपि शिरावेधक्षारपातभावेऽपीत्यर्थः / सासिद्धिक प्रवृत्तित्वेन हेतुना, एषाऽसङ्ग प्रतिपत्तिणुर्वी व्याख्याता व्याधिशमाऽऽरोग्यविज्ञानेन व्याधिशमाहादारोग्यं तदवबोधेनेत्यर्थः / भगवद्भिः / किमिति ? अत आह-भावसारा तथोदयिकभावविरहेण किम्? इत्याह-इष्टनिष्पत्तरारोग्यनिष्पत्तेहे तोरनाकुलभावतया विशषतः असङ्ग प्रतिपत्तेः / इहैव युक्त्यन्तरमाहभगवद्वहुमान अचिन्त्यनिबन्धनाभावात / तथा क्रियोपयोगेन इतिकर्तव्यताना बोधेन हेतुना चिन्तामणिकल्पतीर्थकरप्रतिबन्धेन / कथमयम् ? इत्याह- यो मा अपीडितः अव्यथितो निवातस्थानाऽऽसनौषधपानाऽऽदिना / किम्? प्रतिमन्यते भावतः स गुरुमित्येवं तदाज्ञा भगवदाज्ञा इत्थं तत्त्व इत्याह-शुभलश्यया प्रशस्तभावरूपया वर्द्धते वृद्धिमाप्नोति। तथा वैद्य व्यवस्थितम् / अन्यथा गुरुबहुमानव्यतिरेकेण क्रियाऽप्यक्रिया प्रत्युपेव बहु मन्यते महापायनिवृत्तिहेतुरयं ममेति सम्यग्ज्ञानात् / एष दृष्टान्तः क्षणाऽऽदिरूपा, अक्रिया सक्रियातोऽन्या / किविशिष्टा? इत्याहअयमर्थोपनयः कुलटानारीक्रियासमा दुःशीलवनितोपवास क्रियातुल्या। ततः किम्? एवं कम्मवाहिगहिए अणुभूअजम्माइवेअणे विण्णाया दुक्ख- इत्याह-गर्हिता तत्ववेदिनां विदुषाम्। करमात्? इत्याह अफलपोगतः। रूवेणं निविण्णे तत्तओ / तओ सुगुरुवयणेण अणुट्ठाणाइणा इष्टफलादन्यदफलं, मोक्षात्सांसारिकमित्यर्थः / तद्योगात् / एतदेव तमवगच्छिअपुव्वुत्तविहाणओ पवन्ने सुकिरिअंपध्वजं निरुद्ध- स्पष्टयन्नाह-विषान्नतृप्तिफलमत्र ज्ञातमल्पं विपाकदारुणं, विराधनापमायायारे असारसुद्धभोई मुच्चमाणे कम्मवाहिणा निअत्तमा- | ऽऽसेवनात् एतदेवाऽऽह-आवर्त एव तत्फलम्, आवर्तन्ते प्राणिनोऽस्मिणिट्ठविओगाइवेअणे समुवलब्मचरणारुग्गं पवड्डमाणसुहभावे नित्यावर्तः संसारः, स एव तत्त्वतः तत्फलं विराधनाविषजन्यम् / तल्लाभनिव्वुइए तप्पडिबंधविसेसओ परीसहोवसग्गभावे वि किंविशिष्ट आवर्तः? इत्याह-अशुभानुबन्धः। तथा तथा विराधनोत्कर्षण। तत्तसंवेअणाओ कुसलासयवुड्डी थिरासयत्तेण धम्मोवओगाओ एवं सफल गुर्वबहुमानमभिधाय तद्वहुमानमाहसया थिमिए तेउलेस्साए पवड्डइ / गुरुं च बहु मन्नइ / जहोचिअं आयओ गुरुबहुमाणो अवंझकारणत्तेण / अओ परमगुरुसंअसंगपडिवत्तीए निसग्गपवित्तिभावेण / एसा गुरुई विआहिआ जोगो। तओ सिद्धी असंसयं / एसेह सुहोदए पगिट्ठतयणुबंधे भावसारा विसेसओ भगवंतबहुमाणेणं / जो म पडिमन्नइ से भववाहितेगिच्छी। न इओ सुंदरं परं। उवमा इत्थ न विजइ। स गुरुं ति तदाणा / अन्नहा किरिआ अकिरिआ कुलडा-नारीकिरि- एवं पण्णे एवं भावे एवं परिणामे अप्पडिवडिए वड्डमाणे आसमा गरहिआ तत्तवेईणं अफलजोगओ विसण्णतत्ती फल- तेउलेस्साए दुवालसमासिएणं परिआएणं अइक्कमइ सव्वदेवतेमित्थ नायं आवट्टे खु तत्फलं असुहाणुबंधे / उलेस्सं एवमाह महामुणी ! तओ सुक्के सुक्काभिजाई भवइ / एवं कर्मव्याधिगृहीतः प्राणी / किंविशिष्टः? इत्याह- अनुभूतज - पायं छिण्णकम्माणुबंधे खवइ लोगसण्णं / पडिसोअगामी न्माऽऽदिवेदनः। आदिशब्दाजरामरणाऽऽदिग्रहः / विज्ञाता दुःखरूपण अणुसोअनिवित्ते सया सुहजोगे एस जोगी विआहिए / एव जन्माऽऽदिवेदनायाः। न तु तत्रैवाऽऽसक्त्या विपर्यस्त इति। ततः किम् ? आराहगे सामण्णस्स, जहा गहिअपइण्णे सध्वोवहासुद्धे संघइ इत्याह-निर्विष्णस्तत्त्वतः / ततो जन्माऽऽदिवेदनायाः। किम्? इत्याह- सुद्धगं भवं सम्मं अभवसाहगंभोगकिरिआ सुरूवाइकप्पं / तओ सुगुरुवचनेन हेतुनाऽनुष्ठानाऽऽदिना तमवगम्य सुगुरुं कर्मव्याधि च ता संपुण्णा पाउणइ अविगलहेउभाओ असंकिलिहसुहरूवाओ पूर्वोक्तविधानतस्तृतीयसूत्रोक्तेन विधानेन प्रपन्नः सन्, सुक्रिया प्रव्रज्या अपरोवताविणो सुंदरा अणुबंघेणं न य अण्णा संपुण्णा / / निरुद्धप्रमादाऽऽचारो यदृच्छया, असारशुद्धभोजी संयमाऽऽनुगुण्येन, आयतो गुरुबहुमानः साद्यपर्यवसितत्वेन, दीर्घत्वादायतो मोक्षः स अनेन विधिना मुच्यमानः कर्मव्याधिना निवर्तमानेष्टवियोगाऽऽदिवेद- / गुरुबहुमानः, गुरुभावप्रतिबन्ध एव मोक्ष इत्यर्थः / कथम् ? इत्याहनस्तथा मोहनिवृत्त्या किम्? इत्याह-समुपलभ्य चरणाऽऽरोग्यं सदुप- अबन्ध्यकारणत्वेन मोक्षं प्रत्यप्रतिबद्धसामर्थ्य हेतुत्वेना एतदेवाऽऽहलम्भेन, प्रवर्द्धमानशुभभावः प्रवर्धमानचरणाऽऽरोग्यभावः। बहुतरकर्म- अतःपरमगुरुसयोगः, अतो गुरुबहुमानात्तीर्थकरसंयोगः। ततः संयोगाव्याधिविकारनिवृत्त्या तल्लाभनिवृत्त्या, तत्प्रतिबन्धविशेषात्। चरणाऽऽ- दुचिततत्सम्बन्धत्वात् सिद्धिरसंशय मुक्तिरेकान्तेन, यतश्चैवमत एषोऽत्र रोग्यप्रतिबन्धविशेषात् स्वाभाविकात् कारणात् परीषहोपसर्गभावेऽपि शुभोदयो गुरुबहुमानः, कारणे कार्योपचारात् यथाऽऽयुतमिति। अयमेव क्षुद्दिव्याऽऽदिप्यसनभावेऽपि तत्त्वसंवेदनात्सम्यग्ज्ञानाद्धेतोः / तथा विशेष्यतेप्रकृष्टतदनुबन्धःप्रधानशुभोदयानुबन्धः, तथा तथाऽऽराधनोकुशलाऽऽशयवृद्ध्या क्षायोपशमिकभाववृद्ध्या, स्थिराऽऽशयत्वेन / त्कर्षेण / तथा भवव्याधिचिकित्सकः गुरुबहुमान एव हेतुफलभावात्। न
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy