SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ पवज्जा 752 - अभिधानराजेन्द्रः - भाग 5 पवज्जा इनः सुन्दरं परं, गुरुबहुमानात्। उपमाऽत्र न विद्यते; गुरुबहुमानेसुन्दरत्वेन भगबहुमानादित्यभिप्रायः / स एवं प्रज्ञः स तावदधिकृतप्रव्रजित एवं प्रज्ञो विमलविवेकात एवं भावः विवेकाभावेऽपि प्रकृत्या। एवं परिणामः सामान्येन गुर्वभावेऽपि क्षयोपशमान्माषतुषवत् / यथोक्तम- विवेकशुभभावपरिणामा वचनगुरुतदभावेषु यमिनामिति / एवमप्रतिपतितः सन वर्द्धमानस्तेजोलेश्यया नियोगतः, शुभप्रभावरूपया। किम्? इत्याहद्वादशमासिकेन पर्यायेण एतावत्कालमानया प्रव्रज्यरोत्यर्थः / अतिक्रामति सर्वदेव तेजोलेश्या सामान्येन शुभप्रभावरूपाम् / क एवभाहमहामुनिर्भगवान् महावीरः / तथा चाऽऽगमः- "जे इमे अज्जत्ताए समणा णिग्गथा एतेणं कस्स तेउलेस्सं वीतीवयति? गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेउलेस्सं वीइ-वयइ / एवं दुमासपरियाए समणे णिग्गत्थे असुरिंदवजियाणं भवणवासीण देवाणं तेउलेस्सं वीतीवयति / तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेस्सं वीतीवयति। चउमासपरियाए समणे णिगंथे गहाणणक्खततारारूवाणं जोतिसियाण तेउलेस्संवीतीवयति। पंचमासपरियाए समणे शिगंथे चंदिनसूरियाण जोतिसिंदाण लेउलेस्सं बीतीवयति। छामासपरियाए समणे जिग्गथे सोहम्मीसाणाणं देवाणं तेउलेस्सं वीतीययति / सत्तमासपरियाए समणे निग्गंथे सणकुमारसाहिंदाणं देवाण तेउलेस्स वीतीक्यति / अट्टमासपरियाए समणे णिग्गथे बंभलोगलतगाणं देवाण तउलेस्सं वीतीवयति / णवमासपरियाए समणे णिग्गंथे महासुक्कसहस्साराणं देवाणं तेउलेस्सं वीतीवयति। वसमासपरियाए समणे णिग्गथे आणयपाणयआरणाच्चुयाणं देवाणं तेउलेस्सवीतीवयति। एकारसमासपरियाए समणे णिग्गंथे गेविजाणं देवाणं तेउलेस्सं वीतीवयति। बारसमासपरियाए अणुत्तरोववातियाण तेउलेस्सं वीतीवयति / तेण पर सुक्के सुक्काभिजाती भवित्ता सिज्झतिजाव अंत करेति। अत्र तेजोलेश्या चित्तसुख-लाभलक्षणा / अत एवाऽऽह-ततः शुक्लशुक्लाभिजात्या भवति। तत्र शुक्लो नामा भिन्नवृतोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति / शुक्लाभिजात्यश्चैतत्प्रधानः / प्रायश्छिन्नकर्मानुबन्धः। न तद्वेदयंस्तथाविधमन्यद् वध्नाति / प्रायोग्रहणमचिन्त्यत्वात्कर्मशक्तेः कदाचिद् बध्नात्यपि। स एवम्भूतः क्षपयति लोकसंज्ञा भगवद्वचनप्रतिकुला, प्रभूतसंसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपामिति / अत एवाऽऽहप्रतिस्रोतोगामी लोकाऽऽचारप्रवाहनदी प्रति / अनुस्रोतो निर्वृत्तः। | एनामेवाधिकृत्यैतदभ्यासत एव न्याय्यं चैतत् / यथोक्तम"अणुसोयपडिए बहुजणम्मि पडिसो लद्धलक्खेणं। पडिसोयमेव अप्पा, दायव्वो होउकामेण / / 1 / / अणुसोयसुहो लोगो, पडिसोओ आसवो सुविहियाणं। अणुसोओ संसारो, पडिसोओ तस्स णिप्फेण // 2 // " एवं सदा शुभयोगः श्रामण्यव्यापारसङ्गतः, एष योगी व्याख्यातः। एवंभूतो | भगवद्भिोगी प्रतिपादितः। यथोक्तम्- सम्यक्त्वज्ञानचारित्रयोगः सद्योग उच्यते। एतद्योगाद्धि योगी स्यात्, परमव्रहासाधकः // 1 // एष एवम्भूत आराधकः श्रामण्यस्य निष्पादकः श्रमणभावस्य। यथा गृहीतप्रतिज्ञः, आदितआरभ्य सम्यक्प्रवृत्तेः / एवं सर्वोपधाशुद्धो. निरतिचारत्वेन। किम्? इत्याह-संधत्तै घटयति, शुद्धं भवं जन्मविशेषलक्षणं भवैरेव / अयमेव विशेष्यतेसम्यगभवसाधकं,सत्क्रियाकरणेन, मोक्षसाधकमित्यर्थः। निदर्शनमाह-भोगक्रिया सुरूपाऽऽदिकल्पं न रूपाऽऽ दिविकलस्यैताः सम्यग भवन्ति / यथोक्तम रूपवयोवैचक्षण्यसौभाग्यमाधुर्यश्वर्याणि भोगसाधनमिति / ततस्ताः संपूर्णाः प्राप्रोति सुरूपाऽऽदिकल्पाद्भवाद्भोगक्रिया इत्यर्थः / कुतः? इत्याह-अविकलहेतुभावतः कारणादिति / किंविशिष्टाः? इत्याह-असंक्लिष्टसुखरूपाः, शून्यताऽभावेन संक्लेशाभावात / तथा अपरोपतापिन्यो वैचक्षण्याऽऽदिभावेन तथा सुन्दरा अनुबन्धेनाऽत एव हेतोः / न चान्याः संपूर्णाः, उक्तलक्षणाभ्यां भोगक्रियाभ्यः। कुतः? इत्याहतत्तत्तखंडणेणं एअं नाणंति वुचई / एअम्मि सुहजोगसिद्धी उचिअपडिवत्तिपहाणा / इत्थ भावो पवत्तगो / पायं विग्यो न विजइ निरणुबंधासुहकम्मभावेण / अक्खित्ताओ इमे जोगा भावाराहणाओ। तहा तओ सम्म पवत्तइ निप्फायइ अणाउले। एवं किरिआ सुकिरिआ एगंतनिक्कलंका निक्कलंकत्थसाहिआ। तहासुहाणुबंधा उत्तरुत्तरजोगसिद्धीए। तओ से साहइ परं परत्थं सम्मं / तक्कुसले सया तेहिं तेहिं पगारेहिं साणुबंधं महोदए बीजबीजाऽऽदिट्ठावणेणं / कत्तिविरिआइजुत्ते अबंझसुहचिट्ठे समंतभद्दे सुप्पणिहाणाइहेऊ मोहतिभिरदीवे रागामयविज्जे दोसानलजलनिही संवेगसिद्धिकरे हवइ अचिंतचिंतामणिकप्पे स एवं परंपरत्थसाहए तहा करुणाइभावओ अणेगेहिं भवेहिं विमुच्चमाणे पावकम्मुणा पवड्डमाणे असुहभावेहिं अणेगभविआए आराहणाए पाउणइ सव्वुत्तमं भवं चरमं चरमभवहेलं अविगलपरंपरत्यनिमित्तं तत्थ काऊण निरवसेसं किचं विहूअरयमले सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सव्वदुक्खाणमंतं करेइ। तत्तत्त्वखण्डनेन सङ्क्लेशाऽऽदिभ्यः उभयलोकापेक्षया, भोगक्रियास्वरूपखण्डनेनेति भावः / एतद् ज्ञानमित्युच्यते यदेवमिष्टवस्तुतत्त्वनिरूपकम् / एतस्मिन् शुभयोगसिद्धिः। एतस्मिन् ज्ञाने सति शुभव्यापारनिष्पत्तिः लोकद्वयेऽपीष्टप्रवृत्तौ / किं विशिष्टा? इत्याह-उचितप्रतिपत्तिप्रधाना संज्ञानाऽऽलोचनेन, तत्तदनुबन्धेक्षणात् / न ज्ञस्तदारभते, यद्विनाशयति, अतएवाऽऽह-अत्र भावः प्रवर्तकः प्रस्तुतप्रवृत्तौ सदन्तःकरणलक्षणो न मोह इति / अत एवाऽऽह- प्रायो विघ्नो न विद्यते। अत्राधिकृतप्रवृत्ती, सदुपाययोगादित्यर्थः / एतद्वीजमेवाऽऽह-निरनुबन्धाशुभकर्मभावेन न ह्यनीदृश इत्थं प्रवर्त्तते, इति हृदयम् सानुबन्धाशुभकर्मणः सम्यक् प्रव्रज्यायोगात्। आक्षिप्ताः स्वीकृता एवैते योगा: सुप्रव्रज्याव्यापाराः / कुतः? इत्याह- भावाऽऽराधनातः / तथा जन्मान्तरे तद्बहुमानाऽऽदिप्रकारेण। ततः किम् ? इत्याह-तत आक्षेपात्सम्यक् प्रव
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy