________________ पवज्जा 746 - अभिधानराजेन्द्रः - भाग 5 पवज्जा सेहो भणइ इच्छाकारेणं पव्वयावेह / / 126 / / वन्दित्वा द्वितीयप्रणिपातदण्डकावसानवन्दनेन पुनरस्थितेभ्यः प्रणिपातान्निषण्णोत्थानेन गुरुभ्यः आचार्येभ्यस्ततेस्तदनन्तरं वन्दन सम देवाऽऽद्यभिमुखमेव दत्त्वा शिक्षको भणति। किमिति तदाह-इच्छाकारण प्रव्राजयत, अस्मानिति गम्यत / एष गाथा-ऽर्थः। इच्छामो त्ति भणित्ता, उट्टेउं कड्डिऊण मंगलयं / अप्पेइ रओहरणं, निणपन्नत्तं गुरू लिंगं / / 130 / / इच्छाम इति णित्वा विशुद्धवचसा उत्थातुमूर्द्धस्थानेन आकृष्य मङ्गलक पठित्वा पञ्चनमस्कारमयति रजोहरणं जिनप्रज्ञप्तं गुरुः लिडमिति गाथाऽर्थः। (17) लिङ्गदान एव विधिमाहपुव्वाभिमुहो उत्तरमुहो व देज्जाऽहवा पडिच्छिज्जा। जाए जिणाऽऽदओ वा, दिसाए जिणचेइआइंवा / / 131|| पूर्वाभिमुख उत्तराभिमुखो वा दद्याद् गुरुः। अथवा-प्रतीच्छेच्छि-व्यः, यस्या जिनाऽऽदयो वा दिशि, जिनाः मनःपर्यायज्ञानिनः अवधिसंपन्नाश्वतुर्दशपूर्वधराश्च, जिनचैत्यानि वा यस्यां दिशि आसन्नानि तदभिसुखो दद्यात्, अथवा-प्रतीच्छेदिति गाथाऽर्थः। रजोहरणं लिङ्गमुक्तम्। साम्प्रतं तच्छब्दार्थमाहहरइ,रयं जीवाणं, बज्झं अभंतरं च जं तेणं / रयहरणं ति पवुच्चइ, कारणकज्जोवयाराओ।।१३२।। हरत्यपनयति रजो जीवाना बाह्यं पृथिवीरजःप्रभृति, अभ्यन्तरं च वध्यमानकर्मरूपं यद्यस्मात्तेन कारणेन रजाहरणमिति प्रोच्यते, रजो हरतीति रजोहरणम् / अभ्यन्तररजाहरणमाशड्क्याऽऽह-कारणे कार्योपचारात्संयमयोगा रजोहरास्तत् कारण चेदमिति गाथाऽर्थः। एतदेव प्रकटयतिसंजमजोगा एत्थं, रयहरणा तेसि कारणं जेणं / रयहरणं उवयारो, भण्णइ तेणं रओकम्मं / / 133|| संयमयोगाः प्रत्युपेचितप्रमृष्टभूभागस्थानाऽऽदिव्यापाराः, अधिकार, रजोहरणा बध्यमानकर्महरा इत्यर्थः / तेषां संयमयोगानां कारण येन कारणेन रजोहरणमित्युपचारस्तेन हेतुनेति। रजः स्वरूपमाह-भण्यते रजःकर्म बध्यमानकमिति गाथाऽर्थः / केई भणंति मूढा, संजमजोगाण कारणं नेवं / रयहरणं ति पमज्जणमाईहुवघायभावाओ / / 13 / / केचन भणन्ति मूढा दिगम्बरविशेषाः संयमयोगाना युक्तलक्षणानां कारणं नैवं वक्ष्यमाणेन प्रकारेण रजोहरणमिति / यथा न कारण तदाह प्रमार्जनाऽऽदिभिःप्रमार्जनेन संमार्जनेन च उपघातभावात्प्राणिनामिति गाथाऽर्थः। एतदेवाऽऽहमूइंगलिआईणं, विणाससंताणभोगविरहाई। रयदरिथगणसंसज्जणाऽऽइणा होइ उववाओ।।१३।। प्रमार्जन सति मूङ्गालिकाऽऽदीनां पिपीलिकामत्कोटकप्रभृतीनां | विनाशसन्तानभोग्यविरहाऽऽदयो, भवन्तीति वाक्यशेषः। रजोहरण संस्पर्शनादल्पकायानां विनाश एव, सन्तानः प्रबन्धः गमन भोग्य सिक्थाऽऽदि, एतद्विरहरतु भवत्येवेत्युपश्चातः। तथा-रजोदरिस्थगनसंलजंनाऽऽदिना भवत्युपश्चात इति। संभवति च प्रमार्जने सति रजसा दरिस्थगर्न, तत्संसर्जन च सत्त्वोपघात इति गाथाऽर्थः / एष पूर्वपक्ष: / अत्रोत्तरमाहपडिले हिउं पमजणमुपाधाओ कह णु तत्थ होजा उ? अपमज्जउंच दोसा, वजाऽऽदागाढवोसिरणे // 136|| प्रत्युपेक्ष्य चक्षुषा पिपीलिकाऽऽद्यमुपलब्धौ सत्यामुपलब्धावपि प्रयोजनविशेष यतनवा प्रमार्जनसूत्रे उक्तं, यतश्चैवमत उपघातः कथं नु तत्र भवेत्? नैव भवतीत्यर्थः / सत्त्वानुपलब्धौ किमर्थ प्रमार्जनमिति चेत्? उच्यते-सूत्रोक्ततथाविधसत्त्वसंरक्षणार्थमुपलब्धावपि प्रयोजनं तत्तु अप्रमार्जन तु दोषः। तथा चाऽऽह-अप्रमृज्य च दोषाः वा आदावागाढव्युत्सर्गे, आदि-शब्दान्निश्येकाङ्गुलिकाऽऽदिपरिग्रह इति गाथाऽर्थः / (18) अप्रमार्जनदोषमाहआयपरपरिधाओ, दुहा वि सत्थस्संऽकोसलं नूगं / संसजणाइदोसा, देहे व्व विहीऍ णो हुंति / / 137 / / यो हि कथञ्चित्पुरीषोत्सर्गमङ्गीकृत्व असहिष्णुः, संसक्त धस्थण्डिलं, तेन दयालुना स तत्र न कार्यः, कार्यो वेति दयी गतिः / किं चात उभयवादीच दोषः / तथा चाऽऽह-आत्मपरपरित्यागोऽकरणे आत्मपरित्यागः, करणे परपरित्याग इति। किं चात इत्याह द्विधाऽपि शासितुः त्वदभिमततीर्थकरस्या कौशल नूनमवश्यं, कुशलस्य चाकुशलताऽऽवादने आशातनेति। पक्षान्तरपरिजिहीर्षयाऽऽह-संसज्जनाऽऽदिदोषाः पूर्वपक्षवाद्यभिहिता अविधिनाऽपरिभोगेन (?) भवन्ति देह इव शरीर इव, अविधिना त्वसमंजसाऽऽहारस्य देहेऽपि भवन्त्येवेति गाथाऽर्थः / रजोहरणमिति व्याख्यातम्। अष्टा इति व्याचिख्यासुराहअह वंदिउं पुणो सो, भणइ गुरुं परमभत्तिसंजुत्तो। इच्छाकारेणऽम्हे, मुंडावेहि त्ति सपणाम // 138|| अथानन्तरं वग्इित्था पुनरपि स शिष्यको भणति गुरुमाचार्ये परमभक्तिसंयुक्तः सन्। किमित्याह-इच्छाकारणास्मान् मुण्डयेति सप्रणाम भणतीति गाथाऽर्थः। इच्छामो त्ति भणित्ता, मंगलमं कड्डिऊण तिक्खुत्तो। गिण्हइ गुरु उवउत्तो, अट्ठा से तिन्नि अच्छिन्ना / / 136 / / इच्छाम इति भणित्वा गुरुर्मङ्गलकमाकृष्य पठित्वा त्रिःकृत्यः, तिस्रो वारा इस्यर्थः / गृह्णाति गुरुः, उपयुक्तः तस्य अष्टाः स्तोकके शग्रहणरूपास्तिस्रः, अच्छिन्ना अस्खलिता इति गाथाऽर्थः / अष्टा इति व्याख्यातम्। अधुना सामाविककायोत्सर्ग इति व्याख्यानयन्नाहवंदित्तु पुणो मेहो, प्रज्झाऽऽरोवेह नवरमायरियं / इइ भणई संविग्गो, सामाइयमिच्छकारेणं // 140 / / इच्छाकारेण स्वासायिकं ममत्यारोपयतेति भणति संविनः सन्नवरमाचार्यमिति गाथाऽर्थः। इच्छामो त्ति भणित्ता, सो वि असामईअरोवणनिमित्तं / सेहेण समं सुत्तं, कड्डित्ता कुणइ उस्सग्गं // 141 / /