________________ पवज्जा 747 - अभिधानराजेन्द्रः - भाग 5 पवज्जा इलाम इति णित्वा सोऽपि च गुरुः सामायिकाऽऽरोपणनिमित्त तिच्छकण सार्द्ध सूत्र सामायिकाऽऽरोपणनिमित्तम्- 'करेमि काउस्सग्ग भण्णत्थ सरिएण'' इत्यादि पठित्वा करोति कायोत्सर्गमिति गाथाऽर्थः। पुतश्चलोगस्सुजोयगरं, चिंते उस्सारए असंभंतो। नवकारेणं तप्पुव्वगं च वारे तओ तिण्णि॥१४२॥ तत्र लोकस्वोदद्योतकर चिन्तयित्वा उत्सारथति संयमयोग, तदनन्तर भाविद्रियासेवनेन असंभ्रान्तः सन्नमस्कारेण 'नमो अरहताणं'' इत्यनेन ........ (?) कायोत्सर्ग' इति व्याख्यातम्। पं०व० 1 द्वार / (16) साधुधर्मे परिभाविते यत्कर्त्तव्यं तदभिधातुमाह - परिभाविए साहुधम्मे जहोदिअगुणे जइज्जा सम्ममेअं पडिवज्जित्तए अपरोवतावं परोवताओ हि तप्पडिवत्तिविग्वं, अणुपाओ खु एसो न खलु अकुसलारभओ हि अप्पडिबुद्धे कहिंचि पडिवोहिज्जा अम्मापिअरे / उभयलोगसफलं जीविअं समुदायकडा कम्मा समुदायफल त्ति / एव सुदीहो अविओगो। अण्णहा एगरुक्खनिवासिसउणतुल्लमेअं। उद्दामो मच्चू पच्चासण्णो अ / दुल्लहं मणुअत्तं समुद्दपडि अरयणलागतुल्लं / अइप्पभूआ अण्णे भवा दुवखबहुला मोहंधवारा अकुसलाणुवंधिणो अजुग्गा सुद्धधम्मरस / जुग्गं च एअंपोअभूअं भवसमुद्दे जुत्तं सकज्जे निउंजिउं संवरट्ठइअच्छिदं नाणकण्णधारं तवपवणजवणं।खणे बुल्लहे सव्वकजोवमाईए सिद्धिसाहगधम्मसाहगत्तेण / उवादेआ य एसा जीवाणं; जंन इमीए जम्मो, न जरा, न मरणं, न इट्ठविओगो, नाणिट्ठसंपओगो, न खुहा, न पिवासा, न अण्णो कोइ दोसो, सव्वहा अपरतंतं जीवावत्थाणं असुभरागाइरहि संतं सिवं अव्वाहं ति। परिभाविते साधुधर्मे अनन्तरसूत्रोदितेन विधिना यथोदितगुण: संसारविरक्तः सविग्नः अमगः अपरोपतापी विशुद्धः विशुद्ध्यमानभाषः सन, यद्वेत सम्यग्विधिनाऽमुंधर्ने प्रतिपत्तुम्। कथ? इत्याह-अपरोपतापमिति क्रियाविशेषणम् / किमेतदाश्रीयते? इत्याह''''परोपतापो हि तत्प्रतिपत्तिविघ्नः परोपतापो यस्माद्धर्मप्रतिपत्त्यन्तरायः। एतदेवाऽऽहअनुपाय एक्य धर्मपतिपत्तौ परोपतापः / कथम्? इत्याह-न खण्यकुशलाऽऽरडगतो हितम्। अकुशलाऽऽरम्भश्च धर्मप्रतिपत्तावपि परोपतापतिम चान्यत्रत प्रायाऽसमवतीति। संभविपरिहारार्थमाहअप्रतिबुद्धौ कथञ्चित्कर्मवैचित्र्यतः प्रतिबोधयेन्मातापितरौ / न तु प्रायो महासत्त्वस्यैताबप्रतिबुद्धौ भवत इति। कथञ्चित्? इत्याह-उभयलोकसफल जीवित. प्रशस्वत इति शेषः / तथा समुदायकृतानि कर्माणि, प्रक्रमाच्चुभानि समुदायफलानीति / अनेन भूयोऽपि योगाऽऽक्षेपः / तथा चाऽऽह-एवं सुदीर्घा नियोगः, भवपरम्परया सर्वेषामस्माकमिति प्रक्रमः / अन्यथैवमकरणे एकवृक्षनिवासिशकुनतुल्यमेतत्, चेष्टितमिति शेषः / यथोक्तम्"वास्ववृक्ष समागम्य, विगच्छन्ति यथाऽऽण्डजाः। नियत विप्रयोगान्त स्तथा भूतसमागमः / / 1 / / " इत्यादि / एतदेव स्पष्टनाहउद्दामा मृत्युः अनिवारितप्रसरः, प्रत्यासन्नश्वाल्पाऽऽयुष्टुन / तथा दुर्लभं मनुजत्वं, भवाब्धाविति शेषः / अतएवाऽऽह-समुद्रपतितरत्नलाभतुल्यम, अतिदुरापमित्यर्थः / कुतः? इत्याह- अतिप्रभूता अन्ये भवाः पृथिवीकाया:दिसंबन्धिनः कायस्थित्या / यथोक्तम्- "अस्संखोसप्पिणिसप्पिणीउ एगिदयाण उचउण्हं। ताचेवऊ अणंता, वणस्सतीए न बोधव्वा / / 1 / / '' एते च दुःखबहुला उत्कटासातवेदनीया मोहान्धकाराः तदुदयतीव्रतया. अकुशलानुबन्धिनः प्रकृत्याऽसच्चेष्टाहेतुत्वेन, यत एवमतः-अयोग्याः शुद्धधर्मस्य चारित्रलक्षणस्य, योग्यं चैतन्मनुजत्वम् / किविशिष्टम् ? इत्याह-पोतभूतं भवसमुद्रे तदुत्तारकत्वेन / यत एवमतो युक्तं स्वकार्ये नियोक्तुं धर्मलक्षणे / कथम् ? इत्याह-संवरस्थगितच्छिद्र. छिद्राणि प्राणातिपातःऽविरमणाऽऽदीनि। तथा ज्ञानकर्णधारमभीक्ष्णं तदुपयोगतः / तपःपवनजवनम्, अनशनाऽऽद्यासेवनतया / एवं युक्त स्थकार्य नियोक्तुम् किम्? इत्यत आह-क्षण एष दुर्लभः। क्षणः प्रस्तावः सर्वकार्योपमातीत एषः। कथम्? इत्याह-सिद्धिसाधकधर्मसाधकत्वन हेतुना, उपदेया चषा जीवाना सिद्धिरेवा यन्नास्यां सिद्धैः जन्म प्रादुर्भावलक्षणम, न जरा ववोदनिलक्षणा, न मरण प्राणत्यागलक्षणम्, भष्टवियोगः, तदभावात्। नानिष्ठसंप्रयोगोऽत एव हेतोर्न क्षुद्, बुभुक्षारूपा / न पिपासा, उदकेच्छारूपानि चान्यः कश्चिद्दोषः शीतोष्णाऽऽदिः। सर्वथाऽपरतन्त्रं जीवावस्थानम्, अस्या सिद्धाविति प्रक्रमः, अशुभरागाऽऽदिरहितमेतदवस्थानम्। एतदेव विशेष्यतेशान्त शिवमव्यावाधमितिशान्त शक्तितोऽपिक्राधाऽऽद्यभावेन, शिव सकलाऽशिवाऽभावतः, अव्यावा, निष्क्रियत्वेनेति। विवरीओ असंसारो इमीए अणवट्ठिअसहावो / इत्थ खलु सुही वि असुही, संतमसंतं, सुविणु व्व सव्वमालमालं ति / ता अलमित्थ पडिबंधेणं / करेह मे अणुग्गह। उज्जमह एअंवुच्छिंदित्तए। अहं पि तुम्हाणुमईए साहेमि एअं। निविण्णो जम्ममरणेहिं / समिज्झइ अ मे समीहिअंगुरुपभावेणं / एवं सेसे वि बोहिआ। तओ सममेएहिं सेविज्ज धम्म / करिजोचिअकरणिज्ज़ निरासंसो उ सव्वदा एअं परममुणिसासणं // विपरीतश्च संसारोऽस्याः सिद्धेर्जन्माऽऽदिरूपत्वात् सर्वोपद्रवाऽऽलयो, यथाऽऽह-"जरामरणदीर्गत्यव्याधयस्तावदासताम् / मन्ये जन्मापि वीरस्य, भूयो भूयस्त्रपाकरम्॥१॥" अत एवाऽऽह-अनवस्थितस्वभावः संसारः / अत्र खलु सुख्यप्यसुखी पर्यायतः, स्वदप्यसत्पयांयत एव / स्वप्र इव, सर्वमालमालमास्थाऽभावेनेति। यत एवं तदलमत्र प्रतिबन्धेन संसारे, कुरुत ममानुग्रहम् / कथम् ? इत्याह- उद्यच्छतैनं व्यवच्छेत्तु संसार यूयम् / अहमपि युष्माकमनुमत्या साधयाम्येतद्व्यवच्छेदनम्। किमिति? अत आह-निर्विण्णो जन्ममरणाभ्यां संसाराऽऽगामिभ्याम्। समृद्ध्यति च मम समीहित संसारव्यवच्छेदनं, गुरुप्रभावेन। एव शेषाण्यपि भार्याऽऽदीनि बोधयेदौचित्योपन्यासेन। ततः सममोभमातापित्रादिभिः सेवेत धर्म चारित्रलक्षणम् कथम् ? इत्याहनिरा / माता