________________ पवज्जा 744 - अभिधानराजेन्द्रः - भाग 5 पवज्जा गोऽभिधीयते / एवमचलाऽऽदिषु पर्वतप्रसादवृक्षशिखरप्रभृतिषु, रोहणमारोपणमचलाऽऽदिरोहणम्। वाशब्दः पूर्वोक्तपक्षापेक्षया विकल्पार्थः। तथैव तेनैव प्रकारेण स्वप्ने ततः सकाशादित्येवलक्षणेन, व्यालाः श्वापदा भुजगा वा तदादिभ्यः / आदिशब्दाद्गजाऽऽदिभिश्च रक्षा व्यापाद्यमानस्य वाणं व्यालाऽऽदिरक्षा।वाशब्दो विकल्पार्थ एवेति गाथाऽर्थः / / 11 / / उक्ता दीक्षा / पञ्चा० 2 विव०। (10) समवसरणान्तःपुष्पपाते योग्यतानिर्णयाद्दीक्ष्यतेऽ सौ, बहिस्तत्पाते तु को विधिरित्याहबाहिं तु पुप्फपाए, वियडणचउसरणगमणमाईणि। काराविज्जइ एसो, वारतिगमुवरि पडिसेहो // 27 // बहिर्बहिस्तात्समवसरणात, तुशब्दः पुनःशब्दार्थः, सच पूर्वोक्तार्थापक्षयोत्तरार्थस्य विलक्षणतासूचनार्थः / पुष्पपाते कुसुमपतने सति, विकटन च शङ्काऽऽद्यतिचाराऽऽलोचना स्वाभिप्रायनिवेदनमात्र था, चतुःशरणगमनं ‘चत्तारि सरणं पवजामि' इत्यादिरूपमादिर्येषां तानि विकटनचतुःशरणगमनाऽऽदीनि। मकारश्वेहाऽऽगमिकः, आदिशब्दात् पञ्चनमस्काराऽऽदिपरिग्रहः(कारा-विजति त्ति) कार्यते विधाप्यते गुरुणा एष दीक्षाधिकृतजीवः। कियतीर्वारा इत्याह-(वारतिग) श्रीन वारान्यावत, उपरि तस्योर्ध्व प्रतिषेधो निषेधो दीक्षायाः / इदमुक्तं भवति- बहिः पुष्पपाते सत्यालोचनाऽऽदि कारयित्वा तथैव पुष्पपातः कार्यते, पुनर्बहिः पाते पुनरपि स एव विधिरावर्त्यते। ततो वारत्रयेऽपि यदिबहिरेव पुष्पपातो भवति, तदा त्रिनिश्चितत्वात्तद्दीक्षाऽनहत्वस्य प्रतिषिध्यत एवारा। दीक्षाग्रहणं प्रति भद्र! प्रस्तावान्तरे तव दीक्षा दास्यते, नाधुनेत्यादिभिः कोमलवचनैरिति गाथाऽर्थः / 27 उक्तविपर्ययमाहपरिसुद्धस्स उ तह पुप्फपायजोगेण दसणं पच्छा। ठितिसाहणमुवबूहण, हरिसाइपलोयणं चेव।।२८|| परिशुद्धस्य दीक्षोचितविशुद्धिप्राप्ततया निश्चितस्य रातो दीक्षणीयस्य, तुशब्दः पुनःशब्दार्थः / कथमित्याह-तथेति तथाविधः पूर्वोक्तन्यायतः समवसरणमध्यभावी यः पुष्पपातयोगः कुसुभपतनव्यापारः स तथा तेन पुष्पपातयोगेन / किमित्याह-दर्शनं नयनाऽऽवरणवसनापनानेन जिनप्रतिमा प्रति तस्य दर्शनक्रियायां प्रयोजन गुरुणा कार्यम्। पश्वादिति पुष्पपातेन तद्विशुद्धिनिश्वयानन्तरम् / अथवा-दर्शनमिति सम्यग्दर्शन तस्याऽऽरोपणीयमेतदारोपणमेव च दीक्षोच्यते / उक्ता वासक्षेपाऽऽदिलक्षणा सामाचारी। तत्र चावश्यकचूर्ण्यनुसारी सम्प्रदायोऽयम् - चैत्यवन्दनाऽऽदिना तदुचितेन सर्वविरतिसामायिकाऽऽरोपणक्रमेण गुरुणेदगुधारयितव्य दीक्षणीयेन चैतदेव प्रत्युचारयताऽभ्युपगन्तव्यम्। तद्यथा- ''अहं भंत! तुम्हाणं समीवे मिच्छत्ताओ पडिकमामि, सम्मत्तं उपसंपवाभि, नो में कप्पइ अजप्पभिई अन्नउत्थिए वा, अन्नउत्थियदेवयाणि वा अन्नरस्थि- | यपरिगहियाई अरहंतचेयाणि वा वंदितएवानमंसित्तए या पछि अनप्लरण आलवित्तए वा संलवित्तए वा, तेसिं असण वा पाणं वा खाइम वा साइम वा दाउं वा अणुप्पदाउँ वा नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभि ओगेण देवयाभिओगेण गुरुनिग्गहेणं वित्तीकतारेणं दवाओ खेत्तओ कालओभावओ, दव्वओ ण दंसणदव्वाई अंगीकाऊणं, खेत्तओणं सव्यलोए, कालओणं जावज्जीवाए, भावओ णं जाव गहेणं न गहिज्जामि, जाव छलेण न छलिजामि, जाव संनिवारणं न मुंजामि (नाभिभ-विजामि) जाव केण वि परिणामवसेण परिणामो मे न परिवडति ताव मे एसा दसणपडिम त्ति।" ततश्च वासप्रक्षेपपूर्वकं सर्वविरतिसामायिकाऽऽरोपणे इव "नित्थारगपारगो होहि गुरुगुणेहि वड्डाहि त्ति" आशिषं प्रयुज्ये। अयमेवार्थोऽन्यत्राऽऽचार्येणवमुक्तः- "इय मिच्छाओ विरमिय, सम्म उवगम्म भणति गुरुपुरओ। अरहतो निरसंगो, महदेवो दक्खिणा साहू // 1 // " इति / ततश्च (ठितिसाहण नि दीक्षितमर्यादाकथनं कार्यम् / यथा- "अज्जप्पभिई तु अरहं देवो साहयो गुरू, जीवाइपराच्छसदहाण सम्मत्वं, नो ते कप्पति लोइयतित्थे णहाणणपिंडपयाणाइ, कप्पइ पुण तिकाल देववंदणाइयं अणुट्ठाणं / " अथवा-स्थितिसाधनं दीक्षासमावारप्रकाशनं कार्यम्। यथा- ''भो भद्र ! दीक्षाप्रतिपत्तिक्रमोऽयमस्थिस्थगनपुष्पप्रक्षेपाऽऽदिरितिनत्वयाऽन्यथा संभावनीयः। तथा-(उवबूहण त्ति) इह प्राकृतत्वेन निरनुस्वारः पाठः। ततश्चोपवृंहणं तस्यानुमोदन कार्यम्। यथा-" "धन्यस्त्वं धर्माधिकारी क्षीणप्रायक्लेशः यतो भगवतो भुवनबान्धवस्याऽऽसन्नकुसुमनिपातेन निश्चितोऽसि समासन्नकल्याण इति / ' अथवा- ''धन्यस्त्वं येन सकलकल्याणवल्लरीकन्दकल्पा भागवती दीक्षाऽवाप्ता, तदवाप्ती चावप्तानि सकलकल्याणानि / ' अपि च- "धण्णाण निवेसिजति, धण्णा गच्छति पारमेयस्स / गंतु इमस्टर पारं, पारं दुक्खाण वचति // 2 // " इति। तथा-हर्षाऽऽदीना तगतप्रमोदप्रभृतीनाम् / आदिशब्दादैन्योदासीनताऽऽदिग्रहः प्रलोकनमवलोकन हाऽऽदिप्रलोकनं तदाचार्येण मुखप्रसन्नताऽऽदिभिलक्षणैस्तस्य कार्यम्, किमयमेतत्समाचारदर्शन हृष्टोऽन्यथा वेत्यवगन्तव्यमित्यर्थः / चैवेति समुच्य इति गाथाऽर्थः // 28|| पञ्चा०२ विवा (11) कथं चेति प्रकारेण दातथ्येत्येतदाहपुच्छ कहणा परिच्छा, सामाइअमाइसुत्तदाणे च / चिइवंदणाइआए, विहीऍ सम्म पयच्छिज्जा / / 115|| प्रश्नः प्रव्रज्याऽभिमुखविषयः, कथनं कथा साधुक्रिययोः, परीक्षा सावधपरिहार, सामायिकाऽऽदिसूत्रदाने च विशुद्धाऽऽ लायकेन, ततश्चैत्यवन्दनाऽदिविधिना वक्ष्यमाणलक्षणेन, सम्यगसंभ्रान्तः, प्रयच्छेत्प्रव्रज्या ददादितिमाशासमदायार्थः अगरावार्थ "न्यकार एवाऽऽहधम्मकहाअक्खित्तं, पव्वज्जाअपिमुहं तु पुच्छिजा। कत्थ तुमं सुंदर ! पव्वयसी वा किं निमित्तं ति॥११६।। धर्मकशाऽऽद्याक्षिप्तमिति धर्मकथया अनुष्ठानेन वा अवर्जितं प्रव्रज्याऽभिमुखं तु सन्तं पृच्छत् कथमित्याह-क: कुत्रत्वं सुन्सर ! करवं कुत्र वा त्वमायुयान ! प्रजसि वा किं निमित्तमिलि गाथाsof..