________________ पलिस्सयण 728 - अभिधानराजेन्द्रः - भाग 5 पल्लग तरुणैराकीर्णे नित्यमुपाश्रये शेषसाध्वीनां रक्षणार्थ गणिन्या गुरवे ततः समवहतः कालगत इति विज्ञायोज्झन परिष्ठापन, तस्य च स्त्रीस्पर्शण निवेदितम्, गुरुभिश्च भ्रात्रोः कथितं, ततः पृथगुपाश्रये तां गृहीत्वा स्थिती, समाश्वासितस्य पुनश्चैतन्ये संजाते पुरुषद्वेषिण्या गणिकया ग्रहणं, तयोर्मध्यादेको भिक्षार्थं हिण्डते, एकस्ता रक्षति / किमर्थं पुनस्तस्या ततस्तस्याः पतिः संजातः, कियत्यपि काले गते समागताभ्यां भगिनीभ्या रक्षणमेव तौ कृतवन्तावित्याह-(इक्खागा इत्यादि) इक्ष्वाकव इक्ष्वाकु- प्रत्यभिज्ञाय भूयः प्रव्राजित इति। बृ० 4 ग०। वंशनृपतयः प्रजाःसम्यग् पालयन्तोऽपालयन्तश्च यथाक्रमं तदीयपुण्य- पलिहअ (देशी) मूर्खे, देना०६ वर्ग 20 गाथा। पापयोर्दशभाग लभन्ते, सर्वेऽपि च वृष्णयो हरिवंशनृपतय एवमेव षट्भागं पलिहस्स (देशी) ऊर्ध्वदारौ, देवना० 6 वर्ग 16 गाथा। लभन्ते, अस्माकं पुनः प्रवचने आचार्याः साधुसाध्वीजनं संयमाऽऽत्म- पलिहा (देशी) ऊर्ध्वदारौ, दे०ना० 6 वर्ग 16 गाथा। प्रवचनविषयप्रत्यपायेभ्यः सम्यक् पालयन्तो वा यथाक्रमं पुण्यपापं पलीण त्रि० (प्रलीन) प्रकर्षेण लीने, भ० 25 श०७ उ० / सूत्र०। सम्बद्धे, चार्द्धमर्द्धन विभजन्ति, अत एव तौ तारक्षितवन्ताविति भावः / ततश्च सूत्र०१ श्रु०१ अ०४ उ०। (अस्य विस्तरतो व्याख्या धारणाववहार' (वण्हिकुमारेहि त्ति) वृष्णयो यादवास्तेषां कुमारौ वृष्णिकुमारी, शब्दे 2756 पृष्ठे 653 व्यवहारगाथायां गता) वृष्णिकुमारौ शशकभसकावित्यर्थः। ताभ्यां तुरुमिणीनगर्यामुपसर्गकारी पलीवणया स्त्री० (प्रदीपनता) संधुक्खिअमुद्दीविय-मुजालिअंपलीविरं तरुणजनो भूयान् हथमथितविप्ररब्धः कृतस्तत्र हतश्चपेटाऽऽदिना मथितो | जाण। संदुमिअंऊसिक्किअं, उन्भुत्तिअयं च तेअविअं॥१६|| पाइ० ना० नाम भ्रान्तिं प्रापितो विप्ररब्धो विविधखरपरुषवचनैः प्रकर्षण निवारितः। / 16 गाथा। स्वार्थे तल् ! नाशने, नि०चू०१६ उ०। एवं प्रभूतलोकैर्विराधिते सति किं करिष्यति पश्चाद्भिक्षां हिण्डमानः शशको | पल्लुत्तरा स्त्री० (पल्योत्तरा) एकैकपलवृद्धिसूचिकायां रेखायाम, ज्यो० भसको वा; भक्तपानलाभाभावान्न किमपीति भावः / ततः सुकुमारिकया / 2 पाहु०॥ भात्रोरनुकम्पया परिज्ञा भक्तप्रत्याख्यानं, ततां मरणसमुद्धातेन | पलेमान त्रि० (प्रलीयमान) प्रकर्षण लीयते प्रलीयमानः। सूत्र० 1 श्रु०१३ समबहतां कालगतेयमिति ज्ञात्वा एको भाण्डमुपकरणं द्वितीयस्तस्या / अ०। पौनःपुन्येन कृतजन्माऽऽदिसन्धाने, आचा०१ श्रु० 4 अ० 1 उ०। गृहीतवान्, ततः शीतलवातेन आश्वस्तायास्तस्या वणिजा ग्रहणं, / पलोएमाण त्रि० (प्रलोकयत्) दीर्घा दृष्टि दिक्षु प्रक्षिपति, भ० 15 श०। कालान्तरेण च भ्रातृभ्यां साक्ष्येण प्रत्यभिज्ञाय दीक्षा प्रदत्तेति व्याख्यातं / उपादेयतया प्रेक्षमाणे, औ०। निर्ग्रन्थीसूत्रम्। पलोट्टण न० (प्रत्यागमन) उत्थाने, व्य० 1 उ० / अथ निर्ग्रन्थसूत्रं व्याचष्टे पलोट्टफेणाउल त्रि० (प्रत्यागतफेनाऽऽकुल) प्रवृत्युत्पन्नेन फेनेन व्याप्ते, एसेव गमो नियमा, निग्गंथीणं पि होइ णायव्यो। ज्ञा०१ श्रु०१ अ०॥ तासिं कुलपव्वज्जा, भत्तपरिण्णा य भातुम्मि॥३७६।। पलोट्ट धा० (प्रति आ-गम्) यतो गतस्तत्रैवाऽऽगमने, "प्रत्याङा एष एव गमो निर्ग्रन्थस्य परिष्वजनं कुर्वन्तीनां निर्ग्रन्थीनां ज्ञातव्यो / पलोट्टः।" ||4|166 / / इति प्रत्यापूर्वस्य गमधातोः पलोट्टाभवति, नवरं तासां निर्ग्रन्थीनां संबन्धी (कुल त्ति) एककुलोद्भवो भ्राता ___ऽऽदेशः / 'पलोट्टइ। पञ्चागच्छड़।' प्रत्यागच्छति। प्रा०४ पाद। रूपवान प्रवजितस्तस्यापि क्रमेण भक्तपरिज्ञा संजाता। पलोट्ठजीह (देशी) रहस्यभेदिनि, दे०ना० 6 वर्ग 35 गाथा। इदमेव व्याचष्ट पलोभिय त्रि० (प्रलोभित) प्रकृष्ट लोभं कारिते, "णियदसणेण पलोभिया विउलकुले पव्वइते, कप्पट्ठक किढिय कालकरणं च / कयणियाणा।" आ०म०१ अ०। जोव्वण तरुणीपेल्लण, भगिणी सारक्खणे वीसुं / / 377 / / पलोय पुं० (प्रलोक) प्रलोक्यत इति प्रलोकः / लोके, आ० म०२ अ०। सो चेव य पडियरणे, गमतो जुवतिजणवारणपरिण्णा। पलोयण न० (प्रलोकन) पर्यालोचने, आचा०२ श्रु०४ चू० 1 अ०१ कालगतो त्ति समोहतो, उज्झण गणिया पुरिसदेसी // 378|| अधि०। क्वापि विपुलकुले समुद्भूतं भगिनीद्वयं प्रव्रजितं, ततः कुल वंशस्तथैव | पलोयणा स्त्री० (प्रलोकना) प्रलोकनं प्रलोकना / प्रकर्षणाऽऽलोके, सर्वोऽपि प्रक्षीणो, नवरमेकः कल्पस्थको जीवति, ततः ज्ञानदर्शनाय ओघ० / "जे भिक्खू संखडिपलोयणाए असणं पाणं खाइमं साइम गतेन तेनार्यिकाद्वयेन किटिका स्थविरा, मातेत्यर्थः। तत्प्रभृति कुटुम्बस्य पडिग्गाहेइ।" नि०चू० 3 उ०। कालकरण श्रुतं स च कल्पस्थकः प्रव्रज्य गुरूणां दत्तः, यौवनं च पल्ल न० (पल्य) शकटकाऽऽदिकृते धान्याऽऽधारविशेष, स्था० प्राप्तोऽसावतीव रूपवान् समजनि, ततस्तरुणीति प्रेर्यते,ततो गुरूणा- | 3 ठा० 1 उ० / अनु० / रा०। माज्ञया ते भगिन्यौ विष्वगुपाश्रये नीत्वा संरक्षितवत्यौ। कथमित्याह- स | पल्लंक पुं० (पल्यङ्क) शाकभेदे, प्रव०४ द्वार। एव प्रतिचरणे रक्षणे गमो भवति, यः सुकुमारिकाया उक्तः / एवं पल्लग पुं० (पल्यक) (पाल-खंव) लाटदेशप्रसिद्धे,धान्याऽऽधारविशेषे, युवतिजनवारणे क्रियमाणे तस्य भगिनीदुःखं तथाविधं दृष्ट्वा भक्तपरिज्ञा, | प्रज्ञा०३३ पद। आ०म० विशे०/०।