________________ पलिस्सयण 727 - अभिधानराजेन्द्रः - भाग 5 पलिस्सयण मातृवर्गो नाम स्वीजनस्तस्याभावे य अस्याः संबन्धी पिता भ्राता वा स उत्थापनाऽऽदिकं करोति। (दोण्ह वि इत्यादि) द्वयोरपि तयोः करणम् / 'कमुक्तं भवति? पथि वर्तमानायाः प्राप्ताया वा। अथवा-निजकाया वा अनिजकाया वा अनन्तरोक्तविधिना तस्या उत्थापनाऽऽदिकं कर्तव्यम् / यदा च पथिन्लाना संवृत्ता तदा स्वयमेव यतनया गोपालकञ्चुकतिरोधने विधूय तस्याः परिकर्म करोति / अथवा- (दोहि वित्ति) विभक्तिव्यत्ययाद्वाभ्यामपि द्रष्टव्यम्। तत्राऽयमर्थःथीपुरिसणालऽणाले, सपक्खपरपक्खु सोयऽसोए य। आगाढम्म उ कन्जे, करेंति सव्वे वि जतणाए॥३६५।। आगाढे कायें स्त्रिया पुरुषेण वा नालबद्धेन वा अनालबद्धेन वा / स्वपरपक्षेण वा शौचवादिना अशौचवादिना वा सर्वेऽपि यतनया कुर्वन्तिं / पंथम्मि अपंथम्मि व, अण्णस्स, सती सती व कुणमाणो। अंतरियकंचुकादी, सच्चिय जयणा उ पुव्वुत्ता / / 366 / / पथि अपथि वा वर्तमानाया अन्यस्याभावे यद्वा अस्ति अन्यः परं स भणितोऽपि न करोति, ततः स्वयमेव कुर्वन् गोपालकञ्चुकाऽऽदिभिरन्तरितं करोति। अत्र च सैव पूर्वोक्ता यतना मन्तव्या या तृतीयोद्देशके प्रथमसूत्रे ग्लानसंयत्याः प्रतिचरणे प्रतिपादिता / एवं तावदेकाकिनः साधोर्विधिरुक्तः। ____ अथ गच्छे तमेवाऽऽहगच्छम्मि पिता पुत्तो, भाता वा अजगो व णत्तू वा। एतेसिं असतीए, तिविहा वि करेंति जयणाए॥३६६१ गच्छे वसतां यदि तस्या पिता पुत्रो भ्राता वा आर्यको वा पितामहाऽऽदिर्नता वा पौत्रोऽस्ति, ततः संयतीनामपरस्य वा स्वीजनस्याभावे तैः कर्त्तव्यम् / एतेषां पितृप्रभृतीनामभावे त्रिविधा अपि स्थविरमध्यमतरूणाः साधवो यतनया कञ्चुकतिरोहितं कुर्वन्ति, इदं गच्छे प्राप्ताया अभिहितम। अथ पथि वर्तमानाया उच्यतेदोण्णि वि वयंति पंथं, एक्कतरा दोण्णि वा न वच्चंती। गच्छ विसए व जतणा, जा वुत्ता णायगादीया ||367 / / ये अपि द्वे निजकानिजकसंयत्यौ पन्थानं व्रजतः-एकतरा वा व्रजति, द्वे अपिनद्रजतः, एवमेते त्रयः प्रकाराः। अत्र तृतीयः प्रकारः शून्यस्थानस्थितानां वा अशक्नुवतां गच्छमप्राप्तानां भवति, ........ ? त्रिष्वपि चामीषु या पूर्व ज्ञातकाऽऽदिक्रमेण प्रोक्ता। एवं पि कीरमाणे, साइजणे चउगुरु ततो पुच्छा। तम्मि अवत्थाऐं भवे, तहिगं च भवे उदाहरणं // 36 // एवमपि यतनया क्रियमाणे परिकर्मणि यदि पुरुषस्पर्श स्वादयति तदा चतुर्गुरु, ताभ्यामपि तपःकालाभ्यां गुरवः। ततः शिष्यः पृच्छति- यस्यां ग्लानावस्थायामुत्थातुमपि न शक्यते तस्यामपि मैथुनाभिलाषो भवतीति कथं श्रद्धेयम् ? सूरिराह- तत्रेति तादृगवस्थायामपि मोहोदये इदमुदाहरणं भवेत्। कुलवंसम्मि पहीणा, ससमभसएहिं होइ आहारणं / सुकुमालियपव्वज्जा, सपच्चवाता य फासेणं / / 366 / / शशकमसकाभ्यामाहरणं भवति / कथमित्याह- कुले वंशे सर्वस्मिन्नशिवेन प्रक्षीणे सति सुकुमारिकायाः प्रव्रज्या ताभ्या दत्ता, सा चातीव सुकुमारा रूपवती च ततस्तेन स्पर्शदोषणालक्षणतया रूपदोषेण च सप्रत्यपाया ज्ञाता। एतामेव नियुक्तिगाथा व्याख्यातिजियसत्तु नरवरिंद-स्स अंगया ससभसे य सुकुमाली। धम्मे जिणपन्नत्ते, कुमारगा चेव पव्वइता ||370 / / तरुणाइन्ने निचं, उवस्सए सेसिगाण रक्खट्ठा। गणिणिगुरुभातुकहणं, वीसुवस्सएँ हिंडए एक्को / / 371 / / इक्खागे दसभागं, सव्वे विय वण्हिणो उ छन्भागं / अम्हं पुण आयरिया, अद्धं अद्धेण विभयंति // 372 / / हतमहितविप्परद्धे, वण्हिकुमारेहिं तुरुमिणीनगरे / किं काहिति हिंडतो, पच्छा ससग भसगओ चेव // 373 / / भायणुकंपपरिण्णा, समोहयं एगों भंडगं वितिओ। आसत्थवणियगहणं, भातुकसारिक्खदिक्खाय / / 374 / / "इहेव अद्धभरहे वणवासीए नयरीए जिट्ठभाउणो जरकुमारस्स मए जियसत्तू राया, तस्स दुवे पुत्ता, सेसओ अधूया य सुकुमालिया नामेण / अन्नया ते भाउणो दो वि पव्वइया गीयत्था जाया। सा भायगदंसणत्थं आगया, नवरं सव्वे वि कुलवंसपहीणा सुकुमालियं एक मोत्तुं / सा तेहिं पटवाविया तरुमिणि नगरिं गया, महयरिया पडिन्ना, सा अतीव रूववई जओ जओ भिक्खावियाराऽऽदिसु वच्चइ तओ तओ तरुणजुवाणा पिट्ठतो वचंति, वसहीए पविट्टाए वितरुणा उवस्सयं पविसित्ता चिट्ठति, संजईओ नतरति पडिलेहणाई किंचि काउं, ताहे ताए महयरियाए गुरूणं कहियंसुकुमालिपत्तएणं समं अन्नाओ वि विणिस्सिहंति,गुरुणा ससग-भसगा भणिता-सारक्खह एतं भगिणि, ते तां घेत्तुं वीसुं उवरस-एट्टिया, तेसि एगो भिक्खं हिंडइ, एगोतं पयत्तेण रक्खइ, दो वि भायरो साहस्समल्ला, जे तरूणा अहिवडंति ते हतमहिते काउंघाडेंति, ते य विराहिया भिक्खं नदिति, तओ स एगो हिंडतो तिण्हं पजत्तं न लहइ, पच्छा देसकाले फिडिए हिंडितो न संथरइ, ताहे सा भणइ, तुब्भे दुक्खिया माहोह, अहं भत्तं पचक्खामि, पचक्खाए मारणंतियसमुग्घाएणं समोहया, तेहिं नायं कालगय तिताहे एगेणं उवगरणं गहियं, बीएण वासा गहिया, गच्छंताणं ताएईसित्ति पुरिसफासो वेइओ, साइज्जियं चतओतेतं परिहवित्ता गया गुरुसगासं, इयरी रत्तीए सीयलवाएणं समासत्था सर्वयणा जाया, गोसे एगेण सत्थवाहपुत्तेणं दिवा,ताएसो भणिओ-जड तेमएकजं तो सारवेहि. सा तेण सारविया महिला से जाया। ते भायरो अन्नया भिक्खं हिडते दटुं पाएसु पडियाए रुन्ना, सा तेहिं सारिक्खेण पञ्चभिन्नाया पुणो पव्वाविया एवं। जइ तावतीए समुग्घायगयाए साइज्जियं किमंग! पुण इयरी गिलाणी साइजिज्जा।'' अथाऽक्षरार्थः जितशत्रुनरवरेन्द्रस्याङ्गजौ पुत्री शशकभसको सुकुमारिका च दुहिता। ततो जिनप्रणीते धर्मे कुमारकावेव तौ प्रव्रजितौ, क्रमेण च ताभ्यां भगिन्यपि प्रव्रजिता। ततस्तस्या रूपदोषेण