________________ पलवण 722 - अभिधानराजेन्द्रः - भाग 5 पलिउंचणा द्वार पलवण न० (प्रलपन) उक्तौ, प्रव०४ द्वार। पलासी देशी भल्लके, दे० ना०६ वर्ग 14 गाथा। द्रुमे, वाच०। पलवण पुं० वृक्षविशेषे, तस्य त्वगनन्तजीवा, न त्वन्येऽवयवाः। प्रव०४ | पलिअंक पुं० (पर्यङ्क) शयनविशेषे, सूत्र०१ श्रु०६ अ०। आचा०। आसनविशेषे, प्रति० / रा० / ज०। पलविय न० (प्रलपित) अनर्थकभाषणे, प्रश्न०२ आश्र० द्वार। पलिय न० (पलित) कर्मणि, जुगुप्सते, अनुष्ठाने,आचा०१ श्रु०६ अ०२ पलस (देशी) कसिफले, स्वेदे च / देवना०६ वर्ग 70 गाथा। उ०। पलसू (देशी) सेवायाम. दे०ना०६ वर्ग 3 गाथा। पलिउंचग पुं० (प्रतिकुञ्चक) निहवे कुर्वाण, सूत्र०१ श्रु०१३ अ०। पलहि (ही) पुं० (कास) कसिशब्दस्य पलहीत्यादेशः (कपास) , पलिउंचण न० (प्रतिकुञ्चन) सरलतया प्रवृत्तस्य वचनस्या-खण्डने, भ० इतिख्यातं सूत्रयोनिफलके वृक्षभेदे, प्रा०२ पाद / दे०ना०६ वर्ग 4 12 श०५ उ०। गाथा। 'पलही ववणं तूलो रूवो।" पाइ० ना० 255 गाथा। परिकुधन न० परि समन्तात् कुञ्च्यते वक्रतामापद्यते क्रिया येनेति। पलाअ (देशी) चौरे, देखना०६ वर्ग 8 गाथा। मायानुष्ठाने, 'पलिउंचणं च भयण च, -डिल्लुस्सयणाणिय / ' सूत्र० 1 पलाइ (ण) त्रि० (पलायिन) पलायनकत्तेषु, ये भट्टाऽऽदयो राज्ञः पृच्छां श्रु०६ अ०। स०। मायायाम, सूत्र० 1 श्रु०६ अ०| विना सकुटुम्बाः प्रणश्य गणान्तरं गच्छन्ति। बृ० 1 उ०३ प्रक० / (गच्छात् पलिउंचणा स्त्री० (परिकुचना) परिकुञ्चनमपराधस्य क्षेत्रकाल-भावानां पलायिनां साधूनां प्रतिक्रिया 'ओहावण' शब्द तृतीयभागे 130 पृष्ठे ___ गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चना परिवञ्चना वा / स्था० दर्शिता) 4 ठा०१उ०। गुरुदोषस्य मायया लघुदोषकथने, यथा सचित्तं प्रतिषेव्य पलाइय न० (पलायित) कुतश्चिद् नाशने, दश० 4 अ० / कर्तरि क्तः। मयाऽचित्तं प्रतिषेवितमित्याहेति। व्य०१ उ०। देशान्तरं गते, नि०चू०१ उ०। नष्टे, ओघ०॥ प्रतिकुञ्चना स्त्री० प्रायश्चित्तविशेष, व्य०। पलायमाण त्रि० (पलायमान) नश्यति, प्रश्न० 1 आश्र० द्वार। इदानी प्रतिकुञ्चनाप्रायश्चित्तमाहपलाल न० (प्रलाल) प्रकृष्टा लाला यत्र तत्पलालम्। लालाप्रकर्षशा दव्वे खेत्ते काले, भावे पलिउंचणा चउविगप्पा। लिनि, "अलालं पलालं" अनु / इह प्रकृष्टा लाला यत्रतत्प्रलालं वस्तु चोयग कप्पारोवण, इह इंभणिया पुरिसजाया / / 150|| प्राकृते पलालमुच्यते, यत्र तुपलालाभावस्तत्कथं तृणविशेषरूपं पलाल प्रतिकुञ्च्यते अन्यथा प्रतिसेवितमन्यथा कथ्यते, यया सा प्रतिमुच्यत इति प्राकृतशैलीभङ्गीकृत्यात्राऽयथार्थना मन्तव्या, संस्कृते तु कुचना / सा चतुर्विधा / तद्यथा- द्रव्ये द्रव्यविषया, एवं क्षेत्रे काले भावे तृणविशेषरूपं पलाल नियुत्पत्तिकर्मवोच्यते इति न यथार्थाऽय च / अत्र परस्य प्रश्नमभिधित्सुराह- (चोयग त्ति) अत्र चोदको बूते ननु थार्थचिन्ता संभवति / अनु० / आ००। सूत्र०। आ०म० / आचा० / कल्पेऽपि प्रायश्चित्तमभिहितं. व्यवहारेऽपि तदेव प्रायश्वि-तमभिधीयते, "छिप्पीरं च पलाल।" पाइ० ना० 142 गाथा। इति द्वयोरप्यध्ययनयोर्विशेषाभावः / अत्रार्थ सूरिवचनम्-(कप्पारोवपलालपीढय न० (पलालपीठक) पलालमये आसने, नि०चू०१२ उ०। णेत्यादि) कल्पे कल्पाध्ययने कल्पितानां मूलोत्तरगुणापराधप्रायश्चित्तापलालपुंज न० (पलालपुज) मञ्चोपरि व्यवस्थिते पलालवाते, आच०१ नामारोपणं दानमिह व्यवहाराध्ययने भणितम् / इं इति पादपूरणे / इति श्रु०६ अ०२ उ०। पलाव पुं० (प्रलाप) अनर्थक वचसि, ज्ञा०१ श्रु०१०॥ वचनात, सानुस्वारता प्राकृतत्वात्, प्राकृते हि पदान्ते सानुस्वारता *नश् धा० अदशेने, "नशेर्विउड-नासव-हारव-विप्पगा-ल भवतीति। किमुक्तं भवति? कल्पाध्ययने आभवत्। प्रायश्चित्तमुक्त नतु पलावाः" / / 8 / 4 / 31 / / इति नशेः पलावाऽऽदेशः / 'पलावइ / ' दानम्, इह तु दानं भणितमिति विशेषः। तथा कल्पाध्ययने प्रायश्चित्तार्हाः नश्यति / प्रा० 4 पाद। पुरुषजाता न भणिता इह तु भणिता इति महान् विशेषः / एष गाथासंक्षेपलावि (ण) त्रि० (प्रलायिन) अनर्यकवादिनि, प्रश्न०२ आश्र० द्वार। पार्थः। पलास पुं० (पलाश) पलमश्नातीति पलाशः। मांसभक्षके, "नोपतं असइ साम्प्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतो त्ति पलासो।" पलं मांसमश्नन्नपि पलाश इति गौणनामरीत्या पलाशः / द्रव्याऽऽदिभेदभिन्न प्रतिकुञ्चनां व्याख्यानयतिपत्रे, कर्म०३ कर्म०। अनु०। आचा० / ज्ञा०। आ०चू०। अणु०। दले, सचित्ते अच्चित्तं, जणवयणपडिसेवियं तु अद्धाणे। ज्ञा० 1 श्रु०३ अ०। किंशुके, प्रज्ञा०१ पद। अनु० / नि०चू०। भ०। सुभिक्खम्मि दुभिक्खे, हटेण तहा गिलाणेणं / / 151 / / ('वणप्फई' शब्दे एतदुपपाताऽऽदिवक्तव्यता) स्वनामख्याते नीलवद् द्रव्यविषया प्रतिकुचना नाम सचित्ते, उपलक्षणमेतत्-मिश्रेवा प्रतिसेविते वर्षधरस्य कूटे, स्था० 8 ठा०।"दलं पलासं छयं पत्तं / " पाइना० अचित्तं मया प्रतिसेवितमित्यालोचयति। क्षेत्रप्रतिकुञ्चना जनपदे प्रतिसेव्य 137 गाथा। यदध्वनि प्रतिसेवितमित्यालोचयति / कालप्रतिकुञ्चना यत्सुभिक्षे काले पलाससमुग्गय पुं० (पलाशसमुद्रक) सुगन्धभृतसमुद्रके, जी०३ प्रति० सेवित्वा दुर्भिक्षे मया प्रतिसेवितमित्यावेदयति। भावप्रतिकुचना यत् हटेन 4 अधि०। सता प्रतिसेव्य म्लानेन सता मया प्रतिसेवितमित्यालोचयति / उक्ता