________________ पलंब 721 - अभिधानराजेन्द्रः - भाग 5 पललिय प्रथमद्वितीयभङ्गौ गुरुकी, तयोः प्रतिषेव्यमाणयोः प्राणातिपातव्रतस्य | पलंबं वा सुरमिपलंबं वा सल्लरपलंबं वा अण्णयरं वा तहप्पगारं लोपसद्भावादिति / अथवा- आधाकर्म उत्तरगुणोपघातित्वात् लघुतरं पलंबजातं आमगं असत्थपरिणतं अफासुयं अणेसणिजं. जाव प्रथमद्वितीयभङ्गो मूलगुणोपघातित्वाद्गुरुतरौ; एवमादेशद्वये कृतेऽप्या- लाभे संते णो पडिगाहेज्जा (55) / आचा०२ श्रु०१ चू०१ अ० धाकर्मव प्रथमतो ग्रहीतव्यम् / न च प्रथमद्वितीयभङ्गो, कुतः? इति 8 उ०। चेत, उच्यते- आधाकर्मणि जीवाःपरेण व्यपरोपिता इतितत्र गृह्यमाणे न विषयसूचीतादृशी निःशूकतोपजायते, यादृशी प्रथमद्वितीययोर्भङ्गयोरध्यक्षवीक्ष्य- | (1) प्रलम्बग्रहणनिषेधः। माणानां जीवानामात्मनैव मुखे प्रक्षिप्य भक्ष्यमाणानां व्यपरोपणा प्रलम्बपदविवरणम्। भवति / अत आधाकर्मैव प्रथमतो ग्राह्यं, न प्रथमद्वितीयभङ्गाविति (3) आत्मविराधनभावना। स्थितम्। (ताहे वि कलि पत्तेगे त्ति) यदा आधाकर्माऽपि न लभ्यते तदा (4) पतनद्वारम्। प्रत्येकद्वितीयभङ्गे ग्रहीतव्यम्, तदभावे कलिः प्रथमो भङ्गः तत्राऽपि ग्राह्यम् उपधिद्वारविवरणम्। (दायरकली अणंते त्ति) यदा प्रत्येकस्याऽपि प्रथमो भङ्गो न प्राप्यते तदा उड्डाहदारविवरणम्। द्वापर इति समयपरिभाषया द्वितीयः, कलिरिति तुप्रथम उच्यते। ततश्च अनवस्थाद्वारम्। प्रथममनन्तकायिके द्वितीयेन भङ्गेन तदभावे प्रप्रथमेनाऽपि ग्रहीतव्यं, (8) मिथ्यात्वद्दवारम। यदा अनन्तस्याऽपि प्रथमो भगों न प्राप्यते तदा यतनया युक्तस्य यत्र (E) विराधनायां विशेषः। (10) अथात्मविराधना। यत्राल्पतरः कर्मबन्धो भवतितत्तत् गृह्णानस्याशठपरिणामस्य संयम एव (11) ग्रहणद्वारम्। भवतीति वाक्यशेषः / एवं तावत् संयतानधिकृत्य यतनोक्ता। (12) तुल्ये रागद्वेषाभाव इति द्वारम्। अथसंयतीरूद्दिश्याऽऽह (13) निग्रन्थीरधिकृत्य प्रलम्बग्रहणम् / एमेव संजईण वि, विहि अविही नवरि तेसि नाणत्तं / (14) निग्रन्थीरधिकृत्य प्रलम्बग्रहणविषयाणि सूत्राणि। सव्वत्थ वि सग्गामे, परगामे भावओ विभए / / 285 / / (15) प्रलम्बन गृह्णीयात्। यथा संयतानां स्वग्रामपरग्रामऽऽदिविभाषापुरस्सरं भिन्नाभिन्न पलंबकूडपुं० (प्रलम्बकूट) जम्बूद्वीपे रूचकवरपर्वतस्य षष्ठे कूटे, स्था० योर्यतना भणिता, एवमेव संयतीनामपि वक्तव्या, नवरं तासां ना-नात्वं ठा०॥ विशेषो, विधिभिन्नान्यविधिभिन्नानि च संभवन्ति / विधिभिन्नानि पलंबजाय न० (प्रलम्बजात) प्रलम्बत्वावच्छिन्ने, आचा०२ श्रु०१ चू० मुख्यपदे सर्वत्रापि गृह्यन्ते, स्वग्रामपरग्रामयोश्च प्रथम षष्ठो भङ्गस्तदभावे १अ०८ उ०। पशमस्तस्याप्यलाभे चतुर्थस्तस्याप्यप्राप्तौ भावतोऽप्यभिन्नानि पलंबपाग पुं० (प्रलम्बपाक) फलाना पचने, नि०चू०१3०1 तृतीयद्वितीयप्रथमभङ्गवर्तीनि यथाक्रम भजेत् प्रतिसेवेत, न कश्चि पलंबमाण त्रि० (प्रलम्बमान) प्रकर्षण लम्बमानम् / इतस्ततोमनाक् दोषः / इति कल्पटीकायां प्रलम्बप्रकृतं समाप्तम्। चलनेन लम्बमाने, रा० / ज्ञा० / औ०। आ०म० / “पालंबपलंबमाण"दुर्गस्थानबहुत्वभीरुकत्या मन्दाऽपि दातुंपदा - कडिसुत्तसु कयासोहं।'' कल्प०१ अधि०३ क्षण। न्येतच्चूर्णिनिशीथचूर्णियुगलीयष्टिद्वयीदर्शनात्। पलंबवणमालाधर त्रि० (प्रलम्बवनमालाधर) प्रलम्बेत इति प्रलम्बा या प्रेर्य प्रेर्य पदे पदे निजगवी क्षिमप्रचारं मया, वनमाला तां धरतीति प्रलम्बवनमालाधरः / जी०३ प्रति० 4 अधि० / कल्पे यत्प्रकृतं प्रलम्बविषयं नद्रोचरे चारिता / / 1 / / " आपादलम्बिन्या वनमालया युक्ते, कर्म०१ कर्मा स्था०। उपा० जी०। बृ०१ उ० २प्रक०नि०चू०। पलग पुं० (पलक) विनाशे, दर्श० 4 तत्त्व (15) प्रलम्बन गृह्णीयात् पलज्जण त्रि० (प्रलज्जन) प्ररज्यते इति प्ररञ्जनः। अनुरागवति, विपा० कंदं मूलं पलंबं वा, आमं छिन्नं व सन्निरं / 1 श्रु० 2 अ०। सूत्र० / ज्ञा०। तुंबागं सिंगवेरंच, आमग परिवज्जए / 70 / / पलत्त न० (प्रलप्त) शब्दे, औ०। भाषणे, रा०। कन्दं सूरणाऽऽदिलक्षणं, मूलं विदारिकारूपं, प्रलम्ब वा तालफ- पलय पुं० (प्रलय) ब्रम्हणः स्वापावस्थायाम्, सूत्र०१ श्रु०१ अ०४ उ० / लाऽऽदि आम छिन्नं वा (सन्निरमिति) पत्रशाकं, तुम्बाकं त्वग्मि- जगतः स्वकारणे लये, सूत्र०१ श्रु०१ अ०४ उ०। जान्तवर्ति, आर्द्रा तुलसीमित्यन्ये, शृङ्गवेरं चाकम्,आम परिवर्जये- पलयघण न० (प्रलयधन) प्रलयकालिकमेधे, प्रा०१ पाद। दिति सूत्रार्थः / / 70 // दश०५ अ०१ उ०। पलल न० (पलल) पल-कलच् / मांसे, पङ्गे, तिलचूर्णं च / पलं लाति से भिक्खू वा मिक्खुणी वा से जं पुण पलंबगजातं जाणेज्जातं | ला-कः / राक्षसे, पुं०। प्रश्न०५ सम्ब० द्वार। विशे०11 जहा-अंबपलंबं वा अंबाडगपलंबं वा तालपलंबं वा झिज्झिरि- | पललिय त्रि० (प्रलपित) प्रक्रीडिते, ज्ञा०१ श्रु०१ अ०।