________________ पलिउंचणा 723 - अभिधानराजेन्द्रः - भाग 5 पलिओवम पतिकुचना / व्य० 1 उ० / (मासिकाऽऽदिपरिहारस्थानाऽऽपन्नस्य एहिं अद्धासागरोपमपलिओवमेहिं किं पओअणं? एएहिं ववहाप्रतिकुञ्चकस्य दृष्टान्तः 'पच्छित्त' शब्देऽस्मिन्नेव भागे 145 पृष्ठे रिएहिं अद्धापलिओवमसागरोवमे हिं नत्थि किंचि पओयणं, व्याख्यातः) केवलं पण्णवणा पण्णविजइ। से तं ववहारिए अद्धापलिओवमे / पलिउंचमाण त्रि० (प्रतिकुञ्चमान) गोपयति, आचा०२ श्रु०१ च०५ | से किं तं सुहमे अद्धापलिओवमे? सुहमे अद्धापलिओवमे से अ०२ उ०। जहाणामए पल्ले सिआ जोअणं आयाविक्खंभेणं जोअणं उद्धं पलिउंचिय अव्य० (प्रतिकुञ्च्य) कुश कुञ्च' कौटिल्याल्पीभावयोः / परि उव्वेहेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिअबेसर्वतो भाये परि समन्तात् कुञ्चित्वा कौटिल्यमाचर्य परिकुञ्च्य / सूत्रे आहिअतेआहिअ०जाव भरिए बालग्गकोडीणं, तत्थ णं एगमेमे "डनक्रपिण्डाऽऽदीनाम्" इति विकस्पवचनतो रेफस्य लकारभावः / बालग्गे असंखेजाइं खंडाई कञ्जइ, ते णं वालग्गा दिट्ठी कौटिल्यमापाद्येत्यर्थे, व्य०१ उ०। गोपयित्वेत्यर्थे, आचा०२ श्रु०१ ओगाहणाओ असंखेज्जइ-भागमेत्ता सुहुमस्स पणगसुहुमसरीरोचू० 1 अ० 11 उ०। नि०चू०। गाहणाओ असंखेज्ज-गुणा, ते णं बालग्गा जो अग्गी०जाव नो पलिउंजिय पु० (परियौगिक) परि समन्ताद् यौगिकाः / परिज्ञानिनि, पलिविद्धंसिज्जा नो पूइत्ताए हव्वमागच्छिज्जा, ततो णं वाससए भ०२ श० 5 उ०। वाससए एगमेगं बालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे पलिओवम न० (पल्योपम) पल्येनोपभा येषु तानि पल्योपभानि। नीरए निल्लेवे णिट्ठिए भवइ, से तं सुहुमे अद्धापलिओवमे / "एएसिं पल्लाणं, कोडाकोडी भवेज दसगुणिआ। तं सुहुमस्स असंख्यातवर्षकोटीकोटिप्रमाणेषु कालविशेषेषु, स्था०२ ठा०४ उ०। अद्धासागरोवमस्स एगस्स भदे परिमाणं / / 1 / / " एएहिं सुहुमेहिं से किं तं पलिओवमे ? पलिओवमे तिविहे पण्णत्ते / तं जहा अद्धापलिओवमसागरोवमेहिं किं पओअणं ? एएहिं सुहुमेहिं उद्धारपलिओवमे, अद्धापलिओवमे,खेत्तपलिओवमे अ। अद्धापलिओवमसागरोवमेहिनेरइअतिरिक्खजोणि-अमणुस्सतत्र पल्योपमं त्रिधा / तद्यथा-(उद्धारपलिओवमे इत्यादि) तत्र देवाणं आउअंमविजति (136) वक्ष्यमाणस्वरूपबालाग्राणां, तत्खण्डानां वा, तद्द्वारेण द्वीपसमुद्राणां (से किं तं अद्धापलिओवमे इत्यादि) इदमप्युद्धारपल्योपमवत्सर्व वा प्रतिसमयसमुद्धारणमपोद्धरणमुद्धारः, तद्विषयं तत्प्रधान वा पल्योप भावनीयं, नवरमुद्धारकालस्येह वर्षशतमानत्वाद् व्यावहारिकपल्योपमे भमुद्धारपल्योपमम् / तथा-अद्धति कालः, स चेह प्रस्तावाद्वक्ष्यमाण संख्येया वर्षकोट्योऽवसेथाः, सूक्ष्मपल्योपमे त्वसंख्येया इति। अनु० / बालाग्राणा, तत्खण्डानां वा प्रत्येक वर्षशतलक्षण उद्धारकालो गृह्यते। (नरयिकाऽऽदीनां स्थितिपरिमाणम् 'ठिइ' शब्दे चतुर्थभागे 1717 पृष्ठे अथवा-यो नारकाऽऽद्यायुःकालः प्रकृतपल्योपममेयत्वेन वक्ष्यते स उक्तम्) एवोपादीयते, ततस्तत्प्रधानं पल्योपममद्धापल्योपम, तथा क्षेत्रम् से तं सुहुसे अद्धापलिओवमे। से तं अद्धापलिओवमे (142) / आकाशं तदुःद्वारप्रधानं पल्योपमं क्षेत्रपल्योपमम्। अनु०। (उद्धारपल्यो उक्तं सप्रयोजनमंडापल्यापमम्। अनु०। पनव्याख्या 'उद्धारपलिओवम' शब्दे द्वितीयभागे 822 पृष्ठादारभ्य गता) से किं तं खेत्तपलिओवर्म? खेत्तपलिओवमे दुविहे पण्णत्ते / अथाऽद्धापल्योपमं निरूपयितुमाह तं जहा-सुहमे अ, वावहारिए अ / तत्थ णं जे सुहुमे से ठप्पे, से किं तं अद्धापलिओदमे ? अद्धापलिओवमे दुविहे पण्णत्ते। तत्थ णं जे से ववहारिए से जहानामए पल्ले सिआ जोअणं तं जहा- सुहुमे अ, वावहारिए अ / तत्थ णं जे से सुहुमे से आयाम-विक्खं भेणं जोअणं उब्वेहेणं तं तिगुणं सविसेसं ठप्पे, तत्थ णं जे से वावहारिए से जहानामए पल्ले सिआ जोअणं परिक्खेवेणं, से णं पल्ले एगाहिअबेआहिअतेआहिअजाव० भरिए आयमविक्खं भेणं जोअणं उन्हेणं तं तिगुणं सविसेसं बालग्गकोडीणं, ते णं बालग्गा णो अग्गी डहेज्जा०जाव णो पूइत्ताए परिक्खेवेणं से णं पल्ले एगाहियवेआहिअतेआहिअ०जाव भरिए हव्वमागच्छेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं बालग्गेहिं बालग्गकोडीणं, ते णं बालग्गा णो अग्गी डहेजा०जाव नो अप्फुन्ना तओ णं समए समए एगमेगं आगास-पएसं अवहाय पलिविद्धंसिज्जा नो पूइत्ताए हव्वमागच्छेज्जा, ततो णं वाससए जावइएणं कालेणं से पल्लेखीणे०जाव निट्ठिए भवइसेतं ववहारिए वाससए एगमेगं बालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे खेत्तपलिओवमे। "एएसिंपल्लाणं, कोडाकोडी भवेज दसगुणिआ। नीरए निल्लेवे निट्ठिए भवइ, से तं वावहारिए अद्धापलिओवमे। तं ववहारिअस्स खेत्तसागरोवमस्स एगस्स भवे परिमाणं / / 1 / / " "एएसिं पल्लाणं कोडाकोडी भविज दसगुणिता! तं ववहारिअस्स एएहिं ववहारिएहिं खेत्तपलिओवमसागरोवमेहिं किं पओअणं? अद्धसागरोवमस्स एगस्स भवे परिमाणं / / 1 / / " एएहिं ववहारि- | एएहिं ववहारिएहिं नत्थि किंचि पओअणं, केवलं पण्णवणा प