________________ पलंघण 668 - अभिधानराजेन्द्रः - भाग 5 पलंब झिज्झिरी वल्ली पलाशकः, सुरभिः किंशुकस्तयोः प्रलम्ब मूलम् / एवं तालप्रलम्बं च, सल्लकीप्रलम्ब, च शब्दादन्यदपि मूलं यल्लोकस्योपभोगमायाति तदेतद् मूलप्रलम्ब ज्ञातव्यमानुपूर्व्या। अथाऽग्रप्रलम्बं विवृणोतितलनालिएरलउए, कविट्ठ अंबाड अंबए चेव / एअं अग्गपलंब, नेयव्वं आणुपुव्वीए।।४५ / / तालफलं, नारिकेरफलं, लकुचफलं, कपित्थफलम. आम्रफलम्, चशब्दस्यानुक्तसमुचयार्थत्वादन्यदपि कदलीबीजपूराऽऽदिकम् एतदग्रप्रलम्ब ज्ञातव्यमानुपूर्व्या। अथ परः प्राऽऽहजइ मूलग्गपलंबा, पडिसिद्धान हु इयाणि कंदाई। कप्पंति न वा जीवा, को व विसेसो तदग्गहणे? // 46 / / यदि मूलप्रम्बागप्रलम्बे प्रतिषिद्धे, न पुनरिदानीमस्मिन् सूत्रे कन्दाऽऽदयः-कन्दस्कन्धत्वशाखाप्रबालपत्रपुष्पबीजानि प्रतिषिद्धानि, यतेश्चैतेषां प्रतिषेध न करोति सूत्रं ततो मदीयायां मतो प्रतिभासते.-- अवश्यमेते कन्दाऽऽदयः कल्पन्ते प्रतिगृहीतुंजीवा अपि सन्तः। अथवा-- तत्त्वतो नामी जीवा भवन्ति, यदि हिजीवा भवेयुस्ततः प्रतिषेधोऽप्यमीषामस्मिन सूत्रे कृतः स्यात, अथेत्थं भणिष्यन्ति भवन्तः--जीवा एवामी न कल्पन्ते ततः सूत्रं दुर्बद्धम्। अथववीध्वं जीवा अमीन चकल्पन्ते सूत्र च सुबद्ध, ततः को वा विशेषहेतुः, तेषां। कन्दाऽऽदीनामग्रहणे तेन गृहीता इति। पद / विस्तीर्णभूखाते, (प्रकृष्ट) पुनःपुनर्लङ्घने, भ०२ श०५ उ०। / उत्त०। पलंघंतिए अव्य०(प्रलड्धयितुम) पुनः पुनर्लङ्घययित्वेत्यर्थ, भ०। पलंडु पु०( पलाण्डु) (काँदा-प्याज) इतिख्याते कन्दविशेषे, सूत्र०१ श्रु०७ अ०। उत्त०। पलंब त्रि० (प्रलम्ब) प्रलम्बते इति प्रलम्बः / प्रलम्बमाने, राof "पलम्बकोरंटमल्लदामविसोहियं / " प्रलम्बते इति प्रलम्ब, तेन प्रलम्बमानेन कारण्टमाल्यादाम्ना कोरण्टपुष्पमालया उपशोभित प्रलम्बकोरण्टमाल्यदामोपशोभितम् / रा०। ईषल्लम्बमाने, प्रश्न० 4 आश्र० द्वार।। ध० / जी० आ०म० / चले ओघ०।ज्ञा०। दीर्घ, ज्ञा०१ श्रु०१ अ०। रा०। अतिदीर्घ, औ०। प्रलम्बत इति प्रलम्बः / आभरणविशेषे, आ० म०१०। झुम्बनके,ज०२वक्ष०ा औ०। कल्प०। नि० चूछ। उपा० / त्रयःषष्टितमे महाग्रहे, "दो पलंबा।" स्था०२ ठा० 3 उ० / कल्प० / चं० प्र०ा सू०प्र० / एकादशदेवलोकस्थविमानभेदे, स०१७ सम०। ओघ०। अहोरात्रस्याष्टमे मुहूर्ते, स०३० सम० शकटाऽऽदिकृते धान्याऽऽगारविशेषे, बृ० 2 उ०। ('मूलगुणपडिसेवणा' शाब्दे वनस्पति प्रतिसेवनाप्रस्तावे शुद्धपद्धलम्बभक्षण वक्ष्यते)"अकर्त्तरिच कारके संज्ञायाम्। / 3 / 3 / 16 / / इति घजप्रत्ययः / प्रलम्बते प्रकर्षण वृद्धिं याति वृक्षोऽस्मादिति / मुले. व्य०१ उ०। फले, स्था०४ ठा०१ उ०। (1) प्रलम्बग्रहणनिषेधःनो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए।।१।। बृ० 1 उ०३ प्रक० / नि० चू०। (निर्गन्थाऽऽमशब्दानां सनिक्षेपा व्याख्या स्वस्थाने) (2) अथ प्रलम्बपदं विवृणोतिनाम ठवणपलंब, दव्वे भावे अ होइ बोधव्वं / अट्टविहकम्मगंठी, जीवो उ पलंबए जेणं // 2 // नामप्रलम्ब, स्थापनाप्रलम्यं द्रव्यप्रलम्ब भावप्रलम्बं च भवति बोद्धव्यम् नामस्थापने सुगमे / द्रव्यप्रलम्बम् एकभविकबद्धाऽऽयुष्काभिमुखनामगोत्रभेदभिन्नं मूलोत्तरगुणभेदभिन्नं च; द्रव्यतालवद् भावप्रलम्ब च वक्तव्यम् / यद्वा-अष्टविधः कर्मग्रन्थिर्भावप्रलम्ब उच्यते इत्याह-येन कर्मणा जीवः, तुशब्दः संसारीति विशेषणार्थः / तालवत् प्रलम्बते नैरयिकाऽऽदिकां गतिं प्रति लम्बत इति तद्भावतः प्रलम्बम्। अत्र परः प्राऽऽह.. तालं तलो पलंब, तालं तु फलं तलो हवइ रूक्खो / पलंबं तु होइ मूलं, झिज्झिरिमाई मुणेयव्वं / / 43 / / किमिदं तालं, को वा तलः किं वा प्रलम्बम्? अत्र सूरिराह तालं च तावत्फलं, तलं वृक्षसंबन्धि, तच्चाग्रफलं प्रलम्बमुच्यते तलः पुनस्तदाधारभूतो वृक्षः / प्रलम्ब पुनर्मूलं भवति, प्रलम्बशब्देन इह मूलप्रलम्ब गृहीतमिति भावः / तच क्रियाऽऽदिक झिज्झिरिप्रभृति वृक्षसंबन्धि (मुणेयव्वं) ज्ञातव्यम्। / तदेव मूलप्रलम्बमाहझिज्झिरिसुरमिपलंवे, तालपलंबे अ सल्लइपलंवे। एवं मूलपलंब, नेयव्वं आणुपुव्वीए।।४४ / / अत्र सूरिः प्रतिवचनमाहचोयग! कन्नसुहे हिं, सद्देहिँ अमुच्छितो विसहें फासे। मज्झम्मि अट्ठ विसया, गहिया एवऽट्ठ कंदाई॥४७॥ हे नोदकः यथा दशवैकालिके-"कन्नसोक्खेहिँ सद्देहिं पेम नाभिनिवेसए। दारुणं ककसं फासं, कारण अहियासए।।१।।" इत्यस्मिन् श्लोक कर्णसुखैः सुश्रवः शब्दरमूर्छितो भवेदिति शब्दविषयो राग: प्रतिषिद्धः, विषहेत स्पर्श दारुणमित्यनेन तुस्पर्शविषयो द्वेष इति शब्दरूपरसगन्धस्पर्शानामिष्टानिष्टरूपतया दशविधानां मध्यादिष्टशब्दानिष्टस्पर्शयोराद्यन्तयोरेतत्सूत्रलाघवार्थ ग्रहण कृतम् / अन्यथा ह्येवमभिधातव्यं स्यात्"कन्नसोक्खेहि सद्देहिं, पेमं नाभिनिवेसिए। दारुणं कक्कसं सह, सोएण अहियासए॥१॥ चक्खुसोक्खेहिँ रूपेहि, पेमं नाभिनिवेसए। दारूण कक्कसं रूवं, चक्खुणा अहियासए॥२॥" इत्यादि परमाद्यन्तग्रहणे मध्यस्यापि ग्रहणमितिन्यायादष्टावपि मध्ययर्तिनोऽनिष्टशब्दाऽऽद्या इष्टस्य शान्ता विषयागृहीता भवन्ति / एवमत्रापि सूत्र बृहत्तरमा भूदितिहेतोराद्यन्तयोरणमूलप्रलम्बयोहणे मध्यवर्तिनः कन्दाऽऽदयोऽष्टावपि गृहीता द्रष्टव्याः। एतेषां च मूलकन्दाऽऽदीनां दशानामपि भेदानां सुखप्रतिपत्त्यर्थमिय गाथा लिख्यते"मूले कंदे खंधे, तया य साले पवाल पत्ते य /