________________ परूवणा 667- अभिधानराजेन्द्रः - भाग 5 पलंघण कहण त्ति वा धक्खाणमग्गे त्ति वा एगट्ठा।"आ० चू०१अ०।"पन्न ति वा / से किं तं परोक्खनाणं? परोक्खणाणं दुविहं पण्णत्तं / तं पन्नवण त्ति वा विनवण त्ति परूवण त्ति वा एगट्ठी' नि० चू०१ उ०। जहा-आभिणिवोहियनाणपरोक्खं च, सुयनाण-परोक्खं च। "परुवण ति वा कप्पण त्ति वा एगट्ठा।“नि० चू०१उ०। पदार्थकथनायां (से किं तमित्यदि) अथ किं तत् परोक्षज्ञानम्? परोक्षज्ञानं द्विविध च! आव० 4 अ०। विशे०। बृ०। प्रज्ञप्तम् / तद्यथा-आभिनिवोधिकज्ञानपरोक्षं च श्रुतज्ञानपरोक्ष च / परूविय (त्रि०) प्ररूपित नामाऽऽदिस्वरूपकथनतः (स० 1 अङ्ग) चशब्दो स्वगतानेकभेदसूचकौ परस्परं सहभावभेव तयोर्दर्शयतः। नं०। सूत्रार्थकथनतः (ग०२ अधिक। स्था० अनु०) रवनामकथनेन (उत्त० वृ० / स्था० / (एतत् सर्व 'अत्तीकरण' शब्दे प्रथमभागे 504 पृष्ठे 26 अ०) भेदानुभेदकथनेन कथिते, प्रश्न०१ सम्ब० द्वार / प्रतिसूत्रम- न्यक्षेणादर्शि) र्थकथनतः प्रोके, अनु०। परोक्खवयण (न०) परोक्षवचन स देवदत्त इत्यादिरूपे परोक्षार्थप्रतिपरूवेंत (त्रि०) प्ररूपयत् उपपत्तिभिः स्थापयति, औ०। पादके वचनभेदे, आचा०२ श्रु०१ चू०४ अ०१ उ०। परेअ देशी) पिशाचे, दे० ना० 6 वर्ग 12 गाथा। परोप्पर (त्रि०) परस्पर पर-वीप्सायाम् द्वित्त्वम्, सुद च / परेय-त्रि० प्रेत पिशाचे, "ढयरा पुयाइणो पिप्पया परेया पिल्लसया "नमस्कारपरस्परे द्वितीयस्य" ||8/162 // इति द्वितीयस्यात भूया :" पाइ० ना०३० गाथा। ओत्वम्। 'परोप्परं।' प्रा०१पाद। "ष्पस्पयोः फः" ||812153 // परवेय (देशी पादपतने, दे० ना०६ वर्ग 18 गाथा। इति सूत्रस्य बाहुलकत्वात्तस्य भागस्य प्फः / प्रा०२ पाद / अन्योन्यपरोक्ख (न०) परोक्ष परेभ्योऽक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोभ्योऽ- रिगन्, प्रश्न०१आश्र० द्वार। "तासिं परोप्परं पीई"। आ० म०१ क्षस्य जीवन्य यत्तपरोक्षम, निरुक्तिवशात् / अथवा-परैरक्षसम्बन्धनं अ०। प्रश्नः / सूत्र०। जन्यजनकभावलक्षणमस्येति परोक्षम्। इन्द्रियमनोव्यवधानेनाऽऽत्म- परोवक्कम (पुं०) परोपक्रम परकृतमरणे, भ०२० श० 10 उ०। स्था०। नोऽर्थप्रत्ययकर्मसाक्षात्कारिणी, स्था०२ ठा० 1 उ०। परोवगइ (स्त्री०) परोपकृति परोपकारे, परोपकारपरो हि पुमान् सर्वस्य परोक्खणाण (न०) परोक्षज्ञान क० स०। अप्रत्यक्षाऽऽत्मके ज्ञाने, विशे०। नेवाञ्जनम्। ध०१ अधि०। अथ परोक्षज्ञानस्वरूपमाह परोवगार (पुं०) परोपकार परस्मै अशनाऽऽदिप्रदाने, संघा० / तत्राऽपि अक्खस्स पोग्गलकया, जं दविंदियमणा परा तेणं / विशेषतः परोपकारकरणे प्रवर्तितव्यं, तस्यैवान्वयव्यतिरेकाभ्यामपि तेहिं तो जं नाणं, परोक्खमिह तमणुमाणं व // 10 // पुण्यवन्धनिबन्धनत्वात्। उक्तंच-"संक्षेपात्कथ्यते धर्मो जनाः ! किं यद्यस्माद् द्रव्येन्द्रियाणि, द्रव्यमनश्च, अक्षस्य जीवस्य पराणि भिन्नानि विस्तरेण वः? परोपकारः पुण्याय, पापाय परपीडनम् / / 1 / / '' स वर्तन्ते। कथंभूतानि पुनर्द्रव्येन्द्रिादिव्यन्द्रिव्यमनासीत्याहपुद्गलकृतानि चोपकारो द्वेधा-द्रव्यतो, भावतश्च। तत्रद्रव्यत उपकारो भोजनशयनापुगलस्कन्धनिचयनिष्पन्नानि, हेतुद्वारेण चेढ विशेषणं द्रष्टव्यम्, ऽऽच्छादनप्रदानाऽऽदिलक्षणः / स चाल्पतयाऽनात्यन्तिकश्चैहिकार्थपुद्गलकृतत्वाद, येन द्रव्येन्द्रियमनांसि जीवस्य परभूतानि, तेन तेभ्यो स्याऽपि साधनेनैकान्तेन साधीयानिति / भावोपकारस्त्वध्यापनश्रावयन्मतिश्रुतलक्षणं ज्ञानमुत्पद्यते, तत्तस्य साक्षादनुत्पत्तेः परोक्षम् णाऽऽदिस्वरूपी गरीयानित्यात्यन्तिक उभयलोकसुखावह श्वेत्यतो अनुज्ञानवदिति। इदभुक्तं भवति-अपौलिकत्वादमूर्तो जीवः, पौदाल- भावोपकार एव यतितव्यम्। स च परमार्थतः पारमेश्वरप्रवचनोपदेश एव, कत्वात्तु मूर्तानि द्रव्येन्द्रियमनांसि, अमूर्ताच मूर्त पृथगभूतं. ततस्तेभ्यः तस्यैव भवशतोपचितदुःखक्षयक्षमत्वात् / आह च-'नोपकारो पौगलिकन्द्रियमनोभ्यो यन्मतिश्रुतलक्षणं ज्ञानमुपजायते, तद्भूमाऽऽ- जगत्यस्मिंस्तादृशो विद्यते क्वचित् / यादृशी दुःखविच्छेदाद्देहिना देरन्यादिज्ञानवत्परनिमित्तत्वात् परोक्षमिह जिनमते परिभाष्यते। इति / धर्मदेशना॥१॥" संघा०१ अधि०१ प्रस्ता०॥ गाथार्थः / / 60 // विशे०। बृ०॥ परोवताव (पुं०) परोपताप परेषां प्रतिपत्तिविघ्ने, पं० सू०३ सूत्र। परोक्ष लक्षयन्ति- . परोहड (न०) अज्ञाते भूमिगृहे, "घरवाड्यं परोहडं। 'पाइ० ना०२६४ अस्पष्टं परोक्षम् // 1 // गाथा। इति प्राक्रसूत्रितस्य स्पष्टत्वाभावभ्राजिष्णु यत्प्रमाणं तत्परोक्ष लक्षयि- | *पल त्रि० पर "रसोर्ल-शौ"111४२८८ || इति रस्य लः / तव्यम्॥१॥ "एदु भवं शमणे भयवं महावीले। भयवं कदंते, ये अप्पणोपक्खं उज्झिय अथैतत्प्रकारतः प्रकटयन्ति पलस्स पक्खं पमाणीकलेशि" प्रा० 4 पाद। स्मरणप्रत्यभिज्ञानतर्वानुमानाऽऽगमभेददतस्तत्पञ्चप्रकारम्।। पलन० मांसे, अनु० औ० / कर्षचतुष्टये,ज्यो २पाहु०।अनु० / गुञ्जात्रयेण स्पष्टम् रत्ना०३ परि० / आ० चू०।"परोक्खणाणे दुविहे पण्णते। तं पल स्यात् गद्याणस्ते च / “पलं च दशगद्याणैस्तेषां सार्द्धशतैर्भणम्।" जहो आभिणिवोहियणाणे चेव, सुअनाणे चेव।" स्था०३ ठा० 1 उ०। / तं०। नशमदेवलोकस्थे विमानभेदे, स०२० सम०। स्वेदे, दे० ना०६ आ० म० / नं०। विशे०। सम्म०। (व्याख्या स्वस्थस्थाने) (नैयायिक- वर्ग१ गाथा सम्मताना प्रत्यक्षज्ञानानां परोक्षत्वम् 'पच्चक्ख' शब्दे ऽरिमन्नेव भागे | पलअन० प्रलय नाशे, "पलओ निहणं नासो।' पाइ० ना० 167 गाथा। दर्शितम्। पलंघण न०प्रलड्धन पौनःपुन्येन कर्दमाऽऽदीनामतिक्रमणे, परोक्षज्ञानभेदाः ग० 1 अधि० / स्था०। अति विकटे पादविक्षेपे, प्रज्ञा०३६ -