SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ परिहारविसुद्धिय 662 - अभिधानराजेन्द्रः - भाग 5 परिहारविसुद्धिय गणमङ्गीकृत्य प्रमाणमाह एवं शिष्येण पृष्टे सति सूरिराहसयग्गसो य उक्कोसा, जहण्णेणं तओ गणा। पुव्वसयसहस्साइं, पुरिमस्स अणुसज्जति। गणो य णवओ वृत्तो, एमेता पडिवत्तिओ / / 373 / / वीसग्गसो य वासाई, पच्छिमस्साणुसञ्जति॥३०॥ शताग्रशः शतसंख्या गणा उत्कर्षतोऽमीषां भवन्ति, जधन्येन त्रयो / पूर्वशतसहस्राणि पूर्वस्य ऋषभस्वामिनस्तीर्थे परिहारकल्पोऽनुसगणाः, गणश्च नवको नवपुरुषमान उक्तः, एवमेताः प्रतिपत्तयः प्रमाणा- जति० तत्र ऋषभस्वामिनः तीर्थ यानि पूर्वशतसहस्राण्युक्तानि ताग्ने ऽऽदिविषयप्रकारा मन्तव्याः। देशोने द्वे पूर्वकोटी मन्तव्ये। कथमिति चेत्? उच्यते-इह पूर्वकोट्यायुषो एग कप्पट्ठियं कुजा, चत्तारि परिहारिए। मनुष्या जन्मत आरभ्य सञ्जाताटवर्षाः प्रव्रजितास्तेषां च नवमे वर्ष अणुपरिहारिगा चेव, चउरो तेसिं तु ठावए / / 374 / / उपस्थापना संजाता, एकोनविंशतिवर्षपर्यायाणां च दृष्टिवाद उद्दिष्टः, नवानां जनानां मध्यादेकं कल्पस्थितं गुरुकल्पं कुर्यात्, चतुरः तस्य वर्षेण योगः समाप्तिं नीतः, एवं नवविंशतिश्च मिलिता एकोनत्रिंशपरिहारिकान् कुर्यात्, तेषां शेषाश्चतुरोऽनुपरिहारिकान् स्थापयेत्। वर्षाणि, एतावत्सु वर्षेषु गतेषु ऋषभस्वामिनः पावें परिहारकल्प ण तेसिं जायती विग्धं, जा मासा दस अट्ठय। प्रतिपन्नाः, तत एकोनविंश-द्वर्षन्यूनां पूर्वकोटी परिहारकल्पे तैरनुपालिते ण वेयणा ण वाऽऽतंका, णेव अण्णे उवदवा / / 375 / / सतिये वाऽन्ये तेषां मूले परिहारकल्पं प्रतिपद्यन्ते, तेऽप्येवमेवैकोनत्रिंशअट्ठारससु पुण्णेसु, होज एते उवद्दवा। द्वर्षन्यूनां पूर्वकोटीमनुपालयन्ति। एवं देशोने द्वे पूर्वकोटी भवतः, पश्चिमऊणिए ऊणिए यावि, गणमेरा इमा भवे / / 376 // स्य तु यानि विंशत्यग्रशो वर्षाण्युक्तानि तानि देशोने द्वे वर्षशते भवतः / तेषामेवंकल्पं प्रतिपन्नानां न जयते विघ्नोऽन्यत्र संहरणाऽऽदियावन्मासा तथा चाऽऽहदशाष्टौ च, अष्टादशेत्यर्थः / न वेदना न वाऽऽतो नवान्यैः केचनोपद्रवाः पवजा अहवासस्स, दिद्विवादो जवीसहि। प्राणव्यपरोपणकारिण उपसर्गाः, अष्टादशषु मासेषु पूर्णेषु भवेयुरप्येते इति एकूणतीसाए, सयमूणं तु पच्छिमे // 381 / / उपद्रवाः, उपद्रवैश्च यदि तेषामेके डम्बा नियन्ते। अथवा तेषां कोऽपि पालइत्ता सयं झणं, वासाणं ते अपच्छिमे। स्थविरकल्पात् जिनकल्पे च गतो भवति, शेषास्तु तमेव कल्पम्- काले देसिंति अण्णेसिं, इति ऊणा तु वे सता॥३२॥ "अनुपालकम्मे तउ पवनंति तेऊ णिते गणा जाते' इयं गणमर्यादा श्रीवर्द्धमानस्वामिकाले वर्षशतऽऽयुषो मनुष्याः, तत्राष्टवर्षस्य जन्मनः गणसामाचारी भवति। इहोनितेऊनिते इति द्विरुच्चारण भूयोडप्यष्टादशसु प्रभृति संजातवर्षाष्टकस्य कस्याऽपि प्रव्रज्या संजाता, पूर्वोक्तरित्या च मासेषु पूर्णेषु एष एव विधिरिति ज्ञापनार्थः। विंशत्या वर्षे दृष्टिवादो योगतः समर्थितः, ते श्रीमन्महावीरसकाश एवं तु ठविए कप्पे, उवसंपञ्जति जो तहिं / परिहारकल्पं नव जनाः प्रपिपद्य देशोनवर्षशतमनुपालयन्ति इत्येवमेएगो दुवे अणेगे वा, अविरुद्धा भवंति ते॥३७७ / / कोनत्रिंशतं पश्चिमे पश्चिमतीर्थङ्करकाले भवति। ततस्ते वर्षाणां शतमून एवमन्तरोक्तनीत्या कल्पे स्थापिते सति यद्येकादयो निषेवन। अन्यत्र तं कल्पं पालयित्वा पश्चिमे काले निजाऽऽयुषा पर्यन्ते अन्येषां तं कल्प वा गच्छेयुः ततो यस्तत्रोपसंपद्यते स एको वाद्वौ वाऽनेके वा भवेयुः। तथा | दिशन्ति, प्ररूपयन्ति, प्रवर्तयन्तीति भावः / तेऽप्येवमेकैकोनन्यून शत प्रतिपद्यमानानां मध्ये प्रतिपन्नानामवसाने प्रस्तुतकल्पसमाप्तौ या / पालयन्ति। इत्येवं द्वेशते ऊने वर्षाणा भवत इति। आनुपूर्वी साभाचार्याः परिपाटिस्ता, यथाक्रम वक्ष्यामिति संटङ्कः। किमर्थ तृतीया पूर्वकोटी तृतीयं वा वर्षशतं न भवतत्र कतरस्मिन् तीर्थ एवं कल्पो भवतीति जिज्ञा तीत्याहसायामिदमाह पडिवन्नजिणिंदस्स, पादमूलम्मि जे विऊ। भरहेरवएसु वासेसु, जदा तित्थगरा भवे। ठावयंति अतेअण्णे, ण उठावितठावगा||३८३ / / पुरिमा पच्छिमा चेव, कप्पा दंसंति ते इमं // 378 / / जिनेन्द्रस्य पादमूले ये विद्वांसः प्रस्तुतं, कल्पं प्रतिपन्नास्त एवान्यान भरतैरवतेषु वर्षेषु दशष्वपि यदा तृतीयचतुर्थाऽऽरकयोः पश्चिमे भागे तर कल्पे स्थापयन्ति, न तु स्थापितस्थापकाः, जिनेन स्थापिताः पूर्वाः पश्चिमाश्च तीर्थकरा भवेयुः, तदा ते भगवन्त इमं प्रस्तुतं कल्पं स्थापका येषां ते स्थापितस्थापकास्ते अमुंकल्पमन्येषां न स्थापयन्ति। दिशन्ति प्ररूपयन्ति / अर्थादापन्नमध्यमतीर्थकृता महाविदेहेषु नास्ति इदमत्र हृदयम्-इयमेवास्य कल्पस्य स्थितिर्यत्तीर्थकरसमीपे वा अमुं परिहारकल्पस्थितिरिति। प्रतिपद्यन्ते तीर्थकरसमीपप्रतिपन्नसाधुसकाशे वा नान्येषामतस्तृतीये आह-यद्येवंततः-- वर्षे पूर्वकोटिवर्षशते न भवत इति। केवइयं काल संजोगं, गच्छो तु अणुसज्जती। अथ कीदृगगुणोपेता अमी भवन्ति? इत्याहतित्थयरेसु पुरिमेसु, तहा पच्छिमएसु य / / 376 / / सव्वे चरितमंता य, दंसणे परिनिट्ठिया। कियन्त कालं संयोग परिहारकल्पिकानां गच्छः पूर्वेषु पश्चिमेषु च णवपुट्विया जहण्णेणं, उक्कोसं दसपुब्विया॥३५४११। तीर्थङ्करेषु अनुसजति परम्परयाऽनुवर्तते। पंचविहे ववहारे, कप्पे ते दुविहम्मि य /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy