________________ परिहार 678 - अभिधानराजेन्द्रः - भाग 5 परिहार बलियत्तणगुणेण पलाइजा वि। एवं चिंतिऊण सो अन्नेण ओगासेणं खिप्पं पाणियं पाउं लग्गो / जाव सो वाहं तं ओगासं पावइ ताव कइ वि घोट्टे करेत्ता पलातो एवं सो वि पारिहारिओ चितेइ-जइ न पडिसेवामि तो मरामि अबूढे च पायच्छित्ते अन्नमवि कम्मनिजरणं न काहामि। पडिसेविए पुण पच्छित्तं च, जं च अबूढं च वहिस्सामि अन्नं च कम्मनितरणं चिरं जीवंतो करेस्सामि भवसत्तमदेवदिट्टतेणं कथाइ सिज्झहामि विवेयं / जतो भणिय"अप्पेणं बहुमेसेञ्जा, एय पंडियलक्खणं। सव्वासु पडिसेवायु, एयं अट्ठावयं विदू॥१॥ अत्रोत्तरार्धाक्षरगमनिका सर्वासु प्रतिसेवासु प्रतिसेवनासु एतदनन्तरोदितमल्पेन च षट्के षण्मासार्थपदं सार्थकमपवादपदं विदुर्जानन्ति पूर्वमहर्षयः। एनमेव मृगदृष्टान्तं भावयतिगिम्हे स मोक्खिएV, दटुं वाहं गतो जलोयारे। चिंतेइ जइ न पाहं, तोयं तो मे धुवं मरणं / / 64 / / पाउं मरणं पि सुहं, कयाइ चेट्ठिओ पलाएज्जा। इति चिंतेउं पाउं, नोल्लेउं तो गतो वाहं / / 65 / / ग्रीष्मे ग्रीष्मकाले स मृगोऽवतारे गतो व्याधं मोक्षतेषु मोक्षितो मोकुमिष्ट इषुर्वाणो येन स तथा तं, दृष्ट्वा चिन्तयतियदिन पास्यामि तोयं जल ततो मे ध्रुवं मरणम् / अपि च पानीयं पीत्वा मरणमपि मे सुख,तथा कदाचित्पानीयपानेन चेष्टितः सचेष्टाकः सन् पलायेयमपि, इति चिन्तयित्वा पानीयमन्यस्मिन्नवकाशे पीत्वा वेगवलेन व्याधं मुदित्वा प्रेर्य गतो मृगः स्वस्थानम् / उक्तो मृगदृष्टान्तः। संप्रति दान्तिकयोजनामाहमिग्गसमाणो साहू, दगपाणसमा अकप्पपडिसेवा। वाहोवमो य बंधो, सेविय पीतं पणोल्लेइ॥६६ / / मृगसमानो मृगसदृशः साधुः, उदकपानरामा उदकाभ्यवहारसमा अकल्पप्रतिसेवा, व्याधोपमो व्याधस्थानीयोबन्धः / कर्मबन्धमकल्पं प्रतिसेव्य मृग इव पानीयं पीत्वा व्याधं प्रणुदति प्रेरयति / संप्रति आलोचनाया अपरुषभाषणे योधदृष्टान्त उपन्यरत्तः। स भाव्यते-- ''एगो राया, सो परबलेणं अभिभूतो, तेण जोहा दिट्ठा जुज्झता परबलेन पहारेहि परिताविया भग्गा, ततो आगया अप्पणिज्जगस्स रन्नो पायमूलं, तेणवायसरेहिं तज्जियातुज्झे मम वित्तिं खाइत्ता किं पहाराणं भीया पडिआगता? ताहे ते जोहा परबलमभिभविउमसमत्था इमं विततिजुज्झंताणं आउहपहारेण भग्गाणं पडिआगथाणं वायारसपहारा बंधणमरणादीणि विसेसति कीस अप्पा न परिवत्तो ति चिंतेऊण तेहि जोधेहिं राया बंधिउ परबलरण्णो दिण्णो।' एनमेवार्थमाहपरबलपहारचइया, वायासरतोइया य ते पहुणा। परपच्चूहासत्ता, तस्सेव हवंति घायाय // 67 / / योधाः परबलकृतैः प्रहारैस्त्याजिताः संग्रामाध्यवसायमो चिनाः, ततः / प्रत्यागताः सन्तस्ते प्रभुणा स्वकीघेन राज्ञा वाक्सरैस्तोदिता अतिशयेन पीडिताः परप्रत्यूहासक्ताः परबलप्रतिक्षेपकर्तुमसमर्थाः तस्यैवाऽऽत्मीयस्य राज्ञो व्याघाता य भवन्ति। "अपणो राया परबलेणाभिभूतो तहेव जोहे पेसेइ. परबलपहारेहिं भग्गो पडिआगतो प्रोत्साहयति।" कथमित्याहनामेण य गोएण य, पसंसिया चेव पुव्वकम्मे हिं। भग्गवणिया वि जोहा, जिणंति सत्तुं उदिण्णं पि॥६८ / / ते योधाः प्रत्यागताः सन्तः तेन राज्ञा नाम्ना अभिधानेन गोत्रेणान्वयेन तथा पूर्वकर्मभिः पूर्वकृतैरनेकैः संविधानकैः प्रशंसिताः सम्यक्रस्तुताः, ततस्तया प्रशंसया उत्कर्ष ग्राहिताः सन्तो व्रणिताः सन्तो भग्ना भावणिताः, राजदन्ताऽऽदिदर्शनाद्भग्रशब्दस्य पूर्वनिपातः। तथाभूता अपि उदीण्णमपि प्रबलमपि शवु जयन्ति। उक्तो योधदृष्टान्तः संप्रति दान्तिकयोजनामाहइय आउरपडिसेवं त चोदितो अहव तं निकाए तो। लिंगाऽऽरोवण चागं, करेज्ज घायं व कलह वा // 66 // एतेनयोधृगतेन प्रकारेणाऽऽतुरः प्रथमः, द्वितीयः परीषहाभिभूतेनाऽऽकुलीभूतोऽनेषणाऽऽदि प्रतिसेवमानः सन् चोदितोऽथवातत्प्रतिसेवितंनिकाचयन आलोचयन् चोदितो, यथा-हे निर्धर्मिन!किमीदृश त्वया कृतमित्यादि / स च तथा परुषभाषणेन रोषं ग्राहितः सन् तां प्रतिचोदनामसहमानो लिङ्गस्य वा रजोहरणमुखवस्त्रिकारूपस्य आरोपणं वा, प्रायश्चित्तस्य त्यांग वा कुर्यात्। यदि चाघात चोदकस्य कुर्यात्, घातग्रहणमुपलक्षणम्-पिट्टनं वा लकुटाऽऽदिभिजीविताह्यपरोपणं वा कुर्यात, कलह वा राटिरूपं विदध्यात्, कोपाऽऽवेशतः सर्वस्याप्यकृत्यसंभवात्। संप्रति वृषभदृष्टान्त उच्यते-''केदारेसु साली वाविता, ते य केयारा वितीए परिक्खित्ता कया,तेसिं एवं वारं कयं, अन्नया तेण वारेण वसभो पविट्ठो केयारेसु चरइ, केयारसामी आगतो तं वसभं पविट्ठ पसिऊण तं वारं ढक्वियं, ततो सरमादीहिं तं वसभं परितावेति-ताहे तेण परिताविएण इमं कयं।" जंपिन चिण्णं तं तेण चमढियं पेल्लियं सराईहिं! केयारेक्कदुवारे, पेयालेणं निरुद्धणं / / 7 / / केदारसत्के एकस्मिन् द्वारे सति तेन द्वारस्थगनतो निरुऽद्धेन पेयालेन साण्डवृषभेण यदपरेषु केदारेषु न चीपर्ण तदपि शराऽऽदिभिः परिताप्यमानेन इतस्ततः परिभ्रमता (चमढियं ति) विनाशितं (पेल्लियं बेति पातितं च शीघ्रम / एष दृष्टान्तः। अयमर्थोपनयः-- तणुयम्मि वि अवराहे, कयम्मि अणुवायचोइएणं वा। सेस चरणं पि मलियं, असमत्थ पसत्थ विइयं तु // 71 / / एवं वृषभदृष्टान्तप्रकारेण स्तोकेऽप्यपराधे कृते अनुपायेन उपायाभावेन यश्चेदितस्तेनानुपायचोदितेनाधिकृतप्रतिसेवनातः शेष यच्चारित्रमवतिष्ठते तदपि लिङ्गत्यागाऽऽदिना मलिनं क्रियते / इदमप्रशस्तमुदाहरणम्। द्वितीय तदाहरण प्रशस्तम्। तचेदम्-"अन्नो केयारसामी वसभं केया