________________ परिहार 677 - अभिधानराजेन्द्रः - भाग 5 परिहार स परिहास्तपः प्रतिपद्येतेति भावः। तस्यैकोऽनुपारिहारको दीयते / एष तव्यः, तेन तस्य करणीय वैयावृत्यमितीदमेकं सूत्रम् // 5 / / द्वितीयं सूबसंक्षेपार्थः / / 4 / / सूत्रमाह-(से य णो संथरेज्जा इत्यादि) सोऽधिकृतः पारिहारिको व्यासार्थ तु भाष्यकृदाह-- ग्लायन्नकृत्यप्रतिसेवनेनाऽपि न संस्तरेत, न परिहारतपोयोग्यमनुष्ठान सव्वे वा गीयत्था, मीसा व जहन्न एगों गीयत्थो। विधातुमलम्, ततस्तस्यानुपारिहारिकेण वैयावृत्यं करणीय, तच्च यथा परिहारिऐं आलवणा, इय भत्तं देंति गेण्हती॥५६ / / करणीय तथा भाष्यकृदर्शयिष्यति। यदि पुनःसत्यपि बलेऽनुपारिहारिकेण लहु गुरु लहुगा गुरुगा, सुद्धतवाणं व होइ पण्णवणा। क्रियमाणं वैयावृत्यम्, (साइजेज त्ति) स्वादयेत् अनुमन्येत, तदापि अह होति अगीयत्था, अन्नगणे सोहणं कुज्जा // 60 // प्रायश्चित्तं कृत्स्नम् तत्रैव उह्यमाने परिहारतपसि अनुग्रहकृत्स्नेनाऽऽरोते बहवः साधर्मिकाः कदाचित्सर्वेऽपि गीतार्था भवेयुः, कदाचिद् पयितव्यं स्यादिति सूत्रद्वयसंक्षेपार्थः।।६।। गीतार्थमिश्वाः / तत्र यदि जघन्येनैको गीतार्थः, शेषाः सर्वेऽगीतार्था इति व्यासार्थ तु भाष्यकृत्प्रतिपादयतिरएको गीतार्थः प्रायश्चित्तस्थानमापन्नस्तस्य एवाऽऽचार्यः कल्पस्थितः, परिहारियाहिगारे, अणुवत्तंते अयं विसेसो उ। स एव चानुपारिहारिकः / यदि पुनर्बहवो गीतार्थाः प्राप्यन्ते, यदि वा- आवण्णदाणसंथर-मंसथरे चेव नाणत्तं // 61 // सर्वे गीतार्थाः, तत एक कल्पस्थितं कृत्वा बहवः पारिहारिका भवन्ति, परिहारिक प्रकृतेऽनुवर्तमाने अयं वक्ष्यमाणलक्षणो विशेषः पारिहारिलेषां च पारिहारिकी कर्तव्या, पारिहारिकैश्च परिहारतपसि व्यूढे कविधिगत आभ्यां सूत्राभ्यामभिधीयते। को विशेषः?, इत्यत-आहअनुपारिहारिकाः परिहारतपः प्रतिपद्यन्ते। कृतपरिहारतपः-कर्माणस्तु (आवण्णदाणसथरे त्ति) परिहारतपः प्रायश्चित्तमापन्नस्य परिहारततेषामनुपारिहारिका भवन्ति। कल्पस्थिोऽपि परिहारतपो वहति, तस्या- पोदाने कृते सति तत् वहतो ग्लानिमुपगतस्य अन्यतरदकृत्यस्थान प्यनुपारिहारिक एको दातव्यः / यदि पुनराचार्यः परिहारतपोयोग्य प्रतिसेव्यते, न संस्तरतः। प्रथमसूत्रेण विधिरभिधीयते, द्वितीयसूत्रेण प्रायश्चित्तस्थानमापन्नो भवति, शेषास्तु सर्वेऽप्यगीतार्थाः, ततः पुनस्तेनाप्यसरतरत इति सूत्रद्वयस्य परस्पर पूर्वानन्तरसूत्राच नानात्वं सोऽन्यगण गत्वा परिहारपतः प्रतिपद्यते, पारिहारिकस्य यदि शेषाः विशेषः। साधव आलापनाऽऽदिकं कुर्वन्ति। आदिशब्दात्सूत्रवाचनाऽऽदिपरिग्रहः / पर आहततस्तेषां प्रायश्चित्तं चत्वारो लथवः। अथ भक्तं ददति, तदा चत्वारो उभयवले परियायं, सुत्तस्थाभिग्गहे य वण्णेत्ता। गुरवः / तथा पारिहारिकाद्भक्तं गृह्णन्तितदा चत्वारो लधवः / पारिहारिक नहु जुजइ वृत्तुं जे, जं तदवत्थो वि आवजे // 62 / / एवाऽऽलापनाऽऽदिकं करोति भक्तं वा ददातिगृह्णाति वा तदा सर्वत्र ननु तस्य पारिहारिकरन्य पूर्वमुभयं धृतिसंहननबलरूपं वर्णितं, प्रत्येक चत्वारो गुरवः / ये पुनरगीतार्थास्तेभ्यः शुद्धतपो दातव्यम्। पर्यायश्च गृहयतिपर्यायरूप उभयतो वर्णितः, सूत्राविपि तस्य अगीतार्थतया तेषां परिहारतपो योग्यत्वाभावात् / अथ कीदृशाः परि- यावत्प्रमाणौ भवतस्तावत्प्रमाणौ वर्णितौ० अभिग्रहा अपि च तस्य हारतपोर्हाः, कीदृशाः शुद्धतपोयोग्या इति शिष्यप्रश्नावकाशात् परिहार- क्षेत्राऽऽदिविषयाः पूर्वमधस्तात् व्यावर्णितास्तत उभयबलमुभयं पर्याय तपोयो ग्यानां च प्रज्ञापना प्ररूपणा कर्तव्या। अत्रापि तत्प्ररूपणायाः सूत्रार्थावभिग्रहांश्च वर्णयित्वा (नहु) नैव युष्माकंयुज्यते वतुम्। 'जे' स्थानत्वात् / सा च प्रागेव कृतेति न भूयः क्रियते। अथ सर्वेऽप्यगीतार्था इति पादपूरणे / यत्तदवस्थेऽपि परिहारतपः प्रतिपन्नोऽप्यापद्यते, भवेयुस्ततस्ते अन्यस्मिन् गणे गत्वा शोधनं कुर्युरालोचनां दत्त्वा शुद्धतपः प्रायश्चित्तस्थानाऽऽपत्तिसंभवात्।। प्रतिपद्येरन्निति भावः। अत्र सूरिराह(१४) परिहारकल्पस्थितंग्लायन्तम् दोहि वि गिलायमाणे, पडिसेवंते मिगेण दिटुंतो। परिहारकप्पट्ठिते भिक्खू गिलायमाणे अण्णयरं अकिच्चट्ठाणं आलोयणा अफरिसे, जोहे वसहे य दिटुंते // 63 / / पडिसे वित्ता आलोएजा, से य संथरेजा ठवणिज्जं ठवइत्ता द्वाभ्यामाभ्यां परिषहाभ्यां क्षुत्पिपासालक्षणाभ्यां ग्लायन् ग्लानिमुपकरणिज्जं वेयावडियं / / 5 / / से य णो संथरेजा अणुपारिहारिएणं गच्छन् गुरुलाघवचिन्तया अनेषणाऽऽदिकमपि प्रतिसेवेत, तस्मिंश्चतथा करणिज्ज वेयावडियं, से य संते बले अणुपरिहारिएणं कीरमाणं प्रतिसेवमाने दृष्टान्तो मृगेण वेदितव्यः। सच तथा प्रतिसेव्याऽऽलोचयेत्। वेयावडियं साइज्जेज्जा से य कसिणे तत्थेव आरूहेयवे / आलोचनायाचतेन दीयमानायामपरूषं भाषणीयम्। यदि पुनः परुष भाषन्ते सिया // 6 // प्रायश्चित्तं चत्वारो गुरुका मासाः, आज्ञाऽनवस्थामिथ्यात्व-विराधनाश्च "परिहारकप्पहिए भिक्खू गिलायमाणे'' इत्यादि सूत्रद्वयम्-परिहार- दोषाः / अत्राऽर्थे योधान् दृष्टान्तीकुर्याद्, यदिवा-वृषभेण दृष्टान्तः कर्त्तव्य कल्पस्थितो भिक्षुग्लथिन् ग्लानिमुपपन्नः अन्यतरदकृत्यस्थान प्रतिसेव्य इति। तत्र मृगदृष्टान्तोऽयम्-''एगो मिगो गिम्हकाले संपत्तेतण्हाए अभिभूतो आलोचयेत्। स च तेनाकृत्यप्रतिसेवनेनसंस्तरेतपरिहारतपोवहने समर्थो पाणियहाणं गतोपासइ-कोदंडकंधरियहत्थं वाहं / ततो भिगो इमं चिंतेइ-जइ भवेत्, ततः स्थापनीय स्थापयित्वा अनुपारिहारिकस्तस्य स्थापवि- | न पियामि तो खिप्पं मरिहामि / पीते सुहेण मरिजाभि। अवि य पीए क्याइ