________________ परिहार 676 - अभिधानराजेन्द्रः - भाग 5 परिहार द्घतिते प्राप्ते उद्घातितमेव दीयते, तथाऽऽदी वैयावृत्त्याऽऽलम्धनरहिता कश्च, भवतीति वाक्यशेषः। ततस्तेन विशिष्ट परिहारतपसि कृते इतरो आत्मछन्दसा निक्षिपन्तो यदि उद्घातित वहन्त आसीरन् तदा द्वितीयो निर्विशति कृतपरिहारतपःकर्मा तु तस्य कल्पस्थितोऽनुपारिअनुद्घातितं निक्षिप्तवन्तस्तत उपरितनं तेषां प्रायश्चित्तमिति / व्य० हारिकश्चोपजायते। यदि पुनरेकतरोऽगीतोऽगीतार्थो भवति ततः शोधिः, १उछ। शुद्धतपः प्रायश्चित्तदानम् / अथ द्वयोरपि अगीतार्थयोः सतोः (12) द्वयोरेकत्र विहरतोन्यतरस्य परिहारतपोदानम् प्रायश्चित्तस्थापनाऽऽपत्तौ स्वगणे इतरस्मिन् परगणे वा गीतार्थानां दो साहम्मिया एगओ विहरंति, एगे तत्थ अण्णतरं अकिच्चट्ठाणं मिलित्वा गताभ्यां शोधिं शुद्ध तपः प्रतिपद्यते, अगीतार्थत्वेन परिहारतपडि सवित्ता आलो एज्जा ठवणिज ठ व इत्ता क रणि पोयोग्यताया अभावात्। वेयावडियं // 1 // (13) सूत्रम्द्वौ साधर्मिको संविग्रसांभोगिकाऽऽदिरूपावेकत एकस्मिन् स्थाने बहवे साहम्मिया एगओ विहरंति, एगे तत्थ अण्णयरं समुदितौ विहरतः। तत्रैकोऽन्यतरत् अकृत्यं स्थानं प्रतिसेव्य आलोचयेत्। अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा, तत्थ ठवणिजं च ठवइत्ता तत्र यद्यगीतार्थः प्रतिसेवितवान् ततस्तस्मै शुद्धतपो दातव्यम् / अथ करणिजं वेयावडियं // 3 // गीतार्थस्तर्हि यदि परिहारतपोयोग्यमापन्नस्ततः परिहारतपो दद्यात्, (बहवे साहम्मिया मातो विहरंति इत्यादि) बहवः साधर्मिका एकतःएकत्र तदनन्तरंस्थाप्यते विविक्तं कृत्वा प्ररूप्यते इति स्थापनीयं परिहारित स्थाने विहरन्ति / तत्र तेषां मध्ये एको गीतार्थोऽन्यतरदकृत्यस्थान पोयोग्यमनुष्ठानं तत् स्थापयित्वा प्ररूप्य य आपन्नः स परिहारतपः प्रतिरोव्य आलोचयेत्, आलोचनानन्तरं परिहारतपो दाने स्थापनीय, प्रतिपद्यते, इतरः कल्पस्थितो भवति / स एव च तस्यानुपारिहारिकः, प्रागुक्तस्वरूपं स्थापयित्वा अनुपारिहारिकेण तस्य करणीय वैयावृत्त्यततस्तने तस्य करणीय वैयावृत्यमित्येष सूत्रसंक्षेपार्थः / मित्येष सूत्रार्थः / / 3 / / अधुना नियुक्तिविस्तरः एनमेव भाष्यकृत्सविशेषमाहदो साहम्मिय छ व्वा-रसेव लिंगम्मि होइ चउभंगो। एमेव तइयसुत्ते, जइ एगो बहुग मज्झें आवजे / चत्तारि विहारम्मि उ, दुविहो भावम्मि भेदा तु / / 141 / / आलोयणगीयत्थे, सुद्धे परिहार जइ पुट्विं / / 58 / / द्विशब्दस्य साधर्मिकशब्दस्य च यथाक्रम षट् द्वादश नामाऽऽदयो एवमेव अनेनैव प्रागुक्तेन प्रकारेण यद्येको बहुषु मध्ये अवतिष्ठमानः निक्षेपाः, द्विशब्दस्य षट्कः साधर्मिकशब्दस्य द्वादशको निक्षेप इत्यर्थः / प्रायश्चित्तस्थानमापद्यते, ततस्तेन तत्क्षणं गीतार्थस्य पुरत आलोचना लिङ्गे लिङ्गविषये चतुर्भेङ्गी, भवति। सूत्रे च पुस्त्वनिर्देशः प्राकृतत्वात। दातव्या / तत्र यदि सोऽगीतार्थो भवति तदा शुद्धं तपस्तस्मै दातव्यम्। तथा विहारे चत्वारो नामाऽदयो निक्षेपाः। तत्र भावे द्विविधो भेदः / एष अथ गीतार्थस्ततः परिहारतपः तच यथा स्थापनीयस्थापनापुरस्सर द्वारगाथासंक्षेपार्थः / व्य० 2 उ० / (द्वयोर्विहारसंभवो विहार' शब्दे पूर्वमुक्तं, तथाऽत्रापि वक्तव्यम् / इयमत्र भावना-ते बहवः साधर्मिका वक्ष्यते) गीतार्था अगीतार्थाः वा भवेयुः, गीतार्थमिश्रा वा / तत्र गीतार्थमिश्रेषु दो साहम्मिया एगतो विहरंति, दो विते अण्णयरं अकिच्चट्ठाणं जघन्येनैको गीतार्थो भवेत्, उत्कर्षतो द्वित्राऽऽदिकाः, तत्र यदि सर्वे पडिसे वित्ता आलोएज्जा, एकं तत्थ कप्पागं ठावइत्ता एगे गीतार्थाः / यदिवा-द्वित्राऽऽदिका गीतार्थाः प्राप्यन्ते. तदा एकः णिव्विसेज्जा, अह पच्छा से वि णिवि-सेजा॥२॥ (दोसाहम्मिआ एगओ विहरंति इत्यादि) द्वौ साधर्मिकावेकत्र एकत्र कल्पस्थितः क्रियते, एकोऽनुपारिहारिकः / अथ सर्वे आचार्यव्यतिस्थाने विहरतः, तौ द्वावप्यन्यतरदकृत्यं स्थानं प्रतिसेव्य आलोचये रेकेणागीतार्थाः, ततः शुद्धतपो देयम् / अथाऽऽचार्य एवं प्रायश्चित्तयाताम् / तत्र यदि द्वावपि गीतार्था० ततस्तत्र तयोर्द्वयोर्मध्ये एक स्थानमापन्नस्ततः सोऽन्यत्र गच्छे गत्वा परिहारतपः प्रतिपद्यते अथ कल्पस्थित स्थापयित्वा एको निर्विशेत्, परिहारतपः प्रतिपद्यत। यश्च समस्ता अप्याचार्यप्रभृतयोगीतार्थास्ततोऽन्यत्र गच्छान्तरे ते सर्वे गत्वा कल्पस्थितः स एव चानुपरिहारको भवति, अन्यस्याभावात्। ततः स यः प्रायश्चित्तमापन्नः स शुद्धं तपः प्रतिपद्यते। तस्य वैयावृत्त्यं करोति। अथ परिहारतपः समाप्त्यनन्तरं सकल्पस्थितः सूत्रम्पश्चानिर्विशत्परिहारतपः प्रतिपद्येत, इतरस्तु कृतपरिहारतपःकर्मा बहवे साहम्मिया एगओ विहरंति, सव्ये ते अण्णयरं अकिच्चट्ठाणं कल्प-स्थितोनुपरिहारकश्च भवति, एष सूत्रार्थः। पडिसेवित्ता आलोएजा, एगं तत्थ कप्पगं ठवइत्ता अवसेसा एनमेव सूत्रार्थं भाष्यकृत्सविशेषमाह णिव्विसिञ्जा, अह पच्छा सेवि निव्विसेजा।।४।। वितिए निट्विसएगो, निदिवढे तेण निविसे इयरो। बहवः साधर्मिकाः एकतो विहरन्ति, ते च तथा विहरन्तः, सर्वेऽप्यन्यएगतरम्मि अगीते दोसु य सगणेयरे सोही / / 57 / / तरत् अकृत्यस्थान प्रतिसेव्याऽऽलोचयेयुः, आलोच्य एकं तत्र कल्पस्थित द्वितीये सूत्रे द्वयोरपि गीतार्थयोरन्यतरत् अकृत्यस्थानमापन्न-योरेको / कृत्वा अवशेषाः सर्वेऽपि निर्विशन्ति, परिहारतपः प्रतिपद्यन्ते इत्यर्थः / निर्विशति परिहारतपः प्रतिपद्यते / द्वितीयः कल्पस्थितोऽनुपारिहारि- | ततः तेषा परिहारतपः समाप्त्यनन्तर पश्चात्स कल्पस्थितोऽपि निर्विशेत।