SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ परिहार 667 - अभिधानराजेन्द्रः - भाग 5 परिहार कारणे जाते अन्यगच्छवर्तिभिः संघाटकः प्रेषितः, तेन च संघाटकेन यत्तीक्ष्णकार्यम्। अत्र तरलोपो द्रष्टव्यः। तीक्ष्णतरं कार्य, तत्प्रथम कर्तव्यं, आचार्यस्य निवेदितम्। पश्चादितरत / उक्तं च-"युगपत्समुपेताना, कार्याणां यदतिपाति तत आचार्यस्तस्य परिहारिकस्य माहात्म्यमवगच्छिन्निद तत्कार्यम् / अतिपातिष्वपि फलद, फलदेष्यपि धर्मसंयुक्तम् // 1 // माह (सहमाणेसु य त्ति) सहमान गुरुकमनतिपाति च, तेषु सहमानेषु पुनः नविय समत्थो अण्णो, अहयं गच्छामि निक्खिविय भूमि। / कार्येषु समुत्पन्नेषु, तद्यथा-देशकालाऽऽद्यौचित्येन युज्यते' तत्तथा क्रमेण सुरमाणेहिँ वि भणियं, आयरिया जाणिया तुज्झं // 72 // | कर्तव्यम्। (न या नाम न कायव्वं ति) न च नाम तीक्ष्णतर कार्ये कृत्वा पारिहारिक मुक्त्वा नैव, अपिशब्दोऽवधारणार्थः 1 अन्यः कोऽपि तं पञ्चात्सहमानक न कर्तव्यं, किंतु कर्तव्यमेव। (कायव्वं वा उवादायेति) वादिनं निवारयितुम्, अन्यद्वा प्रयोजनं साधयितुं समर्थः / यदि वा-स यदि वा-द्वयोरतिपातिनोः कार्ययोः समुत्पन्नयोर्गुरुलाघवचिन्तामुपाएव पारिहारिको ब्रूते-प्रचण्डः सवादी, न मां मुक्त्वा अन्यः कोऽपि | दाय यत् गुरुकं प्रवचनोपकारि सकलसंघसाधारणं च तत्तत् कर्तव्यम् निवारयितुं समर्थः, न वा राजानं पिट्टनाऽऽदि कारयन्तम्, ततो यदि इतरदतिपात्युपेक्षते। गुरवोऽनुजाति, ततोऽहं गच्छामि। एवं स्वयं तन्माहात्म्ये ज्ञातेऽन्येन वा तत्र युदक्तं तीक्ष्णतरं प्रथमतः कृत्वा पश्चात्सहमानकं कर्तव्यम्, न च कथिते तैराचार्यरेष परिहारतपो वहतीति स्मरगिस्जं प्रांत भणितं तन्न कर्तव्यमिति तत्र दृष्टान्तो व्रणक्रिया। कर्तव्यम्, एतत् ब्रूयात् तं प्रतीत्यर्थः / यथा आर्य! निक्षिप मुञ्च, तामेवाऽऽहभूमिमात्मीयां भूमिका, यावत् प्रत्यागमनमिह भवति तावत् मुच्यतां वणकिरियाए जा हो-इ वावडा जरधणुग्गहाऽऽदीया। परिहारतपइति। एवमुक्ते यदि निक्षिपति ततो निक्षेपं कार्यत। अथ बूते काउमुवद्दवकिरियं, समिति तो तं वणं विज्जा // 76 // पारिहारिको भगवान्! शक्रोमि प्रायश्चित्तं वोढुं, तदपि च प्रयोजनं व्रणक्रियायां प्रारब्धयामपान्तराले या भवति व्यापत् उपद्रवः / काऽप्याकर्तुम् / तत आचार्यक्तव्यम्-(आयरिया जाणगा तुज्झमिति) तव पदित्याज्वरधनुर्ग्रहाऽऽदिका, ज्वरो वा समुत्पन्नो, धनुर्ग्रहो वा वातआचार्या ज्ञकाः / किमुक्तं भवति?-यत्र त्वं गच्छसि तत्र ये आचार्यास्ते विशेषः, आदिशब्दात्तदन्येषां गुरुकव्याधिविशेषाणां जीवितान्त-- यत् ब्रुवते तत् कुर्या इति। कारिणपिरिग्रहः। तस्य व्यापल्लक्षणस्य उपद्रवस्य क्रियां कृत्वा पश्चात्तं अत्र यदुक्तम्-'नविय समत्थो अन्नो अहयं गच्छामि त्ति'' तद्विभाव- व्रण वैद्याःशमयन्ति उपशमयन्ति एष दृष्टान्तः। यिषुरिदमाह अयमर्थोपनयःजाणता माहप्पं, कहेंति सो वा सयं परिकहेइ। जह आरोग्गे पगर्य, एमेव इमम्मि कम्मखवणेण। तत्थ स वादी हु मए, वादेसु पराजितो बहुसो // 73 / / इहरा उ अवच्छल्लं, ओहावण तित्थहाणी य 77 // तस्य पारिहारिकस्य माहात्म्यमद्भुतां शक्तिं स्वयं जानाना इदं तस्मै यथा वैद्यक्रियायामारोग्ये, प्रकृतं येनाऽऽरोग्यं भवति तत् प्रथम क्रियते, कथयन्ति- यथा नान्यः कोऽपि समर्थस्त्वां मुक्त्वा / अथवा स एव शेप पश्चदित्यर्थः / एवमेव अनेनैव प्रकारेण, अस्मिन्नपि मोक्षानुष्ठाने पारिहारिकः स्वयं गुरुभ्यः परिकथयति / यथा-तत्र तस्मिन् गन्तव्ये कर्मक्षपणन प्रकृतं, येनानुष्ठानेन कर्मक्षपणमचिराद्भवति तत्प्रथमतः स्थाने यो वादी वर्तत समया (हु) निश्चितंबहुशोऽनेकवारं वादेष्वक्रिया- कर्तव्यमिति भावः / इयमत्र भावनामोक्षार्थ क्रियमाणायां क्रियायामवादाऽऽदिषु पराजितः, प्रचण्डश्च स न मां मुक्ताऽन्येन निवारयितु पान्तराले यदन्तरायमुपजायते येनक्रियमाणेन प्रायश्चित्तमुपजायते, शक्यते, नापि राजा पिट्टनाऽऽदि कारयन् / ततो यदि गुरूणामनुज्ञा तत्प्रथमतः कर्तव्यमिरत्पश्चात्, तथऽत्रापि परिहारतपस्युह्यमाने अन्तरा भवति, ततोऽहं गच्छामीति शेषं पूर्वगाथागतमुत्तानमिति न व्याख्यातम्। संघाऽऽदिकार्यमुयस्थितं, ततः परिहारतपो निक्षिप्य तत् क्रियते, अन्यथा अत्रं चोदक आह प्रायश्चिताऽऽपत्तितः कर्मक्षपणासंभवः / तथा चाऽऽह-इतरथा चोएइ कहं तुज्झे, परिहारतवं तगं पवण्णं तु। अधिकृतसंघाऽऽदिप्रयोजनाकारणे अवात्सल्यं संघावात्सल्यप्रत्ययम्, निक्खिविउं पेसेहा?, चोयग! सुण कारणमिणं तु। 74 / / अपभ्राजनाप्रत्यय, तीर्थहानिश्च तीर्थहानिप्रत्ययं च प्रायश्चितमापद्यते चोदयति प्रश्नयति परो,यथा-कथं यूयं तकं परिहारितपःप्रतिपन्नं इति। परिहारतपो वहन्तं (निक्खिविउमिति) परिहारतपो निक्षिप्य निक्षेप अप्परिहारी गच्छति, तस्स असतीऍ जो उ परिहारी। परिहारतपसः कारयित्वा प्रेषयत्? स हि महातपस्वी दुष्करकारी, ततो उभयम्मि वि अविरुद्धे, आदरहेतुं तु तग्गहणं // 78 / / न युक्तमेतस्य तपो मोचयित्वा प्रेषणमिति। अत्राऽऽचार्य आह-चोदक! अवेयं सामाचारी-यद्यपारिहारिकः सूत्रार्थसंपन्नः सलब्धिकश्च श्रृणु कारणमिदं, येन कारणेन स तपो निक्षिप्य प्रेष्यते। तत्कार्य साधयितुं समर्थः ततः स गच्छति। तस्य तथाभूतस्यापारितदेव कारणमाह हारिक स्यासत्यविद्यमानत्वे यः परिहारी पारिहारिकः स वा तिक्खेसु तिक्ख कजं, सहमाणेसु य कमेण कायव्वं / गच्छति / एवमुभयस्मिन्नपि पारिहारिके अपारिहारिके च गमने न य नाम न कायव्वं, कायव्वं वा उवादाय / / 75 // अविरुद्ध यत्सूत्रे तदहणं तस्यैव पारिहारिकस्य ग्रहणं कृतं तदादरतीक्ष्णं नाम-यद् गुरुकमतिपाति च, तेषु तीक्ष्णेषु कार्येषु समुत्पन्नेषु, | हेतोः / सूत्रे द्वितीया पञ्चम्यर्थे, आदरख्यापनार्थमित्यर्थः। विमुक्तं भवति?
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy