________________ परिहरणा 656 - अभिधानराजेन्द्रः - भाग 5 परिहार वेशे०। क्खोडभङ्गपरिहरणा। भावपरिहरणाप्रशस्ता, अप्रशस्ता चा अप्रशस्ता | परिहरित्तए अव्य० (परिहर्तुम्) आसेवितुमित्यर्थे, स्था० 5 टा० 3 उ०। छ / अप्रशस्ता ज्ञानाऽऽपरिहरणा, प्रशस्ता क्रोधाऽऽपरिहरणा। अथवा आचा०। ओघत एवोपयुक्तस्य सम्यग्दृष्टः, तयेहाधिकारः, प्रतिक्रमणपर्यायता परिहरिय अव्य० (परिहत्य) निक्षिप्येत्यर्थे, उत्त०१२ अ०। शारण प्रतिक्रमणमप्पशुभयोगपरिहारेणवेति) आव० 4 अ०) आ० चू० ) परिहरियव्व त्रि०(परिहर्तव्य) सर्वैः प्रकारैर्वजनीये, आ०। नि० चू०। परिहरिस पुं० (परिहर्ष) आनन्दे, "आमोओ परिहरिसो तोसो।" अथ परिहाराणां दुग्धकायेन दृष्टान्तः-दुग्धकायो दुग्ध पाइ०ना०१६८ गाथा। कायायष्टिः परिहलाविअ (देशी) जलनिर्गम, दे ना०६ वर्ग 26 गाथा। "एकः कोऽप्यभवद् ग्रामे, कुत्रापि कुलपुत्रकः / परिहवंत पुं० (परिभवत्) पार्श्वस्थाऽऽदौ अयतमाने, “परिहवंतो नाम अन्यान्यग्रामयोस्तस्यो-दूढमस्तिस्वसृद्वम् / / 11 // पासत्थो"। व्य०१ उ०। तस्याभूद दुहिता जाम्योः, पुत्रौ तेषां च यौवने। परिहा स्त्री० (परिखा) अघ उपरि च समखाते, भ०५ श०७ उ०ा नि० स्वस्वसूनृकृते जान्यौ, पुत्र्यर्थं सममागते॥२॥ चू०। ज्ञा०। अनु०। "खायं तह खाइआ परिहा।" पाइ० ना० 158 सोऽवदत्कस्य यच्छामि, पुत्र्येका तधुवां सुतौ। गाथा रोषे, दे० ना०६ वर्ग 7 गाथा। अत्र प्रेषयतं दास्ये, ततः कृत्यविदः सुताम्॥३॥ परिहाअ (देशी) क्षीणे, दे० ना०६ वर्ग 25 गाथा। गते ते प्रेषितौ पुत्रौ, मातुलेन तदैव तौ। परिहाएमाण त्रि०(परिहीयमान) परिहाणिमुपनीयमाने, "मायाए परिहाअर्पयित्वा घटावुक्ती, दुग्धमानयतं व्रजात्॥४॥ एमाणा।" स्था०४ ठा०२ उ०। जंग। काययष्टिं गृहित्वा तौ, गतौ भृत्वा पयो घटान्। परिहाण न० (परिधान) वस्त्रे, सूत्र० १श्रु० 4 अ० 1 उ०। निवृत्तौ तानथाऽऽदाय, तत्र चास्ति पथद्वयम् // 5 // परिहाणि स्त्री० (परिहानि) अपचये, आव० 1 अ०। सूत्रार्थविस्मरणे, नेदीयान् विषमः पन्थाः, दवीयाँ श्च समः पुनः। ओघा सर्वथा त्यागे,ध०२ अधि०। पं०भा०। पं० चू०। विषम परिहृत्यैक स्तत्राचालीत्समाध्वना / / 6 / / परिहाय त्रि० दुर्बले 'परिहाय दुब्बलं हीण।'' पाइ० ना० 181 गाथा / विषमेणापि नैकट्या-चलति स्म द्वितीयकः। परिहार न० (परिहार) परिहियते परित्यजते गुरुमूलं गत्वा यत् तत् स्खलत्पदस्य तस्यैको, भग्नः कुम्भोऽपरोऽपि च / / 7 / / परिहारम्। "अकर्तरि च करके०-"||३३।१६।। इति (पाणि) कर्मणि घञ्। विषये, व्य०१ उ० अभाजि पतता तेन, रिक्त एवाऽथ सोऽभ्यगात् / (1) संप्रति परिहारशब्दनिक्षेपप्ररूपणार्थमाहसभाध्वना शनैरन्यो, गृहीत्वा दुग्धमाययौ / / 8 / / नाम ठवणा दविए, परिरय परिहरण वज्जऽणुग्गहता। तुष्टस्तस्मै ददौ पुत्रीं, द्वितीयं प्रेषयत्पुनः। भावाऽऽवन्ने सुद्धे, नव परिहारस्स नामाई॥२७॥ मयोक्तं दुग्धमानेयं, शीघ्रात् शीघ्रगतिर्न तु॥६॥ परिहारशब्दो विभक्तिपरिणामेन सर्वत्र संबध्यते। तद्यथानामपरिहारः, द्रव्ये परिहरणेय, भावे वोपनयः पुनः। स्थापनापरिहारः, (दविए त्ति) द्रव्यविषयः परिहारो द्रव्यपरिहारः, तीर्थकृत्कुलोपुत्रोऽभू-द्यारित्रं पयसः पदे॥१०॥ परिरयपरिहारः, परिहरणपरिहारः, 'वृजा' वर्जने, वृज्यते इति वर्जनं, तद्रक्षद्भिः प्रयत्नेन, प्राप्या कन्येव निवृतिः। कर्मण्यनट, वय॑मित्यर्थः / वर्जनपरिहारः। अनुगृह्यते इति अनुग्रहः, गोकुलं मानुषं जन्म, पन्थास्तत्र परं तपः॥११|| कर्मण्यच् तस्य भावोऽनुग्रहताऽनुग्रहणमित्यर्थः / अनुग्रहतया परिहारोस्थविराणामनिकटो, निकटो जिनकल्पिनाम्। ऽनुग्रहतापरिहारः। (भाव त्ति) भावचिन्तायामापन्ने आपन्नस्य परिहारः रक्षेन्न चारित्रपयोऽ-गीतार्थो जिनकल्पिकः // 12 // आपन्नपरिहारः, शुद्ध शुद्धस्य परिहारः। एवं परिहारस्य नामाऽऽदिविदुष्प्रापा निर्वृत्तिस्तस्य, स्खलितस्य कथञ्चन। शेषणतो नव नामानि भवन्ति। एष गाथाऽक्षरार्थः। अधुना भावार्थ उच्यतेप्राप्याऽन्यैस्तु शनैः सिद्धिश्चारित्रक्षीररक्षकैः।।१३। आ००४ अ०। तत्र नामस्थापने प्रतीते, द्रव्यपरिहार उच्यते-द्रव्यपरिहारो द्विधाआआसेवायाम्, स्था० 5 ठा०२ उ०। बृा परिभोगे व्यापारणे, बृ० 1 उ० गमतो, नोआगमतश्चा तत्राऽऽगमतः परिहारशब्दार्थज्ञाना, तत्र चानु३ प्रक०। पं० चूला स्था० आ० म०। युक्तः / नोआगमतस्त्रिधाज्ञशरीरं भव्यशरीरं तह्यतिरिक्तः। तत्र परिहरणिज्ज त्रि० (परिहरणीय) अकार्ये, आ०चू०१ अ०! ज्ञशरीरभव्यशरीरे प्राग्वत्। परिहरणोवघाय पुं० (परिहरणोपघात) अलाक्षणिकस्याकप्यस्य तह्यतिरिक्तपरिहारपरिरयपरिहाराऽऽदिप्रतिपादनार्थमाहवोपकरणस्य सेवा, तया यः स परिहरणोपघातः। उपघातभेदे, स्था० कंटगमादी दवे, गिरिनइमाईण परिरओ होइ। 10 ठा० / परिहरणा आसेवा, तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा परिहरणधरणभोगे, लोउत्तर वज्ज इत्तरिए।।२८।। एकाकिना हिण्डकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समय- द्रव्ये इति द्वारपरामर्श: / नोआगमतो ज्ञशरीरभव्यशरीरव्यतिव्यवस्था। स्था०५ ठा०२ उ०। (अत्र विशेषः उवघाय'शब्दे द्वितीयभागे रिक्तो, द्रव्यपरिहारो नामयत् कण्टकाऽऽदि, कण्टकम्, आदि८८० पृष्टगतः) शब्दात्। स्थाणु विषसऽऽदिकं च परिहरति, द्रव्यस्य परिहारो परिहरमाण त्रि० (परिहरत) परिभोगयति, व्य०६ उ०। द्रव्यपरिहार इति व्युपत्तेः / परिरया नाम पर्याहारः, परिधि