________________ परिसिट्ट 658 - अभिधानराजेन्द्रः - भाग 5 परिहरणा परिसिह त्रि० (परिशिष्ट) उद्वरिते, आचा०१ श्रु०२ अ०३ उ०। / दे० ना० 6 वर्ग 21 गाथा। परिसित्तन० (परिषिक्त) नपुंसके क्तः। परिषेके, प्रश्न०१आश्र० द्वार। | परिहण(देशी) वसने, दे० ना० 6 वर्ग 21 गाथा। परिसित्तपाणग न० (परिषिक्तपानक) यत उष्णोदकेन दधिमृत्तिका नित्यं परिहणय न० (परिधानक) परिधानिये, "जाण सिचयं कडिडिल्लं, गाल्यते तस्मिन्, नि० चू० 4 उ०। निअसणं साहुली य परिहणयं।'' पाइ ना०६६ गाथा। परिसिल्ल त्रि० (पर्षद्वत्) पर्षद्युक्ते, बृ०३ उ०। परिहत्थ (देशी) दक्षे, आव० 4 अ०। आचा०। "परिहत्थो दच्छो' पाइ० परिसीसग न० (प्रतिशीर्षक) स्वशिरःप्रतिरूपके पिष्टाऽऽदिमयशिरसि | ना०२४४ गाथा। "परिसीसयं च दलाहि।" प्रतिशीर्षकाणि च दत्त स्वशिरःप्रतिरूपाणि परिहरंत त्रि० (परिहरन्) "धातवोऽन्तिरेऽपि" ||8||256 // पिष्टाऽऽदिमयशिरांसि आत्मशिरोरक्षार्थ यच्छत् चण्डिकाऽऽदिभ्य इति परिहरतेस्त्यागे वृत्तेः। त्यजति, प्रा० 4 पाद। इत्यर्थः / प्रश्न०२ आश्र० द्वार। परिहरण न० (परिहरण) आसेव्यस्य वस्तुनोऽनासेवने, स्था० 10 ठा०। परिसुक्क त्रि० (परिशुष्क) स्वतःशोषमुपागते, विपा० १श्रु० 2 अ०।। परिहरणदोस पुं० (परिहरणदोष) दोषभेदे, स्था० / परिहरणमा-सेवा, परिसुक्कमुह त्रि० (परिशुष्कमुख) परिशुष्कं निर्गतनिष्ठीवनतयाऽना स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यस्य तदेव दोषः परिहरणदोषः। र्द्रतामुपगत मुख्यमस्येति परिशुष्कमुखः / उत्त०२ अ०। गतनिष्ठिवनत्वेन अथवा-परिहरणमनासेवनं, समारूढ्याऽसेव्यस्य वस्तुनस्तदेव तस्माद्वा शुष्कतालुजिह्रौष्ठ, उत्त०२ अ०। दोषः परिहरणदोषः। अथ वादिनोपन्यस्तस्य दूषणस्यासम्यक्परिहारो परिसुद्ध त्रि० (परिशुद्ध) निर्दोष, पञ्चा० 4 विव०। सर्वप्रकारशुद्धे, षो०१ जात्युत्तरं परिहरणदोष इति। यथा बौद्धनोक्तम्-अनित्यः शब्दः कृतक त्वात् घटवदिति / अत्र मीमासंकः परिहारमाह ननु घटगतं कृतकत्व विव० / विशुद्धिप्राप्ततया निश्चिते, पञ्चा०२ विव०। शब्दस्यानित्यत्व-साधनायोपन्यस्यते, शब्दगतं वा? यदि घटगतं तदा परिसुद्धग त्रि० (परिशुद्धक) अपगतदोषे, पञ्चा०१६ विव०। तच्छब्दे नास्तीत्यसिद्धता हेतोः। अथ शब्दगतं तत्रानित्यत्वेन व्याप्तमुपपरिसुद्धजलग्गहण न० (परिशुद्धजलग्रहण) वस्त्रपूतत्रसरहितजलग्रहणे, लब्धमित्यसाधारणानैकान्तिको हेतुरित्ययं सम्यक् न परिहारः / एवं हि श्रा०॥ सर्वानुमानोच्छेदप्रसङ्गः, अनुमानं हि साधनधर्म-मात्रात्साध्यधर्ममात्रपरिसुद्धि स्त्री० (परिशुद्धि) दोषविशुद्धौ, पञ्चा० 16 विव०। निर्णयाऽऽत्मकम्, अन्यथा धूमादनलानुमानमपि न सिध्येत्। तथा हिपरिसेय पुं० (परिषेक) दुष्टव्रणाऽऽदेरुत्थितस्योपरिषेचने, पिं०। ओघ०। अग्रिरत्र धूमाद्यथा महानसे। अत्र विकल्पतिकिमत्रेति शब्दनिर्दिष्टपर्वतकपरिसोववण्णग पुं० (पर्षदुपपन्नक) परिहारोपपन्नके, स्था०३ ठा० 1 उ० / प्रदेशाऽऽदिगतधूमोऽनिसाधनायोपात्तः, उत महानसगतः? यदि पर्वतापरिसोसिय त्रि० (परिशोषित) परि समन्ताच्छोषितमपचितीकृतम्। उत्त० ऽऽदिगतः सोऽग्निना नव्याप्तः सिद्ध इत्यसाधारणानैकान्तिको हेतुः / अथ 1 अ०।तपसा दुर्बलीकृते, उत्त०१ अ०। महानसगतस्तदा नाऽसौ पर्वतैकदेशे वर्तत इत्यसिद्धो हेतुरिति / अयं परिस्सम पुं० (परिश्रम) समन्तामे, "खुहं पिवास परिस्समं न विंदइ।" परिहरणदोष इति। स्था० १०टा०। आ०म०१ अ०। परिहरणा स्त्री० (परिहरणा) 'हज' हरणे, अस्याः परिपूर्वस्यैव ल्युडन्तस्यैव पारस्सप पु० (पारश्रव) कमानजराऽऽस्पदषु अनुष्ठानषुपारसमन्ताच्यात परिहरणं परिहरणा। सर्वप्रकारैर्वर्जनायाम, प्रतिक्रमणशब्दाथ, आव०। गलति थैरनुष्ठानविशेषस्ते परिश्रवा इति व्युत्पत्तेः / आचा० 1 श्रु०४ अ० निक्षेपः२ उ०। ("जे आसवा ते परिस्सवा।" इति आसव' शब्दे द्वितीयभागे नामं ठवणा दविए, परिरय परिहार वजणाए य। 475 पृष्ठे व्याख्यातम्) अणुगह भावे अ तहा, अट्ठविहा होइ परिहरणा // 1236 // परिस्सवंत त्रि० (परिश्रवत्) गलति, तं० / सर्वतो गलति, त०। नामस्थापने गतार्थे, द्रव्यपरिहरणा-हेयं विषयमधिकृत्य अनुपयुक्तस्य, परिसाइ (ण) पुं० (परिस्राविन्)गिरति, स्था० 1 ठा०। सम्यग्दृष्टलब्ध्यादिनिमित्त वा उपयुक्तस्य वा निवस्य कण्टकाऽऽदिपरिह पुं० (परिव) अर्गलायाम्, अनु०! परिहरणा वेति / परिरयपरिहरणागिरिसरित्परिरयपरिहरणा / परिहारपरिहट्ट धा० (मृद) क्षोदे, "मृदो मलमढपरिहट्ट०" ||8|4|126 / / परिहरणालौकिकलोकोत्तरभेदभिन्ना, लौकिकी मात्रादिपरिहरणा, लोकोत्तरा इत्यादिसूत्रेण मृद्धातो परिहट्टाऽऽदेशः। 'परिहट्टइ।' प्रा० 4 पाद। पार्श्वस्थाऽऽपरिहरणा / वर्जनापरिहरणा अपि लौकिकलोकोत्तरभेदैव० परिहट्टिअ त्रि० (परिवट्टित) मर्दिते, “पन्नाडिअयं परिहट्टि।" पाइ० | लौकिका इत्वरा यावत्कथिका च, इत्वरा प्रसूतसूतकाऽऽदिपरिहरणा, ना० 178 गाथा। यावत्कथिका डोम्बाऽऽदिपरिहरणा। लोकोत्तरापुनरित्वरा शय्यातरपिण्डऽऽपरिहट्ठी-(देशी) प्रतिहारिण्याऽऽकृष्टौ, दे०ना०६ वर्ग 72 गाथा। आकृष्टी. | दिपरिहरणा, यावत्कथिका तुराजपिण्डाऽऽदिपरिहरणा। अनुग्रहपरिहरणाअ