SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ परिसा 657 - अभिधानराजेन्द्रः - भाग 5 परिसाववहारि (णा) सागरोपमाणि सप्त च पल्योपमाणि स्थितिमध्यमिकायां द्वादश कहि णं भंते! आरणऽचुयए देवाणं? तहेव अचुए परिवारे० सागरोपमाणि षट् पल्योपमाणि, बाह्यायां द्वादश सागरोपमाणि पञ्च जाव विहरति / अचुयस्स णं देविंदस्स तओ परिसाओ पल्योपमाणि / जी०४ प्रति०२ उ०। पण्णत्ताओ-अभिंतरपरिसाए देवाणं पणुवीससयं, मज्झिमियाए महासुक्कपुच्छा? गोयमा! ०जाव अभिंतरियाए एगदेव- अड्डाइजसया, बाहिरपरिसाए पंचसया, अभिंतराए एकवीसं साहस्सीओ, मज्झिमियाए परिसाए दो देवसाहस्सीओ सागरोवमा सत्त पलिओवमा,मज्झिमियाए एकवीसं सागरोवमा पण्णत्ताओ, बाहिरियाए परिसाए चत्तारि देवसाहस्सीओ, ठिती छपलिओवमा, बाहिराए एकवीसं सागरोवमा पंच पलिओवमा अभिंतरियाए परिसाए अद्धसोलससागरोवमाइं पंच ठिती पण्णत्ता। पलिओवमाइं, मज्झिमियाए अद्धसोलससागरोवमाइं चत्तारि अभ्यन्तरिकायां पर्षदि पञ्चविंशं देवशतं, मध्यमिकायाम् अर्द्धतृतीपलिओवमाई, बाहिरियाए अद्धसोलससागरोवमाई तिण्णि यानि, देवशतानि, बाह्यायां पञ्च देवशतानि / तथा अभ्यन्तरिकाया पलिओवमाइं, अट्ठो सो चेव! पर्षदि देवानामेकविंशतिः सागरोपमाणि सप्त च पल्योपमानि, अभ्यन्तरिकायां पर्षदि एकं देवसहस्रं. मध्यमिकायां द्वे देवसहसे, मध्यामिकायां पर्षदि एकविंशतिः सागरोपमाणि षट् पल्योपमाणि, बाह्यायां चत्वारि देवसहस्राणि।तथा अभ्यन्तरिकाया पर्षदि अर्द्धषोडश बाह्यायामेकविंशतिः सागरोपमाणि पञ्च पल्योपमाणिः शेष पूर्ववत् / सागरोपमाणि पञ्च पल्योपमानि स्थितिः, मध्यमिकायामर्द्धषोडश जी० 4 प्रति०२ उ० औ० / स्था०। (सूर्याभस्य देवस्य सामानिकसागरोपमाणि चत्वारि पल्योपमानि स्थितिः, बाह्यायामर्द्धषोडश सागरो- परिषदुपपन्नकदेवानां स्थितिः 'ठिइ' शब्दे चतुर्थभागे 1726 पृष्ठे गता) पमाणि त्रीणि पल्योपमानि। शेषं पूर्ववत्। जी०४ प्रति०२ उ०। (प्रायश्चितदानयोग्या पर्षद् "तदरिहपरिसा य" इति द्वारम् पच्छित' सहस्सारे पुच्छा? ०जाव अमितरियाएपरिसाएपंच देवसया, शब्दऽस्मिन्नेव भागे 136 पृष्ठे गतम्) मज्झिमियाए परिसाए एगा देवसाहस्सीओ, बाहिरियाए दो ! परिसाइ(ण) त्रि० (परिस्राविन्) दुष्पक्वत्वाऽऽदिना क्षरके, स्था० 4 ठा० देवसाहस्सीओ पण्णत्ताओ, ठिती अभिंतरियाए अद्धट्ठारस 4 उ०। सागरोवमाई सत्त पलिओवमाइं ठिती पण्णत्ता। एवं मज्झिमियाए परिसाइय अव्य० (परिश्राव्य) निर्गाल्येत्यर्थे, आचा०२ श्रु०१ चू०१ अट्ठारस सागरोवमाइं छपलिओवमाई, बाहिरियाए अद्धवारस अ०८ उ०। सागरोवमाइं पंच पलिओवमाइं, अट्ठो सो चेय। परिसागय त्रि० (पर्षद्गत) साधुसंहतिमध्यगते, पा०। अभ्यन्तरिकायां पर्षदि पञ्चदेवशतानि, मध्यमिकायामेकं देवसहस्त्र, परिसाड पुं० (परिशाट) उज्झने, आव०४ अ०। 'शट' रुजाविशरणबाह्यायां द्वे देवसहने, तथा अभ्यन्तरिकाया पर्षदि देवानामर्दाष्टादश गत्यवसादनेष्वितिधातोः पुद्गलानां परिशाट नमवसादनं परिशाटः / सागरोपमाणि सप्त च पल्योपमानि, मध्यमिकायां पर्षधद्धाष्टादश पुद्गलानामवसादने, विशेष सागरोपमाणि षट् पल्योपमानि, बाह्यायाम ष्टादश सागरोपमाणि पञ्च परिसाडकरण न० (परिशाटकरण) करपत्राऽऽदिना शङ्खस्येव निष्पादने, पल्योपमानि। शेषं पूर्ववत्। जी०४ प्रति०२ उ०। सूत्र० 1 श्रु० 101 उ०। विशे०। आ०म०। आ० चू० / (एतच 'करण' आणयपाणयस्स विपुच्छा? जाव तओ परिसाओ, णवरिंअ- शब्दे तृतीयभागे 361 पृष्ठ दर्शितम्) भिंतरिया अड्डाइजा देवसया० मज्झिमियाएपंच देवसया, बाहि- | परिसाडणा स्त्री० (परिशाटना) जीवप्रदेशेभ्यः पृथक्करणे, सूत्र० 1 श्रु०१ रिया एगा देवसाहस्सीओ, ठिती अभिंतरियाए एगूणसागरोवमाई अ०१ उ०। पंच पलिओवमाइं, मज्झिमियाए परिसाए एगूणवीससागरोवमाइं। परिसाडणिया स्त्री० (परिशाटनिका) अर्चनिकायाम् बृ० 1301 प्रक०। चत्तारि पलिओवमाई, बाहिरियाए परिसाए एगूणवीससागरोवमाइं | परिसाडिअत्रि०(परिशाटित) पृथक्कृते, कल्प०१ अधि० 2 क्षण / तिण्णि पलिओवमाइं ठिती, अट्ठो सो चेव। परिशाठ्य त्यक्त्वेर्थे, कल्प०१ अधि०२क्षण। अभ्यन्तरिकाया पर्षदि अर्द्धतृतीयानि देवशतानि, मध्यमिकायां पञ्च परिसाडि (ण) त्रि० (परिशाटिन्) कुशाऽऽदितृणसंस्तारकान्परिभुञ्जादेवशतानि, बाह्यायामेकं देवसहसं, तथा अभ्यन्तरिकायां पर्षदि नस्य यस्य न किञ्चित्परिशटतिसपरिशाटी। वंशकल्पाऽदौ संस्तारके, देवानामर्दुकोनविंशतिः सागरोपमाणि पञ्च पल्योपमानि स्थितिः, नि० चू०२ उ०। मध्यमिकायामर्द्धकोनविंशतिः सागरोपमाणि, चत्वारि पल्योपमानि | परिसामिय त्रि० (परिश्यामित) कृष्णीकृते, ज्ञा०१ श्रु०१ अ०। बाह्यायाम कोनविंशतिः सागरोपमाणि त्रीणि च पल्योपमानि, शेष परिसाववहारि (ण) पुं० (पर्षद्व्यवहारिण) पर्षन्नाम व्यवहारयो द्वेषेऽऽपि पूर्ववत् / जी०४ प्रति०२ उ०। पक्षो तो ब्रूते यदिद्वावऽऽपि पक्षो मध्यस्थौ भवत इति स्वरूपे व्यवहारिणि, आरणाऽच्युताऽऽदीनाम् व्य०३उ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy