SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ परिसह 648 - अभिधानराजेन्द्रः - भाग 5 परिसा हि--'बध्नन्ति रज्ज्वादिना संयमयन्ति 'भिक्षुक भिक्षणशीलं 'याला' अज्ञाः सदसद्विवेकविकलाः, तथा कषायववनैश्च क्रोधप्रधानकटुववनतिर्भसंयन्तीति // 15 // अपि च-- तत्थ दंडेण संवीत, मुट्टिणा अदु फलेण वा। नातीणं सरती बाले, इत्थी वा कुद्धगामिणी / / 16 / / 'तत्र' तरिमननार्यदशपर्यन्ते वर्तमानः साधुरनार्थः दण्डन यष्टिना मुष्टिना वा 'संवीतः प्रहतोऽथ वा 'फलेन वा' मातुलिङ्गाऽऽदिना खड्गाऽऽदिना वा स साधुरेवं तैः कदय॑मानः कश्चिदपरिणतः बाल:' अज्ञा 'ज्ञातीना' स्वजनानां स्मरति / तद्यथा-यद्यत्र मम कश्चित सम्बन्धी स्यात् नाहमेवम्भूतां कदर्थनामवाप्नुयामिति / दृष्टान्तमाह.... यथा स्त्री क्रुद्धा सती स्वगृहात् गमनशीला निराश्रया मासपेशीव सर्वस्पृहजीया तस्कराऽऽदिभिरभिद्रुता सती जात पश्चात्तापा ज्ञातीनां स्मरति, एवमसावपीति // 16 // उपसंहारार्थमाह-. एते भो! कसिणा फासा, फरूसा दुरहियासया। हत्थी वा सरसंवित्ता, कीवाऽवस गया गिह / / 17 / / भो इति शिष्याऽऽमन्त्रण, य एत आदितः प्रभृति देशमशकाऽऽदयः पीडोत्पादकत्वेन परीषहा एवोपसर्गा अभिहिताः 'कृत्स्ना सम्पूर्णा वाहुल्रोन स्पृश्यन्तेस्पर्शन्द्रियेणानुभूयन्त इति स्पर्शाः / कथम्भूताः?'परुषाः परूपरनार्यः कृतत्वात पीडाकारिणः, ते चाल्पसत्वदुःखेनाधिसह्यन्ते ताँश्चासहमाना लघुप्रकृतयः केचनालाधामड़ी हस्तिन इव रणशिरसे 'शरजालसंवीताः शरशताऽऽकुला भड़मपयान्ति एवं 'क्लीवाः असमर्थाः अवशाः परवशाः काऽऽयत्ता गुरुकमणिः पुनरपि गृहमेव गताः / पाठान्तरं वा 'तिब्वसङ्कत्ति'' तीव्ररूपरागैरभिद्रु।: शिक्षाः' शठानुष्ठानाः संयम परित्यज्य गृहं गताः। सूत्र०१ श्रु०३ अ० 130 परिसहचमू स्त्री० (परिषहचम्) परीषहसैन्य, भ०६ श०३३ उ०। कल्प० / परिसहजय पु० (परिषहजय) परिपहजय इति माध्यिावननि जरा परिषह्यते इति परीषहः क्षुत्पिपासाशीतोष्णशमशक्कामा दतिः तेषां जयः अभिभवः परीपहाणां सहनेन / स चव योगशास्त्रवृत्त :"क्षुधाऽऽतः शक्तिभाक साधुरेषणां नातिलड्डयेत् / अदीनो विहलो विद्वान्, यात्रामात्रोद्यतश्चरेत्।।१।। अयं क्षुत्परीषहजयः। ध०३ अधि० / (एवं पिपासाऽऽदिपरीषहजया अपि पिवासा' आदिशब्देषु दृश्याः) परिसहवत्तिय त्रिः (परिषहप्रत्यय) शीतोष्णमशकाऽऽदीना परीषहाणा संपाद्ये, परीषहाः शीतोष्णशकाऽऽदयः प्रत्ययो यत्र स्तशति यत्पत्तेः / स्था०३टा०३ उ०। परिसा रखी (पर्षत) आस्थान्याम, "अत्थाणी तह सहा परिसा "पाई ना० 167 गाथा। सभायाम् आचा० 1701 अ०१०। लिस्वः पर्षदः .. सिंहपरिषद, मृगपरिषद्, वृषभपरिषच्च / ब०। अथ सिंहाऽऽदिनां पर्षदां व्याख्यानमाह-- कड़जोगि सीहपरिसा, गीयत्थ चरा य वसभपरिसा उ। सुत्तकडगऽगीयत्था, मिगपरिसा होइ नायव्वा / / 757 / / कृतयोगिनः संयमगीतार्थाः परतथा समर्थास्ते सिहपर्षदुच्यन्ते, यद्गीतार्था अपरं च स्थिरा बलवन्तस्ते बृषभपर्षदः, ये तु कृलसूत्राः सूत्रे अधीतिनः परमगीतार्थास्ते मृगपरिषदिति ज्ञातव्या भवति / बृ०१ उ०३ प्रक०। ज्ञा, अज्ञा, दुर्विदग्धा 3 पर्षतसा समासओ तिविहा पण्णत्ता / तं जहाजाणिया अजाणिया दुव्विअढा। जाणिया जहाखीरमिव जहा हंसा, जे घुटुंति इह गुरुगुणसभिद्धा। दोसे य विवजंती, तं जाणसु जाणियं परिसं // 1 // अजाणिया जहा-- जा होइ पगइमहुरा, मियसावयसीहकु कुडभूया। रयणमिव असंठविया, अजाणिया सा भवे परिसा / / 2 / / दुविअड्डा जहा-- न य कत्थइ नियमाओ, न य पुच्छइ परिभवस्स दोसेणं / वस्थि व्व वायपुनो, पुट्टइ गामिल्लय दुवियड्ढो।।३।। (सा सम्हासतो तिविहेत्यादि) सा पर्षत् समासतः संक्षेपेण त्रिविधा त्रिप्रकारा प्रज्ञप्ता, तीर्थङ्करगणधरैरिति गम्यते / पर्षदिति कथं लभ्यते इति चेत्? उच्यते- इह प्रागुक्तं प्रारम्भणीयः प्रवचनानुयोग इति, अनुयोगश्च शिष्यमधिकृत्य प्रवर्तते, निरालम्बनस्य तस्याभावात् ततः सामर्थ्यात्सेत्युक्ते पर्षदिति लभ्यते, तद्यथेत्युदाहरणोपदर्शनार्थम्(जाणय त्ति) 'ज्ञा' अवबोधने, जानातीति ज्ञा। "इगुपधज्ञाप्रीकिरः कः / / 3 / 1 / 135 / / इति (पाणि) कप्रत्ययः। इटिच-"स्तो लोपः" 1 / 6 / 4 / 48 / / इति (पाणि०) अकारलोपः। ततः-'अजाऽऽद्यतः टा ।।४।१।४।।इति (पाणि०)स्बियामाप। जैवज्ञिका स्वार्थिकः कप्रत्ययः / ततः ''भरवैषाजाज्ञाद्वास्वा नञपूर्वाणामपि / / 7 / 3 147 / / इत्यापः स्थाने इकाराऽऽदेशः, कप्रत्ययाच परतस्त्रियामाप; ततः सिद्ध शिकेसि / डाका नाम परिज्ञानवती। किमुक्तं भवति?-कुपथप्रवृत्तपाखण्डम-तेनानिधान्तःकरण। गुणदोषविशेषपरिज्ञानकुशला सतामपि दोषाणामपरिग्राहिका केवल गुणग्रहणयल्ल्वतीति। उक्तं च "गुणदोसविरोसण्णू, अभिग्गहिया य कुस्सुइमा सु। एसा जाणगपरिसा, गुणतत्तिल्ला अगुणवज्जा / / 1 // " अत्र (गुणतत्तिल्ले त्ति) गुणेषु अत्रवती० गुणग्रहणपरायणा इत्यर्थः / (अगुणवने ति) अगुणान दोषान वर्जयति सतोऽपिन गृहाती यगुणवर्जा. तथा अज्ञिका शिकविलक्षणा सायकपरिज्ञानरहिता। किमुकं भवति? सातामत्तू डकण्ठीरवकोतवता प्रकत्या मुग्धस्वभाव! अरस्थापित - जाल्यरत्नमिवान्तर्गुणावेशिगुणसमृद्धा सुखप्रज्ञापनीय' पषत सा अज्ञिका / उक्त ध-'पगई सुद्धअयाणिय, मिगछावासीहकुकुडगभूया। रयणभिव असंठविया, सुहसण्णप्पा गुणसमिद्धा॥१॥" इह भिगसावगसीहकुक्कडगभूय त्ति) सा चशब्दोऽग्र संबध्यते, ततो "मिगसीहकुल
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy