SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ परिसह 647 - अभिधानराजेन्द्रः - भाग 5 परिसह वेल्लंता, गया य न पुणो नियतंति // 1 // " तथाऽप्येवमपि व्यवस्थिते जीवानामायुपिबालजनः अज्ञोलोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन प्रगल्भते धृष्टता थाति, असदनुष्टानेनाऽपि न लज्जत इत्यर्थः / स धजा जनः पापानि कर्माणि कुर्वन परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तरमाहप्रत्युत्पन्न वर्तमानकालभाविना परमाशंसता अर्त तानागतयोविनष्टानुत्पन्नत्वेनाऽविद्यमानत्वात् कार्य प्रयोजन, प्रधापूर्वकारेभिस्तदेव प्रयोजनसाधकत्वादादीयते, एवं च सदीहलोक एव विद्यते न परलोक इति दर्शयति कः परलोकं दृष्टाहाऽऽयतः, तथा चोचुः- "पिव खाद च साधुशोभने!, यदतीत वरगात्रि! सन्न नहि भीरु ! गतं निवर्तत, समुदयमात्रमिदं कलेवरम्॥१॥" तथा-- एतावा व पुरुष यानिन्द्रियगोचरः। भट्रे' वृकपद पश्य, यद्वक्यबहुश्रुताः।।१।।" इति।।१०।। सूत्र०१ श्रु० :03 उ० विष ननाश्रयन कथं भावसमाधिमाप्नुयादित्याहअरई रइं च अभिभूय भिक्खू, तणाइफासं तह सीयफासं। उण्हं च दंसं चऽहियासएजा, मुभि व दुभि व तितिक्खएज्जा // 14 // स भावभिक्षुः परमार्थदर्शी शरीराऽऽदो निस्पृहो मोक्षगमनेकप्रवणश्च या संयमेऽरतिरसंयमे च रतिर्वा तामभिभूय एत दधिसहेत / तद्यथानिष्किशनतया तृणाऽऽदिकान् स्पर्शनाऽऽदिग्रहणान्निम्नांन्नतभूप्रदेशस्पर्शाश्च सम्यगधिसहेत, तथा शीतोष्णदेशमशकक्षुत्पिापासाऽऽदिकान परीषहानक्षोभ्य तया निर्जरार्थम् अध्यासयेत् अधिसहेत, तथा गन्धं सुरभिमितरं च सम्यक् तितिक्षयेत्सह्यात, चशब्दादाक्रोशवधाऽऽदिकाँश्च परिषहान्मुमुक्ष-स्तितिक्षयेदिति॥१४॥ सूत्र०१ श्रु०१० अ०। णवि ता अहमेव लुप्पए, लुप्पंती लोअंसि पाणिणो। एवं सहिएहिँ पासए, अणिहे से पुढे अहियासए।१३।। परीपहोपसर्मा एतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीताणाऽऽदिदुःखविशेषैः 'लुप्ये पीड्ये, अपित्वन्यपि 'प्राणिनः' तथाविधास्तिर्यड्मनुष्याः अस्मिल्लोके लुप्यन्ते' अतिदुःसहैर्दुःखैः परिताप्रान्त, तेषां च राम्यग्विवेकाभावान्न निर्जराऽऽख्यफलमस्ति। यतः-- "क्षान्त नक्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः। साढा दुःसहत पशीतपवनक्लेशान तप्तं तपः / ध्यात वित्तम्हर्निशं नियमित द्वन्द्वैर्न तत्वं परं, तत्तत्कर्म कृतं सुखार्थिभिरहो तरतैः फलैर्वञ्चिताः / / 1 / / " तदेवं क्लेशाऽऽदसिहन सनिवेकिना संयनाभ्युपगमे सति गुणायैवेति। तथाहिकाय क्षुत्प्रभवं कदन्नमशन शीतोष्णयोः पात्रता, पारुष्य च शिरोरुहेषु शयनं मह्यास्तले केवले। एतान्येव गृहे वहन्त्यवनति तान्युन्नतिं संयमे, दोषाश्चपि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः / / 1 / / ' एवं | सहितो ज्ञानाऽऽदिभिः स्वहितो वा आत्महितः सन् ‘पश्येत' कुशाग्री यथा वृद्ध्या पयालोचयेदनन्तरोदितं० तथा निहन्यत इति निहः न निहोऽनिहः क्रोधाऽऽदिभिरपीडितः सन् स महासत्त्वः परीषहैः स्पृष्टोऽपि तान् अधिसहेत' मनःपीडा न विदध्यादिति / यदि वा-'अनिह' इति तपःसंयमे परीषसहने वाऽनिगृहितबलवीर्यः शेषं पूर्ववदिति॥१३॥ अपि चधुणिया कुलियं व लेववं, किसए देहमणासणा इह। अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदितो॥१४॥ (धुणिया इत्यादि) 'धूत्वा विधूय (कुलिय) कडणकृत कुड्यं लेपवत्' सलेपम, अयमत्रार्थः-यथा कुड्यं गोमयाऽऽदिलेपेन सलेपं जाधव्यमानं ले पापगमात् कृशं भवति, एवम् अनशनाऽऽदिभिर्देहं 'कर्शयेत्' अपचितमांसशोणितं विदध्यात्, तदपचयाच्च कर्मणोऽपचयो भवतीति भावः / तथा विविधा हिंसा विहिंसा न विहिंसा अविहिंसा, तामेव प्रकर्षण व्रजेत्, अहिंसाप्रधानो भवेदित्यर्थः / अनुगतो मोक्ष प्रत्यनुकूलो धर्मोऽनुधर्मः असावहिंसालक्षणः, परीषहोपसर्गसहनलक्षणश्च धर्मो 'मुनिना' सर्वज्ञेन प्रवेदितः कथित इति।।१४ // सूत्र०१ श्रु०२ अ०३ उ०। संतत्ता के सलोएणं, बंभचेरपराइया। तत्थ मंदा विसीयंति, मच्छा विट्ठा व केयणे / / 13 / / समन्तात तप्ताः सन्तप्ताः केशानां 'लोचः उत्पाटनं तेन, तथाहिसरुधिरकेशोत्पाटने हि महती पीडापपद्यते तया चाल्पसत्त्वाः विस्त्रोतसिकां भजन्ते, तथा 'ब्रह्मचर्य ' वस्तिनिरोधस्तेन च पराजिताः पराभग्नाः सन्तः 'तत्र' तस्मिन केशोत्पाटनेऽतिदुर्जयकामोद्रेके वा सति 'मन्दाः' जडा लघुप्रकृतयो विषीदन्ति संयमानुष्ठानं प्रति शीतलीभवन्ति, सर्वथा संयमाद वा भ्रश्यन्ति, यथा मत्स्याः केतने' मत्स्यबन्धने प्रविष्टा निर्गतिकाः सन्तो जीविताभृश्यन्ति, एवं तेऽपि वराकाः सर्व कषकामपराजिताः संयमजीवितात् भ्रश्यन्ति // 13 // किञ्चआयदंडसमायारे, मिच्छासंठियभावणा। हरिसप्पओसमावन्ना, केईलूसंतिऽनारिया॥१४॥ आत्मा दण्ड्यते-खण्ड्यते हितात् भ्रश्यते येन स आत्मदण्डः 'समाचारः अनुष्ठानं येषामनार्याणां ते तथा, तथा मिथ्याविपरीता संस्थिता स्वाऽऽग्रहाऽऽरूढा भावनाअन्तःकरणवृत्तिर्यषां ते मिथ्यासंस्थितभावनामिथ्यात्वोपहतदृष्टय इत्यर्थः। हर्षश्च प्रद्वेषश्च हर्षप्रद्वेष, तदापन्नारागद्वषसमाकुला इति यावत्। त एवम्भूता अनार्याः सदाचार साधु क्रीडया प्रद्वेषेण वा क्रूरकर्मकारित्वात् 'लूपयन्ति' कदर्थयन्ति दण्डाऽऽदिभिर्वाग्भिवेति॥१४॥ एतदेव दर्शयितुमाहअप्पेगे पलियंते सिं, चारो चोरो त्ति सुव्वयं / बंधंति भिक्खुयं बाला, कसायवयहणेहि य // 15 // अपिः संभावने, एके, अनार्या आत्मदण्डसमाचारा मिथ्यात्वोपहतबद्धयो रागद्वेषपरिणताः साधु (पलियते सिं ति) अनार्यदेशपर्यन्ते वर्तमान (चारो त्ति) चरोऽ,य'चौर. अयं स्तेन इत्येवं मत्वा सुब्रतं कदर्थयन्ति, तथा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy