________________ परिसा 646 - अभिधानराजेन्द्रः - भाग 5 परिसा डसावभूता" इत्यर्थः, (असंठविय त्ति) असंस्थापिता असंस्कृता इत्यर्थः / सुखसंज्ञाप्या सुखेन प्रज्ञापनीयाः / तथा (टुब्धियड्ड त्ति) दुर्विदग्धा मिथ्याऽहङ्कारविडम्बिताः / किमुक्तं भवति?-या तत्तद्गुणझाचाोधगमनेन कतिपयपदान्युपजीव्य पाण्डित्याभिमानिनी किञ्चिमात्रगर्थपदंसारपल्लवमात्र वा श्रुत्वा तत ऊर्द्ध निजपाण्डित्यख्यापनायाभिमानतोऽवज्ञयाऽपत्रपति। अर्द्ध कथ्यमानं चाऽऽत्मनो बहुज्ञतासूतनायाग्रे त्वरित पठति, सा पर्षद् दुर्विदग्धेत्युच्यते। उक्तं च - "किंचिम्मत्तग्गाही, पल्लवगाही य तुरियगाही य। दुविड्डिया उ एसा, भणिया तिविहा भदे परिसा // 1 // " अमूषां च तिसृणां पर्षदा मध्ये आधे द्वं पर्षदावनुयोगयोग्ये तृतीया त्वयोग्या। यदाह चूणिर्णकृत्-"एत्थ जाणिया अजाणिया य अरिहा, दुब्वियड्डा अणरहिया।" इति। तत आद्य एव द्वे अधिकृत्यानुयोगः प्रारम्भणीयो न तु दुर्विदधाम, मा भूदाचार्यस्य निष्फलः परिश्रमः, तस्याश्च दुरन्तसंसारोपनिपातः। सा हि तथास्वाभाव्यात् यत्किमप्यर्थं पदं श्रृणोति तदप्यवज्ञया श्रुत्वा च सारपदमन्यत्र सर्व जनातिशायिनिजपाण्डित्याभिमानतो महतो महीयसोऽयमन्यते, तदधज्ञया च दुरन्तसंसाराभिष्वड़ इति स्थितम्। न० अनु० / 0 / आठ चू० / आव० (पर्षदा शैल घनाऽऽधुदाहरणानि 'सीस' शब्दे वक्ष्यन्त द्विविधा पर्षत् लौकिकी, लोकोत्तरा च / वृ०॥ संप्रति ये अस्थाध्ययनस्य योग्यास्तानाहखीरमिव रायहंसा, जो घुटुंति उगुणे गुणसमिद्धा। दोसे वि य छबुता, ते वसभा धीरपुरसे त्ति // 370 / / यगुणसभृद्धा अवितथाऽऽदिगुणसमन्विताः क्षीरमिव राजहंसा गुणान घोटयन्ति आस्वादयन्ति, येऽपि केचनानुपयोगे प्रभवा दोषास्तानपि ते | छर्दयन्ति परित्यजन्ति / ते वृषभा निशीथेन गीतार्था धीरपुरुषा अधिकृतस्याध्ययनस्य योग्याः। ___ अजानता पर्षदमाहजे हो ति पगइमुद्धा, मिगच्छावगसीहकुकुगभूया। रयणमिव असंठविया, सुहसण्णप्पा गुणसमिद्धा॥३७१॥ ये प्रकृत्या स्वभावेन मुग्ध मृगसिंहकुक्कुरशावभूताः, गाथायां शावशब्दस्यान्योपनिपातः प्राकृतत्वाद्भूतशब्द औपम्भे। ततोऽयमर्थ:-यथा मृगाऽऽदिशावा अरण्यादानीय यदि रोवते तर्हि भद्रका क्रियन्ते, अथवाक्रूराः, एवं ये प्रकृत्या मुग्धाः परतीर्थिकैश्च अभावितास्ते यथा भण्यन्ते तथा कुर्वन्तिः; तथा रत्नमिव असंस्थापिता यथा रत्नमसं०स्थापित यादृशोऽभिप्रायस्तादृशं घटित्वा क्रियते, एवमेतेऽपि यथा रोचन्ते तथा क्रियन्ता तथा चाऽऽहसुखप्रज्ञापनीयाः गुणसमृद्वो विनयाऽऽदिगुणनिधयः / जे खलु अभाविया कु-स्सुतीहिँ न य ससमए गहियसारा। अकिलेसकरा सा खलु, भावयरं छकोडिपरिसुद्धं // 372 / / ये खलु कुश्रुतिभिः कुसिद्धान्तैरभाविता न च स्वसमय गृहीतसाराः सा खल्वक्लेराकरा अजानती पर्षत् षट्कोटिशुद्धं च ज्ञभिव, गुणनिधानषट् कोटिशुद्ध नामयत् स्वभावतः षड्स्वपि दिक्षु शुद्धम्। संप्रति दुर्विग्धां पर्षदमहा किंचिम्मत्तग्गाही, पल्लवगाही य तुरियगाहीय। दुवियड्डगा उ एसा, भणिया परिसा भवे तिविहा / / 373 / / किञ्चिन्मात्रग्राहिणः पल्लवग्राहिणः त्वरितग्राहिणः, एवमेषा दुर्विदग्धा पर्पत त्रिविधा त्रिप्रकारा भणिता। तत्र किञ्चित्मात्रग्राहिणीमाहनाझण किंचि अन्न-स्स जाणियव्वेन देति ओगासं। न य निजितो वि लज्जइ, इच्छइ य जयं गलरवेण // 373 / / ज्ञात्वा किञ्चिदन्यस्य ज्ञातव्येनावकाशं ददाति, न च निर्जितोऽभि लज्जते, केवलं गलरवेण महागलप्रमाणेनाऽऽरटनजयमिच्छति। पल्लवग्राहिणीमाहन य कत्थइ निम्मातो, ण य पुच्छइ परिभवस्स दोसेणं / वत्थीव वायपुण्णे, फुट्टइ गामिल्लवियड्डो / / 374 / / ग्रामेयकेषु विदग्धो ग्रामेयकविदग्धोनच कुत्रचित् निर्मातः, सर्वत्र पल्लवमात्रग्राहित्वात, न च पर पृच्छति, परिभवो मे भविष्यतीति परिभवस्य दोषण केवलं वस्तिरिव धातपूर्णः पण्डितोऽयमिति लोकप्रवादगर्वितः स्फुटति स्फुटन्निवातेष्ठति। त्वरितग्राहिणीमाहदुरहियविज्जो पचं-तनिवासो वावदूक इइ काको। खलिकरण भोइपुरतो, लोगुतर पेढियागीते / / 375 / / एक: पुरुषो व्याकरणसूत्राणि किञ्चित्पठितानि कृत्वा प्रत्यन्तग्रामे गत्वा ब्रूते-अहं वैयाकरणः, तत्र स ग्राभेयकैराभीरैः परिगृहीतो, वृत्तिः पुष्टा कृता ततः सखेन तत्र निवसति / अन्यदा तत्र वावदूकः छात्रैः परिवृतः पुस्तकभारेण रामागतः, ततस्तेः प्रत्यन्तग्रामवासिभिस्तस्य शिष्याः पृष्टाः क एप समागतः, तैरवादि-वैयाकरणः ततस्ते प्रत्यन्तग्रामवासिनो ब्रुवर्त-अस्माकमप्यस्ति वैयाकरणः, तेन सह शब्दगोष्ठी भवतु, तैः प्रतिश्रुतम्, जात एकत्र मेलापकः, ततो दुरधीतविद्येनोक्तम्-काग इति कथ भण्यते? वैयाकरणेनोक्तम्-काक इति; एवमुक्ते स मौन प्रध्यतिष्ठत्। दुरघीतविद्येनोत्कम्-अन्योऽपि लोकः काकमेव भणति को विशेषो व्याकरणस्य? अहंभणामि काकाः / ततोः ग्रमियकैर्हसितमुक्तृष्टिश्व कृतः, अस्माकंपण्डितेनेष पराजित इति। पश्चात् स वैयाकरणः प्रद्वषमापन्नो नगरं गत्वा यस्य भोजिकस्य स ग्राम स्तेन कर्षयित्वा तस्य पुरतः खलीकृत्य ग्रामान्निष्काशितः एष दृष्टान्तः। एवं लोकोत्तरेऽपि कस्याप्या वार्यः शिष्यः किश्चित् पीठिकामात्र शिक्षयिव्वा एकाकी प्रत्यन्तनगर गत्या तद्गतानत्वान गीतार्थान् द्रावयति, अकरणीयान्यपि च करोति अप्रायश्चित्तेऽपि च प्रायश्तित्तं ददातिअन्ये पूजासत्कारगौरवाणि भक्षयन्ते, न च पृच्छति पश्चादन्ते गीतार्थास्तत्राऽऽगतास्तावितः, प्रायश्चितं व ताय दत दीक्षा तस्यापहृता / / गाथाऽक्षरयोजना त्वियमदुरधीतविद्यः कोऽपि प्रत्यन्तनिवासः तत्रैको वावदूको महाविद्रान् वैयाकरणः समागतः तस्य तेन विवादे काकारुत्कृतः, उपहासपूर्वकमुस्कृष्टिः कृता, ततः स वैयाकरणो वावदूको नगरं गत्वा भोजिकपुरतरतस्य खलीकरणमकार्षित् / एवं लोकोत्तरेऽपि पीठिकागी