SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पएसि(ण) 41 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) आढाइ, नो परियाणइ त्ति तुसिणीए संचिट्ठति / तते णं से पृष्ठे प्रोक्ता) (सूर्याभो देवः सूर्याभविमानात् च्युतः सन्कोत्पत्स्यतीति सूरियकंताए देवीए इमेयारूवे अब्भत्थिए समुप्पज्जित्था से णं 'सूरियाभ' शब्दे वक्ष्यते) सूरियकंते कुमारे पदेसिस्स रण्णो इमं रहस्यभेयं करिस्सतीति / पएसिणी स्त्री०(प्रदेशिनी) अड्गुष्ठपाडिल्याम् "पएसिणीए अंगुट्टकट्ट पएसिस्स रण्णो छिण्णाणि मम्माणि रहस्साणि विवराणि पोरहिताए जे घेप्पति।'' नि० चू०२ उ०। अंतराणि य पजागरेमाणी पजागरेमाणी विहरति / तते णं | पएसिय त्रि० (प्रदेशित) प्रणीते, आचा०१ श्रु०६अ० 3 उ०। सूरियकता देवी अण्णया कयाइ पदेसिस्स रण्णो अंतरं जणइ, पएसिराय पुं०(प्रदेशिराज) श्वेताम्बिकानगरीपतौ सूर्याभ-पूर्वभवजीवे, असणं जाव साइमं सव्ववत्थगंधमल्लालंकारेसु विसपओगं स्था०८ ठा०। (तद्वृत्तं सर्व 'पएसि (ण) शब्देऽनुपदमेव गतम्) पउंजइ, पदेसिस्स रण्णो ण्हायस्स जाव पायच्छित्तस्स पएसोगाढ पुं०(प्रदेशावगाढ) एकत्र प्रदेश क्षेत्रस्यांशविशेषे अवगाढा सुहासणवरगयस्स तं विससंजुत्तं असणं पाणं खाइमं साइमं वत्थं आश्रिता एकप्रदेशावगाढाः, ते च परमाणुरूपाः, स्कन्धरूपाश्च / स्था० जाव अलंकारं णिस्सरति / तते णं तस्स पदेसिस्स रण्णो तं 1 ठा०। विससंजुत्तं असणं पाणं खाइमं साइमं आहारयस्स समाणस्स | पएसोदय पु० (प्रदेशोदय) कर्मणां प्रदेशेन उदयकरणे, पं०सं० सरीरगंसि वेयणा पाउन्भूया उज्जला विउला पगाढा कक्कसा कंडू 5 द्वार। क०प्र०। ('उदय' शब्दे द्वितीयभागे 777 पृष्ठे भेद उक्तः) य चंडा तिव्वा दुक्खा दुग्गा दुरहियासा पित्तज्जरपरिगयसरीरे पएसोदीरणा स्त्री०(प्रदेशोदीरणा) प्रदेशविषये उदीरणाकरणे, पं०सं०५ दाहवते यावि विहरति / तए णं से पएसी राया सूरियकंताए द्वार ('उदीरणा' शब्दे द्वितीयभागे 656 पृष्ठेऽस्या व्याख्या गता) देवीए मणसा वि अप्पदुस्समाणे जेणेव पोसहसाला तेणेव पओग पुं० (प्रयोग) प्रयोजनं प्रयोगः / जीवव्यापारे, स्था० ३ठा०३ उवागच्छति, अवागच्छितित्ता पोसहसालंपसमजइ, पोसहसालं उ०। ज्ञा० स० आ० चू०। पुरुषव्यापारे, भ०६श०३ उ०। चेतनावतो व्यापारे, विशे० आ०म०। पमज्जइत्ता उचारपासवणभूमि पडिलेहेति, दब्भसंथारगं तद्भेदाःसंथरेइ, दब्भसंथारगं दुरूहति, पुरत्थाभिमुहे संपलियंकनिसन्ने कतिविहे णं भंते ! पओगे पण्णत्ते ? गोयमा ! पण्णरसविहे करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एव बयासीनमोऽत्थु णं अरिहंताणं जाव संपत्ताणं, णमोऽत्थु णं पण्णते। तं जहा-सच्चमणप्पओगे, असच्चमणप्पओगे, सचामोसमणप्पओगे, असचामोसमणप्पओगे वि। एवं वइप्पके सिकुमारस्स समणस्स धम्मायरियस्स धम्मोवदेसगस्स, ओगे वि चउहा। ओरालियसरीरकायप्पओगे, ओरालियमीवंदामि णं भगवंतं तत्थ गयं इह गए, पासउ मे भगवं तत्थ गए ससरीरकायप्पओगे,वेउव्वियसरीरकायप्पओगे, वेउव्वियमीसइह गंय ति कट्ट वंदति, णमंसति, णमंसतित्ता पुटिव पिणं मए सरीरकायप्पओगे, आहारगसरीरकायप्पओगे, आहारगमीससके सिकुमारसमणस्स अंतिए थूलए पाणातिवाए पचक्खाए रीरकायप्पओगे, कम्मासरीरकायप्पओग। जाव परिग्गहे, इयाणिं पि णं तस्सैव भगवतो अंतिए कतिविधः कतिप्रकारो, णमिति वाक्यालकारे / भदन्त ! प्रयोगः सव्दपाणातिवायं पञ्चक्खामिजाव परिगह सव्वं कोहं०जाव प्रज्ञप्तः? प्रयोग इति प्रपूर्वस्य युजिर् योगे इत्यस्स घस्रन्तस्य प्रयोगः / मिच्छादसणसल्लं अकरणिज्जं जोगं पचक्खामि, सव्वं असणं परिस्पन्दः, क्रिया, आत्मव्यापार इत्यर्थः / अथवा प्रकर्षेण युज्यते चउव्दिहं पि आहारं जावजीवाए पचक्खामि, जंपिय मे सरीरं व्यापार्यत क्रियासु सम्ध्यते वा सापरायिकर्यापथकर्मणा सहाऽऽत्मा इटुं० जाव फुसंति, एयं पि य णं चरमेहिं ऊसासनीसासेहिं अनेनेति प्रयोगः।" पुन्नाम्निघः / / 5 / 3 / 130 // इति करणे घप्रत्ययः। वोसिरामि त्ति कटु आलोइयपडिकंते समाहिपत्ते कालमासे भगवानाहपञ्चदशविधः प्रज्ञप्तः। तदेव पञ्चदशविधत्वं दर्शयति- (सच्चमकालं किचा सोहम्मे कप्पे सूरियाभे विमाणे उववायसभाए णप्पओगे इत्यादि) सन्तो मुनयः, पदार्था वा, तेषु यथासंचयं मुक्तिप्रापजाव उववण्णे / तते णं सूरिया देवे अहुणोववण्णए चेव कत्वेन यथाऽवस्थितवस्तुस्वरूपचिन्तनेन च साधु सत्यमस्ति जीवः समाणे पंचविहाए पज्जत्तीए पञ्जत्तिभावं गच्छति / तं जहा सदसद्रूपो देहमात्रव्याप्येत्यादिरूपतया यथाऽवस्थितवस्तुचिन्त-नपरं, आहारपजत्तीए, सरीरपज्जत्तीए, इंदियपज्जत्तीए, आणपाण- सत्यं च तत् मनश्च सत्यमनः, तस्य प्रयोगो व्यापारः सत्यमनः प्रयोगः / पज्जत्तीए, भासामणपञ्जत्तीए ; त एव खलु गोयमा ! सूरियाभेणं (असच्चमणप्पओगे इति) सत्यविपरीतमसत्यंनाऽस्ति जीव एकान्तसदेवेणं सा दिव्वा देवड्डी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे / द्रुपश्चेत्यादिकुविकल्पनपरं, तश्च तन्मनश्च, तस्य प्रयोगोऽसत्यमनः प्रयोगः। पत्ते अमिसमण्णागए। (सचमोसमणप्पओगे इति) सत्यमृषा सत्यासत्ये,यथा धवखदिरपलाशा(रायपसेणीटीका पदमात्रार्थबोधिनीत्युपेक्षिता) रा० / आ०म० / ऽऽदिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमिति विकल्पनपरं,तत्र हि स्था० / आ० चू०। (सूर्याभदेवस्स स्थितिः 'ठिइ' शब्दे चतुर्थभागे 1726 / कतिपयाऽशोकवृक्षाणां सद्भावात्। तच तन्मनश्चेत्यादि प्राग्वत्। तथा-(अ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy