________________ पएसि(ण) 40- अभिधानराजेन्द्रः - भाग 5 पएसि(ण) तत्थेव वंदिज्जा, पमंसेज्जा, सक्कारेज्जा, समाणेज्जा कल्लाणं मंगलं चेय पज्जुवासेज्जा फासुएसणिज्जेणं असण पाणखाइमसाइमेणं पडि लाभेजा, पाडि हारिएणं पीढफ लगसेज्जासंथारएणं उवनिमंतिज्जा / एवं च ताव तुमं पएसी ! एवं जाणासि तहावि णं तुमं मम वामं वामेणं जाव वट्टित्ता ममं एयमढे अखामेत्ता जेणेव सेयंबिया नयरी तेणेव पहारेत्थगमणाए। तते णं से पदेसी राया के सिकुमारसमणं एवं बयासीएवं खलु भंते ! मम इमेयारूदे अब्भत्थिए ०जाव समुप्पजित्था। एवं खलु अहं देवाणुप्पियाणं वामं वामेणं जाव दित्ते, तं सेयं खलु से कल्लं पाउप्पभाए रयणीए ०जाव तेजसा जलंते अंतेउरपरियालसद्धिं संपरिखुडे देवाणुप्पिया! वंदित्ता नमंसित्ता एयम8 भुजो भुजो सम्मस्स विणएणं खामिज्जाए त्ति कट्ट नामेव दिसिं पाउन्भूपा तामेव दिसिं पडिगए। तए णं से पदेसी राया कल्लं पाउप्पभायाए रयणीए० जाव तेयसा जलते हहतुट्ठ० जाव हियए जहेव कूणिए तहेव निग्गच्छति अंतेउरपरियालसद्धिं संपरिबुडे पंचविहेणं अभिगमेणं वंदइ, नमसति, एयमटुं भुजो भुजो सम्मं विणएण खामेइ। तएणं केसी कुमारसमणे पदेसिस्स रण्णो सूरियकं तपमुहाणं देवीणं तीसे णं महइमहालियाए महच्चपरिसाए जाव धम्म सम्म देति / तते णं से पदेसी राया धम्म सोचा निसम्म उट्ठाए उढेइ, के सिकुमारसमणं वंदइ, नमंसति, जेणेव सेयंबिया नयरी तेणेव पहारेत्थगमणाए / तए णं केसी कुमारसमणे पदेसीरायं एवं बयासी-माणं तुमं पदेसी! पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिजे भवेज्जासि जहा से वणसंडेइ वा नट्टसालाइ वा उक्खुवाडे ति वा खलवाडेति वा / कहं णं भंते ! वणसंडे पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिजे भवति?पदेसी ! जहा णं वणसंडे पत्तिए पुप्फिते फलिते हरिते हरितजमाणा सिरीए अतीव उवसोभेमाणा उवसोभेमाणा चिट्ठति तया णं वणसंडे रमणिज्जे भवति,जया णं वणसंडे नो पत्तिए नो पुप्फिए नो फलिए नो हरिते नो हरितज्जमाणे सिरीए नो अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठइ, तया णं वणसंडे अरमणिज्जे भवति / जया णं नट्टसालाए गिज्जइ, वाइज्जइ, नचिजइ, / अभिणिज्जइ, हसिज्जइ, रमिज्जइ, तया णं नट्टसाला रमणिज्जा भवति, जया णं नट्टसालाए नो गिजइ० जाव नो रमिज्जइ तया णं नट्टसाला नो रमणिज्जा भवति / जया णं इक्खुवाडे छिज्जइ, भिजइ, पलिज्जइ, खज्जइ, पिज्जइ, तया णं इक्खुवाडे रमणिज्जे भवति, जयाणं इक्खुवाडे नो छिज्जइ०जाव तयाणं इक्खुवाडे अरमणिजे भवति / जया णं खलवाडे उच्छुडभइ, उदूइज्जइ, खज्जइ, पिञ्जइ, तया णं खलवाडे रमणिज्जे भवति, जया णं खलवाडे नो उच्छुब्मए जाव अरमणिज्जे भवति, से तेणट्टेणं पदेसी! एवं वुचति-मा णं तुमं पदेसी! पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि जहा वणसंडे इ वा० जाव खलवाडेइ वा। तएणं पएसी राया केसीकुमारसमणं एवं बयासीनो खलु भंते ! अहं पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविस्सामि जहा से वणसंडेइ वा० जाव खलवाडे वा। अहं णं सेयंवियापामोक्खाइं सत्तगामसहस्साइं चत्तारि भागे करेस्सामि, एगे भागे बलवाहणस्स दलइस्सामि, कोट्ठागारे दलइस्सामि, एगे भागे अंतेउरस्स दलइस्सामि, एगेणं भागेणं महइमहालियकू डागारसालं करिस्सामि / तत्थ णं बहू हिं पुरिसे हिं दिण्णभत्तिभत्तवेयणेहिं विउलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता बहूणं समणमाहण भिक्खुयाणं पंथियपहियाण य परिभोएमाणे परिभोएमाणे बहूहिं सीलपचक्खाणपोसहोववासेहिं० जाव विहरिस्सामित्ति कट्ट जामेव दिसंपाउन्भूए तामेव दिसं पडिगते / तते णं पदेसी राया कल्ल पाओ ०जाव तेजसा जलंते सेयं वियापामोक्खाई सत्तगामसहस्साइं चत्तारि भाए करेति, एग भागं वलवाहणस्स दलइति० जाव कूडागारसालं करेति, तत्थ णं बहूहिं पुरिसेहिं जाव उवक्खडावेसा बहूणं समणमाहणाणं 0 जाव परिभोएमाणे विहरति / तते णं से पदेसी राया समणोवासए जाए अभिगयजीवाजीवे जाव विहरति / जप्पमिइं च णं पदेसी राया समणोवासए जाए तप्पमिई च णं रजं च रट्टं च वलं च बाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च जणवथं च अणाढायमाणे विहरति / तते णं तीसे सूरियकंताए देवीए इमेयारूवे अब्भत्थिए समुप्पजिल्थाजप्पमिइं च णं पएसी राया समणोयासए जाए तप्पमिदं च णं रजं च रटुं च० जाव अंतेउरं च० जाव समं च जाणवयं च अनाढायमाणे यावि विहरइ, तंसेयं खलु मे पदेसीरायं केण य सत्थप्पओगेण वा अग्गिपओगेण वा मंतपओगेण वा उद्दावेत्ता सूरियकंतं कुमारं रज्जे ठवेत्ता सयमेव रजसिरिं करेमाणी विहरित्तए ति कट्ट एवं संपेहेति, संपेहेतित्ता सूरियकंतं कुमार सद्दावेति, सद्दावेइत्ता एवं बयासी-जप्पमिइंच णं पदेसी राया समणोवासए जाए तप्पभिई च णं रजं च रटुं च जाव अंतेउरं च जणवयं च माणुस्सए कामभोगे य अणाढायमाणे यावि विहरति, तं सेयं खलु तव पुत्ता ! पदेसिं रायं केणइ सत्थप्पओगेण वा० जाव उद्दावेत्ता सयमेव रज्जसिरिं करेमाणस्स पालेमाणस्स विहरित्तए। ततेणं सूरियकं ते कुमारे सूरियकताए देवीए एवं वुत्ते समाणे सूरियकताए देवीए एयमटुं ना