________________ पएसि(ण) 36 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) जए णं गोकलिएणं गंडमाणियाए पिढएणं आढएणं अद्धाढएणं पत्थएणं चउन्भाइयाए सोलसियाए छत्तीसियाए चउसट्ठियाए, तए णं से पुरिसे तं पदीवं दीवचंपकं पत्ते णं; तते णं से पदीवे दीवचंपगं अंतो ओभासति 4 नो चेवणं दीवचंपगस्स बाहिं,नो चेवणं चउसट्ठियं, नो चेवणं कूडागारसालं नो चेवणं कूडागार लाए वाहिं, एवामेव पएसी ! जीवो जं जारिसयं पुव्वकम्मनिवबोंदि निव्वत्तेइ, तं असंखेजेहिं जाव पदेसेहिं सचित्ता करेइ खुड्डि यं वा महालयं वा, तं सद्दहाहि णं तुमं पदेसी! जहा अन्नो जीवो तं चेव 10 / तए णं पएसी राया केसिकुमारसमणं एवं बयासी-एवं खलु भंते ! अजगस्स एसा सण्णा जाव समोसरणे जहा तज्जीवो तं सरीरं,नो अन्नो जीवो। तयाणंतरं च णं मम पिउणो पि एसा सपणा जाव तं सरीरं। तयाणंतरं च णं मम वि एसा सण्णा० जाव समोसरणं, तं नो खलु अहं बहुपुरिसपरंपरागयं कुलनिस्सयं दिट्टि छड्डेइस्सामि / तते णं केसी कुमारसमणे पदेसिरायं एवं बयासीमाणं तुमं पएसी ! पच्छाणुताविए भवेज्जासि जहा से पुरिसे अयहारए। के णं भंते ! अयहारए ? पएसी ! से जहानामए केइ पुरिसा अत्थत्थिया अत्थगवेसिया अत्थलुद्धगा अत्थकं खिया अत्थपिवासिया अत्थगवेसणया विउलंपणियभंडमायाय सुबहुं भत्तपाणपत्थयणं गहाय एगं महं अकामियं छिन्नावीयं दीहमद्धं अडविं अणुपविट्ठा, तते णं ते पुरिसा तीसे अकामियाए अडवीए किंचि देसं अणुपत्ता समाणा एणं महंतं अयआगरं पासति, अएणं सव्वओ समंता आइण्णं विणिच्छिन्नं संछंडं उवछंडं फुडं अनुगाढं पासति, पासित्ता हट्ठतुट्ठ०जाव हियया अण्णमण्णं सद्दावेति, सद्दावेइत्ता एवं बयासी-एसणं देवाणुप्पिया! अयंडे इढे कंते० जाव मणामे, तं सेयं खलु देवाणुप्पिया ! अम्हं अयभारं बंधित्तए त्ति कट्ट अण्णमण्णस्स एयमट्ठ पडिसुणेति, अयभारं बंधति, अहाणुपुव्दीए संपत्थिया, तेणं से पुरिसे अकामियाए ०जाव अडवीए किं वि देसभणुपत्ता समणा एगं महं तउआगरं पासति, तउएण आइण्णं तं चेव सद्दावेत्ता एवं बयासी-एसणं देवाणुप्पिया! तउए भंडे जाव मणामे अप्पेणं चेव तउएणं सुबहु अए लब्भति तं सेयं खलु देवाणुप्पिया ! अम्हं अयभारए छड्डे त्ता तउयत्ते बंधित्तए ति कटु अन्नमन्नस्स अंतिए एयमढें पडिसुणिंति, पडिसुणेत्ता अयभारए छड्डेति, छड्डेइत्ता तउयभारए बंधेति / / तत्थ णं एगे पुरिसे नो संचाएति अयभारगं छड्डेत्ता तउयं भारं बंधित्तएतते णं पुरिसा तं पुरिसं एवं बयासीएस णं देवाणुप्पिया! तउए भंडे जाव सुबहु अएलब्भति, तंछड्डेहि णं देवाणुप्पिया! | अयभारगं, तउभारगं बंधाहि / तते णं से पुरिसे एवं बयासीदुराहडे मए देवाणुप्पिया! अए विराहडे मए देवाणुप्पिया! अए, गाढबंधणे बद्धे मए देवाणुप्पिया ! अए,धणियं बंधणबंधे मए देवाणुप्पिया! अए नो ति खलु देवाणुप्पिया! संचाएमि अयभारगं छड्डत्ता तउयभारे बंधित्तए। तते णं ते पुरिसा तं पुरिसं जहा नो संचाएति बहूहिं आघवणाहिं पण्णवणाहिं आघवित्तए वा पण्णवित्तए वा ताहे अहाणुपुव्वाए संपत्थिया एवं 2 तंबागरं रुप्पागरं सुवण्णागरं रयणागरं वयारागरं / तते णं ते पुरिसा जेणेव सया सया जणवया जेणेव साइं साइं नगराई तेणेव उवागच्छइ, उवागच्छेत्ता वयरविक्कणयं करेंति, सुबहुं दासीदासगोमहिसगवेलगं गिण्हइ, अट्ठतल मुस्सियपासायवडेंसगे कारवेंति, बहाया कयबलिकम्मा उप्पि पासायवरगया फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसं बद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवनइमाणा उवगिजमाणा उवलालिजमाणा इट्ठसद्दफ रिस० जाव विहरंति / तते णं से पुरिसे अयभारयं जेणेव सए नगरे तेणेव उवागच्छइ,अयभारगंगहाय अयविक्किणयं कट्टेति। तंसिय अप्पमोल्लंसि निट्ठियंसि भिण्णपरिव्वए, ते पुरिसे उप्पि पासायवरगते जाव विहरमाणे पासति, पासइत्ता एवं बयासीअहो णं अहं अधण्णे अपुण्णे अकयत्थे अक्खयलक्खणे हिरिसिरिपरिवज्जिए हीणपुण्णे चाउद्दिसिए दुरंतपंतलक्खणे। जति णं अहं मित्ताण वा नाईण वा नियगाण वा वयणं सुणेज्जा, तो णं अहं पि चेव उप्पि पासायवरगते० जाव विहरंतो / से तेणतुणं पएसी ! एवं वुचइ-मा णं तुमं पएसी ! पच्छाणुतावि ए भवेजासि जहा च से पुरिसे अयभारए 11 / एत्थ णं से पदेसी राया सुबुद्ध केसीकुमारसमणं वंदइ०जाव एवं बयासी-नो खलु भंते ! अहं पच्छाणुताविए भविस्सामि जहा व से पुरिसे अयभारए, तं इच्छामि णं देवाणुप्पिया ! अंते केवलिपण्णतं धम्मं निसामित्तए। अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह धम्मकहा जहा वित्तस्स तहेवजाव गिहिधम्म परिवजए जेणेव सेयं विया णगरी तेणेव पहारेत्थगमणाए / तते णं के सी कुमारसमणे पदेसिं रायं एवं बयासी-जाणासिणं तुम्हें पएसी! केइया आरिया पन्नत्ता ? हंता! जाणामि। तओ आयरिया पन्नत्ता। तं जहा-कलायरिए, सिप्पायरिए, धम्मायरिए / जाणासिणं तुम्हं पएसी! तेसिं तिण्हं आयरियाणं कस्स का विणयपडिवत्ता पउंजियवा? हंता! जाणामि कलायरियस्स सिप्पायरियस्स उवलेवणं वा समजणं करेजा, पुप्फाणि वा आणावेजा, मंदुवेजावा, भोयावेजावा, विउलं जीवियारिहं पीइदाणं दलएडा, पुत्ताणं पुत्तियं वा वित्तिं कप्पेजा, जत्येव धम्मायरियं पा सेज्जा