________________ पएसि(ण) 38 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) बयासी-जाणासि णं तुम्हें पएसी ! केइ परिसाओ पन्नत्ताओ? भंते! जाणामि चत्तारि परिसाओ पन्नत्ताओ। तं जहाखत्तियपरिसा, गाहावतिपरिसा, माहणपरिसा, इसिपरिसा ! जाणासि णं तुम्हें | पएसी ! रायासि चउण्हं परिसाणं कस्स का दंडनीती पन्नत्ता? हंता! जाणामि, जेणं खत्तियपरिसाए अवरज्झइसे णं हत्थछिपणए वा पायछिण्णए वा सीसछिण्णए वा सूलातिगए वा मूलभिन्नाए वा एगाहाचे कूडाहच्चे जीविताओ ववरोविज्जावे। जे गंगाहावइपरिसाए अवरज्झति से णं तंतेण वा वेढेण वा पलालेण वा वेढित्ता अगणिकाएणं झामिजइ / जे णं माहणपरिसाए अवरज्झइ मे णं अणिट्टाहिं अकंताहिं० जाव अमणामाहिं वगूहिं उवालंतित्ता कुं डिआलंछणए वा सुणगलंछणए वा कीरइ, निव्विसए वा आणविज्जइ / जे णं इसिपरिसाए अवरज्झइ से णं नाइअणिट्ठाहिं जाव नाइअमणामाहिं वग्गूहिं उवालभति / एवं च ताव पदेसी ! तुमं जाणासि तहा वि णं तुमं वामेणं दंडेणं पडिकूलेणं पडिलोमेणं विवचासं विवच्चासेणं वट्टसि? तते णं पदेसी केसीकुमारसमणं एवं बयासी-एवं खलु अहं देवाणुप्पिएहिं पढमिल्लएणं चेव वागरणेणं ('जडा खलु भो जडंपज्जुपासंति' इत्यादिना पूर्वोक्तम्) से उवलद्धे, तेणं ममं इमेयारूवे अब्भत्थिए जाव संकप्पे समुप्पज्जित्था-जहा जहा णं एयस्स पुरिसस्स वामं वामेणं ०जाव विवच्चासेणं वट्टिस्सामि तहा तहा णं अहं णाणं च नाणोवलंभं च चरणं चरणोवलंभं च दंसणं च दंसणोवलंभं च जीवं च जीवोवलंभं च उवलमिस्सामि, तं एएणं अहं कारणेणं वामं वामेणं जाव विवचासं विवच्चासेणं वट्टे / तते णं केसी कुमारसमणे पदेसिरायं एवं बयासी-जाणामि गं तुमं पएसी! कत्ति ववहारगा पन्नत्ता? हंता ! जाणामि चत्तारि ववहारया पन्नत्ता। देति णामेगे णो सण्णवेति 1, सण्णवेति नामेगे नो देति 2, एगे देति वि सण्णवेति वि 3, एगे नो देति नो सण्णवेइ 4 / जाणासि णं तुमं पएसी ! चउण्हं पुरिसाणं के ववहारी, के अववहारी? हंता! जाणामि, तत्थ णं जे से पुरिसे देति णो सण्णवेइ, से णं पुरिसे ववहारी। तत्थ णं जे से पुरिसे नो देइ सण्णवेइ, से णं ववहारी 2, तत्थ णंजे से पुरिसे देति वि सण्णवेइ वि से णं ववहारी 3, तत्थ णं जे से पुरिसे नो देति नो सण्णवेइ, से णं अववहारी // एवामेव पएसी ! तुम पि अववहारी 8 / तए णं पएसी रावा केसीकुमारसमणं एवं बयासी-तुब्भेणं भंते! अइच्छेया दक्खा जाव उवएसलद्धा, समत्था णं भंते ! मम करयलंसि वा आमलयं जीवं सरीराओ अभिनिव्वट्टित्ता णं दंसित्तए ? तेणं कालेणं तेणं समएणं पएसिस्स रण्णो अदूरसामंते वाउआयसंजुत्ते तणवणस्सइकायए एवं चलइ, फं दइ, घट्टइ, उदीरइ, तं भावं परिणमइ / तएणं केसी कुमारसमणे पएसीरायं एवं वयासी-पाससि णं तुमं पदेसी ! एतं तणवणस्सतिकार्य एयंत जाव तं भावं परिणमंतं ? हंता ! पासामि। जाणासि णं तुम पएसी ! एयं तणवणस्सतिकायं किं देवो चालेइ, असुरो वा देएइ, नागो वा किन्नरो वा चालेइ, किं पुरिसो वा महोरगो वा गंधव्वो वा चालेइ ? हंता ! जाणाभि णो देवो चालेइ० जाव गंधव्वो नो चालेइ। वाउकाइओ चालेइ। पाससि णं तुम्हं पएसी ! एयस्स वाउकाइयस्स सरूविस्स सकम्मस्स सरागस्स समोइस्स सवेयस्स सलेसस्स सरीरस्स रूवं ? नो इणढे / जइ णं तुम्हे पदेसी ! एयस्स वाउकायस्स रूवं न पाससि, तं कहं णं पदेसी ! तव करयलंसि वा आमलगं जीवं उवदंसेस्सामि, एवं खलु पएसी ! दस हाणाइंछउमत्थे णं मणुस्से सव्वभावेणं न जाणइ, न पासइ। तं जहा-धम्मत्थिकायं, अधम्मत्थिकायं, आगासत्थिकायं, जीवं असरीरवद्धं, परमाणुपोग्गलं, सद, गंध, वायं, अयं जिणे भविस्सइ, अयं सव्वदुक्खाणं अंतं करिस्सइवा, नो वा / एयाणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणइ, पासइ,। तं जहाधम्मत्थिकायं ०जाव नो वा करिस्सइ, तं सद्दहाहि णं तुमं पएसी ! जहा अन्नो जीवो तं चेवहातएणं से पदेसी राया केसीकुमारसमणं एवं बयासी-से नूणं भंते ! इत्थिस्स य कुंथुस्स य समे चेव जीवे ? हंता पएसी। हत्थिस्स य कुंथुस्स य समे चेव जीवे / से नूणं भंते ! हत्थीओ कुंथू अप्पकम्मतरा चेव अप्पकिरियतरा चेव अप्पासवतरा चेव एवं आहारनीहारऊ सासनीसासइड्डी अप्पा जुती य अप्पतरा चेव; कुंथूओ हत्थी महाकम्मतरा चेव महाकिरिया० जाव महजूई अंतरा चेव?। हंता पदेसी ! हत्थीओ कुंथू अप्पकम्मतरा चेव, कुंथूओ वा हत्थी महाकम्मतरा चेव तं चेव / कम्हा णं भंते ! इथिस्स य कुंथुस्स य समे चेव जीवे? पदेसी ! से जहानामए कूडागारसाला सिया० जाव गंभीरा, अहणं केइ पुरिसे जो इयं दीवचंपगं गहाय तं कूडागारसालं अंतो अंतो अणुपविसइ, तीसे कूडागारसालाए सव्वओ समंता घणनिचयनिरंतरं निच्छिड्डाई दुवारवयणाई पिहेइ, पिहेत्ता नीसे कूडागारसालाए बहुमज्झदेसमाए तं पदीवं पलीवेजा, तए णं से पदीवा तं कूडागारसालं अंतो अंतो ओभासति, उज्जोवेइ, तवति, पहासेइ, नो चेवणं बाहिं / अह णं से पुरिसे तं पईवं इदुरएणं पिहेजा, तते णं से पईये तं इदुरयं अंतो ओभासति, नो चेवणं इदुरगस्स वाहिं, नो चेवणं कूडागारसालं, नो चेव णं कूडागारसालाए वाहिं, एवं किल