SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ परिव्वायग 636 - अभिधानराजेन्द्रः - भाग 5 परिसप्पिणी णशास्त्र (छदे त्ति) पद्यवचनलक्षणशास्त्रे (निरुत्ते ति) शब्दनिरुक्ति- त्ति) ग्रन्थिम-गन्थनेन निर्वृत्तं मालारूपं, वेष्टिममालावेष्टननिर्वृत्तं प्रतिपादके (जोइसामयणे त्ति) ज्योतिषामयनेज्योतिःशास्त्रे, अन्येषु च पुष्यलम्बूसकाऽऽदि, पूरिमपूरणनिवृत्त वंशरालाकाजालकपूरणमयबहुषु (बंभण्णएसु य त्ति) बाह्मणकेपु च वेदव्याख्यानरूपेषु ब्राह्मणस- मिति, संधातिमंसघातेन निवृत्तम् इतरेतरस्य नालगवेशनेन। (मल्ले म्बन्धिशारनेष्वागमेपु वा, वाचनाऽन्तरे-'परिव्वायएसु य नएसु त्ति' त्ति) माल्यानि मालायां साधूनि, तस्यै हितानि वेति पुष्पाणीत्यर्थः / परिव्राजकसम्बन्धिषु च नयेषुन्यायेषु (सुपरिनिट्टिया यावि होत्थ ति) (कण्णपूरएणं ति) कर्णपूरकःपुष्पमयः कर्णाऽऽभरणविशेषः / (मागहए सुपरिनिष्णाताश्चाप्यभूवन्निति / (आघवेमाणे त्ति) आख्यायन्तः- | पत्थए त्ति) "दो असईओ पसई, दोहिं पसईहिं सेइया होइ। चेउसेइओ कथयन्तः / (पण्णवेमाण त्ति) बोधयन्तः (परूवेमाण त्ति) उपपत्तिभिः उकुलओ, चउकुलओ पत्थओ होइ॥१॥ चउपत्थमाढयंतह चत्तारिय स्थापयन्तः / (चोक्खा चोक्खायार त्ति) चोक्षाविमलदेहनेपथ्याः, आढया भवे दोणो।" इत्यादिमानलक्षणलक्षितो मागधप्रस्थः। (सेऽवि चोक्षाऽऽचारा निरवद्यव्यवहाराः / किमुक्तं भवतीत्याह-(सुई सुइस मायर य वहमाणए त्ति) तदपि जलं वहमानं नद्यादिश्रोतोवर्ति व्याप्रियमाणं त्ति) (अमिसेयजलपूयप्पाणो त्ति) अभिषेकतो जलेन (पूय त्ति) पवित्रित वा / (थिमिओदए त्ति) स्तिमितोदकं यस्वाधः कर्दमो नास्ति, (बहुपसन्ने आत्मा यैस्ते तथा (अविग्घेणं त्ति) विघ्नाभावेन. (अगडं व त्ति) अवट त्ति) बहुप्रसन्नम् अतिस्वच्छम् / (परिपूए त्ति) परिपूतं वस्त्रेण गालितम् कूपं (वाविं व त्ति) वापीचतुरखजलाऽऽशयविशेषः / (पुक्खरिणी व ति) (पवित्तए ति) पातुम् (चरुचमस त्ति) चरुः स्थालीविशेषश्चमसो दर्विकति // 12 // 38 / / औ० ज्ञा० / परिव्राजामिदम् परिव्राजकम् / परिव्राजकपुष्करिणी वर्तुलः स एव, पुष्करयुक्तो वा / (दीहियं व त्ति) दीर्घिका सम्बन्धिनि, ''बहुसु परिव्वायएसु नएसु'' औ०। परिव्राजकसम्बन्धिषु सारणी (गुंजालिय व ति) गुजालिकावक्रसारणी "सरसिं व ति" वचिदृश्यते। तत्र महत्सरः सरसीत्युच्यते, (नण्णत्थ अद्धाणगमणेणं नयेषु, आचारशास्त्रेषु, कल्प०१ अधि०१क्षण। परिसंकमाण त्रि०(परिशङ्कमान) सर्वतो भयाऽऽकुले, सूत्र०१ श्रु०१० ति) न इति यो निषेधः सोऽन्यत्राध्वगमनादित्यर्थः। 'सगड वा'' इत्यत्र अ०। यावत्करणदिदं दृश्यम्-"रहं वा जाणं वा जुग्गं वा गिल्लि या थिल्लिं या परिसंकियजण पुं० (परिशङ्कितजन) भीतजने, प्रश्न० 3 आश्र० द्वार। पवहणं वा सीयं वेति। एतानि च प्रागिव व्याख्येयानीति / (हरयाणं परिसंखाय अव्य० (परिसङ्ख्याय) सम्यग्ज्ञात्वेत्यर्थे, सूत्र०२ श्रु०१ लेसणया व ति) संश्लेषणता (घट्टणया व त्ति) सङ्घ हनम् (थभणया व अ०। आचा० / सर्वैः प्रकारैत्वेित्यर्थे, दश०७ उ०। त्ति) स्तम्भनम् ऊध्वीकरण (लूसणया वत्ति) क्वचित्तत्र लूषणहस्ताऽऽ परिसंठाविय त्रि० (परिसंस्थापित) परि समन्तात्सर्वत्र सम्यक दिना पनकाऽऽदेः सम्माजनम् (उप्पाडण्या व ति) उन्मूलनम् स्थापितम् / रक्षिते, त०। "अयपायाणि वा' इत्यादिसूत्रं यावत्करणात् त्रपुकसीसकरजतजात परिसंत त्रि० (परिश्रान्त) अङ्गप्रत्यङ्गापेक्षया श्रान्ते, ज्ञा०१ श्रु०१ अ०। रूपकाः (चवेडति य) वृत्तलोहकंसलोहहारपुटकरीतिकामणिशङ्खदन्त परिसंथव पु० (परिसंस्तव) परिवन्दने, आचा०१ श्रु०३ अ० 3 उ०। चर्मचेलशैलशब्दविशेषितानि पात्राणि दृश्यानि / 'अण्णयराणि वा परिसंवेयण न० (परिसंवेदन) अनुभवे, आचा० 1 श्रु०२ अ०३ उ०। तहप्पगाराणि महणमोल्लाई' इति च दृश्यम् / तत्रायो लोह, रजतं परिसक्किर त्रि० (परिष्वष्किन) परिष्वष्कितुं शीलमस्येति / परिसर्पणरूप्य, जातरूपं सुवर्ण, काचः पाषाणविकारः। (वेडंति यत्ति) रूढिगम्यम्, शीले, "विपुलगगणचवलपरिसक्किरेसु।" ज्ञा० 1 श्रु०१ अ०। वृत्तलोहं त्रिकुटीति यदुच्यते, कास्यलोहं कांस्यमेव, हारपुटक परिसडण न० (परिशटन) निःशरणे, स्था० 1 ठा०। मुत्काशुत्किपुट, रीतिका पीतला, अन्यतराणिवा येषां मध्ये एकतराणि परिसडिय त्रि० (परिशटित) कुष्ठाऽऽधुपहताङ्ग इव विध्वस्ते, प्रश्न०४ एतातिरिक्तानि वा तथाप्रकाराणि भोजनाऽऽदिकार्यकारणसमर्थानि, | संवा दार। महत् प्रभूतं, धनं द्रव्य, मूल्य प्रतीतं, येषां तानि तथा। (अलावुपारणं | परिसडि यकं दमूलतयपत्तपुप्फफलाहार पुं० (परिशटिलति) अलावुपात्रात तुम्बकभाजनादित्यर्थः। तथा-"अयबंधणाणि वा'' कन्दमूलत्वपत्रपुष्पफलाऽऽहार) परिशटितकन्दाऽऽदिभक्षके इत्यत्र यावत्करणात् उपुकबन्धनाऽऽदीनि शैलबन्धनान्तानि पात्राणि वानप्रस्थेभेदे, नि० चू०१ उ०। दृश्यानि / "अण्णयराई तह पगाराइं महद्धणमुल्लाई'' इत्येतच्च परिसप्प पुं० (परिसर्प) परिसर्पतीत्येवंशीलः परिसी / परिसर्पणशीलेषु दृश्यमिति। पुस्तकान्तरे समगमिद सूत्रद्वयमस्त्येवेति। (णण्णत्थ एगाए भुजोरःपरिसर्पषु जीवभेदेषु, अनु० / जी० / प्रज्ञा०। धाउरत्ताए त्ति) इह युगलिकयेति शो दृश्यः। हाराऽदीनि प्राग्वत्, नवरम् | परिसप्पिणी स्त्री० (परिसर्पिणी) परिसर्पणशीलायाम्, तिर्यकस्त्रियाम्, (दसमुद्दियार्णतयं ति) रुढशब्दत्वादस्य हस्ताङ्गुलीमुद्रिकादशकमित्यर्थः। "से किं तं परिसप्पिणीओ? परिसप्पिणीओ दुविहाओ पण्णत्ताओ।तं (पवित्तएणं त्ति) पवित्रकम अडगुलीयकम् (गंथीमवेढिमपूरिमसंघाइमे जहा-उरपरिसप्पिणीओ. भुयपरिसप्पिणीओ य।" जी०२ प्रति०। .
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy