SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ परिव्वायग 635 - अभिधानराजेन्द्रः - भाग 5 परिव्वायग ग्रह वेदाणं सारगा पारगा धारका वारका सडंगवी सद्वितंतविसारदा संखाणे सिक्खाकप्पे वागरणे छंदे णिरुत्ते जोतिसामयणे अण्णेसु य वंभण्णएसु अ सत्थेसु सुपरिणिहितायावि हुत्था। ते णं परिव्वायगादाणधम्मच सोअधम्मं च तित्थाभिसेअंच आघवेमाणा पण्णवेमाणा परूवेमाणा विहरति / जंणं अम्हे किंचि असुई भवति तं णं उदएण य मट्टिआए अपखालिअं सुई भवति, एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवेत्ता अभिसे अजलपूअऽप्पाणो अविग्घेण ससणं गमिस्सामो, तेसिणं परिव्वायगाणं णो कप्पइ अगडं वा तलायं वा णई वा वाविं या पुक्खरिणिं वा दीहियं वा गुंजालिअंवा सरं ठा सागरं वा ओगाहित्तए, णण्णऽत्थ अद्धाणगमणे, णो कप्पइ सगड वा० जाव संदमाणिवा दुरूहित्ताणं गच्छित्तए, तेसिणं परिष्वायगाणं णो कप्पइ आसं वा हत्थिं वा उर्ल्ड वा गोणिं वा महिसं वा खरं वा दुरूहित्ता णं गमित्तए, तेसि णं परिव्वायगाणं गो कप्पइ नडपेच्छाइवाजाव! मागहपेच्छाइ वा पिच्छित्तए, तेसिं परिव्वायगाणं णो कप्पइ हरिआणं लेसणया वा घट्टणया वा थंभणया वा लूसणया वा उप्पाड्या वा करित्तए, तेसिं परिव्वायगाणं णो कप्पइ इत्थिकहाइवा भत्तकहाइवा देसकहाइ वा रायकहाइ वा चोर कहाइ वा जणवयकहाइ वा अणत्थदंड करत्तिए, तेसि णं परिव्वायगाणं णो कप्पइ अयपायाइ वा तउअपायाणि वा तंवपायाणि वा जसदपायाणि वा सीसगपायाणि वा रूप्पपायाणि वा सुवणपायाणि वा अण्णयराणि वा बहुमुल्लाणि वा धारित्तए, गण्णत्थलाउपाएण वा दारुपाएण वा मट्टिआपाएणवा, तेसिणं परिव्वायगाणं णो कप्पइ अयवंधणाणि वा तउअवंधणाणि वा तंवबंधणाणि० जाव बहुमुल्ल्लाणि धारित्तए, तेसि णं परिव्वायगाणं णो कप्पइणाणाविहवण्णरागरत्ताई वत्थाई धारित्तए० णण्णत्थ एकाए धाउरत्ताए, तेसि णं परिवायगाणं णो कप्पइ हारं वा अद्धहारं वा एकाबलिं वा मुत्तावलिं कण्गावलिं वा रयणावलिं वा मुरविं वा कंठमुरविं वा पालंबं वा तिसरयं वा कडिसुत्तं वा दसमुद्दिआणंतकं वा कड्याणि वा तुणियाणि वा अंगयाणि वा केऊराणि या कुंडलाणि वा मउड वा चूलामणिं वा पिणद्धितए, णण्णत्थ एकेण तंबिएणं पवित्तएणं, तेसि णं परिवायगाणं णो कप्पइ गंथिमवेढिमपूरिमसंघातिमे चतुविहे मल्ले धारित्तए, णण्णत्थ एगेण कण्णपूरेणं, तेसिणं परिव्वायगाणं णो कप्पइ अगलुएण वा चंदणेण वा कुकुडेण वा गायं अणुलिंपित्तए, णण्णत्थ एक्काए गंगामट्टिआए, तेसि णं परिव्वायगाणं कप्पइ मागहए पलाए जलस्सपडिगाहित्तए, सेऽवि यवहमाणे णो चेव णं अवहमाणे सेऽवि य थिमिओदए णो चेव णं कद्दमोदए, सेऽवि अ बहुपसण्णे णो चेव णं अबहुपसणे, सेऽवि अ परिपूते णो चेव णं अपरिपूते सेऽवि अण दिण्णे णो चेवणं अदिपणे, सेऽवि अ पिवित्तए णो चेवणं हत्थपायचरुचमसपक्खालणट्ठाए सिणाइत्तए वा, तेसि णं परिव्यायगाणं कप्पइ मागहए अद्धाढए जलस्स पडिग्गाहित्तए, सेऽवि य वहमाणे णो चेवणं अवहमाणे० जाव णो चेवणं अदिण्णे, सेऽवि य हत्थपायचरुचमसपक्खालणट्ठयाएणो चेवणं पिवित्तए सिणाइत्तएवा, ते णं परिव्वायगा एयारूवेणं विहारेणं विहरमाणा बहूई वासाई परियाय पाउणंति, बहूइं वासाइं परियायं पाउणित्ता कालमासे कालं किचा उक्कोसेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई तहिं तेसिं ठिई दससागरोवमाइं ठिई पण्णत्ता, सेसं तं चेव // 12 // (परिचायग त्ति) मस्करिणः। (संख त्ति) सांख्याः--बृद्ध्यहङ्काराऽऽदिकार्थग्रामवादिना प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगताः। (जोइति) योगितः-अध्यात्मशास्त्रानुष्ठाथिनः (कविल त्ति) कापिलो देवता येषां त कपिलाः, सांख्या एव निरीश्वरा इत्यर्थः / (भिउच्च त्ति) भृगुः लोकप्रसिद्ध ऋषिविशेषः, तस्येते शिष्या इति भार्गवाः। "हंसा परमहंसा बहुउदगा कुडिव्वया'' इत्येते चत्वारोऽपि परिव्राजकम ते यतिविशेषाः / तत्र हंसाये पर्वतकुहरपथाऽऽयमदेवकुलाऽऽरामवासिनो भिक्षार्थ च ग्राम प्रविशन्ति / परमहंसास्तुये नदीपुलिनसमागमप्रदेशेषुवसन्ति चीरकोपीनकुशाँश्च त्यक्त्वा प्राणान् परित्यजन्ति / बहूदकास्तुगामे एकरात्रिका नगरे पञ्चरात्रिकाः प्राप्तभोगांश्च ये भुञ्जन्त इति। कुटीव्रताः। ते च गृहे वर्तमाना व्यपगतक्रोधलोभमोहा अहङ्कार वर्जयन्तीति। (कण्हपरिव्वायग ति) कृष्णपरिव्राजकाः परिव्राजकविशेषा एव, नारायणभक्तिका इति केवित्। कण्ड्वादयः पोडश परिव्राजका लोकतोऽवसेया। (रिउव्वेदजजुव्वेदसामवेदअहव्वणवेद त्ति)इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवदाथर्ववेदानामिति दृश्यम्। (इतिहासपंचमाणं ति) इतिहासः पुराणमुच्यते / (निघंटुछट्ठाणं ति) निघण्टुः नाम कोशः / (संगोवंगाणं ति) अङ्गानि शिक्षाऽऽदीनि, उपाङ्गानि तदुक्तप्रपञ्चमपराः प्रबन्धाः। (सरहस्साणं ति) ऐदम्पर्ययुक्तानामित्यर्थः। "चउण्हं वेयाणं ति' 'व्यक्तम् / (सारय त्ति) अहयापनद्वारेण प्रवर्तकाः स्मारका वा० अन्येषां विस्मृतस्य स्मारणात् / (पारय त्ति) पर्यन्तगामिनः (धारय त्ति) धारयितुं क्षमाः (सडंगयी ति) षडविदः शिक्षाऽऽदिविचारकाः / (सट्टितंतविसारय त्ति)कापिलीयतत्वपण्डिताः। (संखाणे त्ति) संख्यानि गणित स्कन्धेषु, परिनिछिता इति योगः। अथ षडङ्गानि दर्शयन्नाह(सिक्खाकप्पे त्ति) शिक्षा च अक्षरस्वरूपनिरूपक शास्त्र कल्पश्च तथाविध-समाचारनिरूपकं शास्त्रमेवेति शिक्षाकल्पस्तत्र / (वागरणे ति) शब्दलक्ष
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy