________________ परिवादिणी 634 - अभिधानराजेन्द्रः - भाग 5 परिव्वायग परिवादिणी स्त्री० (परिवादिनी) वीणाविशेषे, प्रश्न० 5 संव० परिखुसिय त्रि० (पर्युषित) संयमे, उद्युक्तविहारिणि, 'जे अचेले परिवुसिए द्वार / रा०। संचिक्खति।' आचा०१श्रु०६ अ०२ उ० / व्यवस्थिते, "तिहिं वत्थेहि परिवाय पुं० (परिवाद) परिवदनं परिवादः / अयशोगुणकीर्तने, नि० चू० परिवुसिए।' आचा०१ श्रु०८ अ०७ उ०। 10 उ० / विकत्थने स्था०१ ठा०। दोषपरिकीर्तने, स्था०४ टा०४ / परिवूढ त्रि० (परिवृद्ध) युद्धाऽऽदौ समर्थे, उत्त०२४ अ०। प्रभौ, उ० / असद्भूतदोषाऽऽविष्करणे, आतु० / दस्युरवं पिशुनो वेत्येवं | उपचितमांसशोणिततया तत्तत्क्रियासमर्थ उत्त०७ अ०। आचा०॥ मर्मोद्घट्टने, आचा०१ श्रु० 3 अ०२ उ०। परिवूहण न० (परिवृहण) उपचये. सूत्र०२ श्रु०२ अ०। परिवार पुं० (परिवार) दासीकर्मकराऽऽदिके, सूत्र०२ श्रु०२ अ०। रा०। | परिवेढिय त्रि० (परिवेष्टित) असकृद्वेष्टिते, स्था० १ठा० / प्रज्ञा०। भ01 आ०म०। 'परिवारपूयेहेउं पासत्थाणं च आणुवत्तीए। “परिवार आत्म- / पुरतः पृष्ठतः पार्श्वतश्च वेष्टिते, नि० चू० 1 उ०।०। व्यतिरिक्तः ततः परिवारेण पूजा परिवारस्य वा पूजा। -हस्वत्वं प्राकृत- | परिवेष्टय अय्य० पुरतः पार्श्वतः पृष्ठतश्च वेष्टिते। "असणं पाणं खाइम प्रभवं, तस्या हेतु निमित्तम् / दर्श०३ तत्त्व / खड्गनिवासवर्भमयगृहे, साइमं अणुवित्तिय परिवेढिय परिवेढिय जायइ।" नि० चू० 1 उ०। "कलह परिवारं।" पाइ० ना०२३४ गाथा। परिवेवमाण त्रि० (परिवेपमान) असकृत्कम्पमाने, "भिक्खुसीयफासपपरिवारण न० (परिवारण) निराकरणे, प्रश्न०१ आश्र० द्वार। रिवेवमाणं गायं तं उवसंकमित्तु गाहावती बूया।' आचा०१ श्रु०८ अ० परिवारिअ (देशी) घटिते,दे ना०६ वर्ग 30 गाथा। ३उ०॥ परिवारिय त्रि० (परिवारित) परिवारः परिकरः संजातोऽस्येति परिवेस पुं० (परिवेष) चन्द्राऽऽदित्ययोः परितो बलयाऽऽकारायां पुद्गलपरिवारितः / उत्त०११ अ०। समन्ततो वेष्टिते, प्रज्ञा०२ पद। परिकरिते, | परिणता, अनु०॥ स०। 'सव्वओपरिवारिओ।" सर्वतः परिवृत इत्यर्थः / उत्त०११ अ०1 परिवेसण त्रि०(परिवेषण)परिविष्यते तत् भोजनं दीयते यस्मै स परिवार्य अव्य० / वेष्टयित्वेत्यर्थे सूत्र०१ श्रु०३ अ०२ उ०। परिवेषणः / भुञ्जाने, पिं०। परिवालिय अव्य० (परिवाल्य) सूत्रोक्तेन विधिना परिपालनं कृत्वेत्यर्थे, परिवेसयंतिया स्त्री० (परिवेषयन्तिका) भोजनपरिवेषणकारि-कायाम, पं०व०५ द्वार। ज्ञा०१ श्रु०७उ०1 परिवाविया स्त्री० (परिवापिता) द्विस्त्रिा उत्पाद्य स्थानान्तराऽऽरौपणतः परिव्ययंत त्रि० (परिव्रजत) परि समन्ताद् व्रजत् गच्छत् परिव्रजत्। परिवपनवती शालिकृषिवत् कृषिभेदे, महाव्रताऽऽरोपणेन निरति वारस्य गुरूपदेशाऽऽदिना संयमयोगेषु वर्तमाने, दश० 2 अ०। संयमानुष्ठायिनि, सातिवारस्य वा मूलप्रायश्चित्तदानतः प्रव्रज्याभेदे, स्था०४ ठा०४ उ०। सूत्र०१ श्रु०१४ अ०। आचा० / उद्यच्छति, आचा० 1 श्रु०५१०५ परिवास (देशी) क्षेत्रशायिनि, दे ना०६वर्ग 26 गाथा। उ०। सूत्र० / समन्तात् मूलोत्तरगुणेषु उद्यम कुर्वति, सूत्र०१ श्रु०६ परिवासिय पुं० (परिवाहक) पृष्ट्यारोपके, स्था० 3 ठा० 1 उ०। अ०। आचा०। परिवाह (देशी) दुर्विनये, दे० ना०६वर्ग 23 गाथा। परिवाइया स्त्री० (परिव्राजिका) व्रतिनीविशेषे, ज्ञा०१ श्रु०६ अ० परिविच्छय त्रि० (परिविक्षत) परि समन्तात् अनेकप्रकार हते छिन्ने च। आ०म०|आचा० सूत्र०१ श्रु०३ अ० 1 उ०। "मायापुत्त नयाणाइजेएण परिविच्छर।" परिव्वायग पुं० (परिव्राजक) परि समन्तात्पापवर्जनन ब्रजति गच्छतीति सूत्र०१ श्रु०२ अ०३ उ०।। परिव्राजकः दश०२ अ० / पापवर्जिते श्रमणे, दश०१० अ०। द्वा०। परिविट्ठ त्रि० (परिवेषित) भोजिते, "ते मुग्गडा हराविआ,जे परिविट्टा आव०। आचा०। आ० म०! नाहं / अवरोप्पह जोहंता-हे सामिउ गजिउ जाहं / ' प्रा०४ पाद। ये लौकिकपरिव्राजकानामाचारःतेषां परिवेपितास्ते मुधा हारिताः मुधा जाताः येषां परस्परं युध्यता से जे इमेजाव सन्निवेसेसु परिव्वायगा भवंति।तं जहासंखा स्वामी गञ्जितः पीडित इत्यर्थः / दं०४ पाद। जोई कविला भिउच्चा हंसा परमहंसा बहुउदया कुडिव्यया परिविनगन न० (परिवित्रसन) उद्वेगपूर्वकमधे, आचा० 1 श्रु० कण्हपरिव्वायगा।तत्थ खलु इमे अट्ठमाहणपरिव्वायगा भवंति। 6 अ०५ उ०॥ तं जहा- "कण्हे अ करकंडे य, अंबडे य परासरे / कण्हे परिवीलिय अव्य० (परिपीडा) पुनः पुनः पीडवित्वेत्यर्थे, आचा०२ श्रु० दीवायणे चेव, देवगुत्ते य णारए॥१॥" तस्य खलु इमे अट्ठ १चू०१ अ०८ उ०। खतिअपरिव्वायया भवंति।तं जहा-"सीलई ससिहारे य, णगई परिवुड त्रि० (परिवृत) संयुक्ते० उत० 22 अ०। रा०ा परिकरिते, ज्ञा०१ भग्गई ति अ। विदेहे राया-राया, राया रामे बले ति अ॥१॥" श्रु०१ अ० आ०म० भ०। श्रेण्यन्तरैः परिकरित० भ०१श०६उ०। ते णं परिव्वायगा रिउव्वेदजजुव्वेद सामवेद अहव्वणवेदइ परिवारिते, औ०। तिहासपंचमाणं णिवंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउ